समाचारं

बीजिंगस्य “शतसहस्रपरियोजना” इत्यस्मिन् नूतना प्रगतिः : परियोजनानां प्रथमः समूहः अक्टोबर् मासे सम्पन्नः भविष्यति, द्वितीयसमूहस्य सूची च शीघ्रमेव प्रकाशिता भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बीजिंग-नगरस्य “शत-सहस्र-परियोजना”-प्रचार-समागमे संवाददातृभिः ज्ञातं यत् बीजिंग-नगरस्य “शत-ग्राम-प्रदर्शनम्, सहस्र-ग्राम-पुनरुत्थानम्”-परियोजनायाः आरम्भात् आरभ्य प्रदर्शनानां निर्माणस्य विशेषरूपेण समर्थनार्थं ५५ नगरपालिकानीतयः जारीकृताः सन्ति, यत्र... सर्वकारस्य व्यापकनिवेशः १ अरब युआनतः अधिकः, यः प्रायः १ अरब युआनस्य सामाजिकपूञ्जीनिवेशं चालयति । अधुना यावत् २०२४ तमे वर्षे प्रथमसमूहे प्रदर्शनक्षेत्रेषु २०० तः अधिकाः परियोजनाः पूर्णतया कार्यान्विताः, ८०% परियोजनाः सम्पन्नाः च । अपेक्षा अस्ति यत् अक्टोबर्-मासस्य अन्ते यावत् अस्मिन् वर्षे निर्मिताः सर्वाः परियोजनाः सम्पन्नाः भविष्यन्ति, यत्र ग्रामशैलीसुधारपरियोजना, औद्योगिकसुधारपरियोजना, ग्रामशासनपरियोजना, आधारभूतसंरचनापरियोजना, क्षेत्रीयसम्बद्धपरियोजना च सन्ति शीघ्रमेव बीजिंग-देशः "शतसहस्राणि परियोजना" इत्यस्य अन्तर्गतं प्रदर्शनग्रामानां प्रदर्शनक्षेत्राणां च द्वितीयसमूहस्य सूचीं घोषयिष्यति ।
२०२३ तमस्य वर्षस्य सितम्बरमासे बीजिंग-नगरेण "शतग्रामप्रदर्शनम्, सहस्रग्रामपुनरुत्थानम्" इति परियोजना आरब्धा, "शतसहस्रपरियोजनानां" नूतनः दौरः, १९ प्रदर्शनग्रामानां १२ प्रदर्शनक्षेत्राणां च प्रथमसमूहस्य पहिचानः कृतः परियोजनायोजनायाः अनुसारं २०२७ तमवर्षपर्यन्तं नगरं उत्तममानकानां मूर्तरूपं युक्तानां आदर्शग्रामानां संख्यां संवर्धयिष्यति, राजधानीया: लक्षणं प्रदर्शयिष्यति, राजधानीविकासस्य सेवां च करिष्यति, राजधानीया: ग्राम्यक्षेत्रस्य व्यापकपुनरुत्थानस्य नेतृत्वं करिष्यति, गृहीत्वा... मूलतः बीजिंगस्य कृते समाजवादी आधुनिकीकरणस्य साकारीकरणे नेतृत्वं कुर्वन्ति, तथा च विश्वस्तरीयस्य सामञ्जस्यपूर्णस्य समाजस्य निर्माणं कुर्वन्ति।
बीजिंग-नगरीय-कृषि-ग्रामीण-कार्याणां ब्यूरो-इत्यस्य ग्राम-नगर-निर्माण-विभागस्य निदेशकः वाङ्ग-झेन्-इत्यनेन परिचयः कृतः यत् वर्तमानकाले बीजिंग-नगरस्य “लक्ष-सहस्र-परियोजनानां” द्वितीय-समूहस्य प्रदर्शन-ग्राम-प्रदर्शन-क्षेत्राणां सूची निर्धारिता अस्ति प्रदर्शनक्षेत्राणां द्वितीयः बैचः मुख्यतया कृषिसम्बद्धेषु १० क्षेत्रेषु वितरितः अस्ति, कृषिसम्बद्धाः क्षेत्राणि विन्यस्ताः सन्ति, ये मुख्यतया ग्राण्ड् कैनाल् सांस्कृतिकमेखला, ग्रेट् वॉल सांस्कृतिकमेखला, योङ्गडिंग् नदी सांस्कृतिकमेखला तथा... चांगजिन रोड कृषि औद्योगिक बेल्ट, जिसमें tongzhou xiji town, shunyi niulanshan town, mentougou wangping टाउन, daxing pangezhuang शहर, huairou bohai शहर, miyun xinchengzi टाउन, आदि सहित। तदतिरिक्तं द्वितीयसमूहे २३ प्रदर्शनग्रामाः सन्ति, ७० तः अधिकाः सुधारग्रामाः च चिह्निताः सन्ति कार्यक्रमस्य योजना सम्प्रति संकलनस्य प्रक्रियायां वर्तते, अक्टोबर् मासे निर्माणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति
विगतवर्षे तथा च बीजिंगस्य "शतसहस्रपरियोजनायाः" कार्यान्वयनात् आरभ्य प्रदर्शनग्रामानां प्रदर्शनक्षेत्राणां च निर्माणेन चरणबद्धफलं प्राप्तम् प्रदर्शनग्रामानां प्रथमसमूहेषु अन्यतमः इति नाम्ना, चाङ्गपिङ्गमण्डलस्य क्षिंगशौनगरे स्थितः सिन्झुआङ्गग्रामः कदाचित् सामूहिक अर्थव्यवस्थायां दुर्बलग्रामः आसीत्, ततः परं शतसहस्रपरियोजनानां कार्यान्वयनस्य अनन्तरं, "सूक्ष्म-- सिद्धान्तस्य अनुसारम् नवीनीकरणं, परिष्कृतं सुधारं, चतुरं अद्यतनीकरणं च" तथा च ग्रामस्य औद्योगिकविकासस्य स्थितिनिर्धारणेन सह मिलित्वा, बीजिंग-आकर्षणेन सह सामञ्जस्यपूर्णं सुन्दरं च ग्रामं निर्मातुं ग्रामभवनानां, खण्डानां, मार्गाणां, प्रवेशद्वारानाम्, मार्गानाम् अन्यविशेषतानां च अनुकूलनं सुधारणं च कुर्वन्तु। सिन्झुआङ्ग् ग्रामस्य पार्टीशाखायाः सचिवः ली झीशुई इत्यनेन उक्तं यत् यदा ग्रामस्य नवीनीकरणं उन्नयनं च क्रियते तदा ग्रामस्य मूलरूपं स्थापितं, तथा च व्यापारानुसारं "इण्टरनेट् सेलिब्रिटी मार्केट्" निर्मितम् "प्रतिपदे एकं दृश्यं" प्राप्तुं प्रारूपं भवति । आगामिनि मध्यशरदमहोत्सवे सम्पूर्णः ग्रामः त्रिदिवसीयः मध्यशरदमहोत्सवस्य उत्सवस्य आयोजनं करिष्यति, यत्र शताधिकाः दुकानाः ग्रामे उत्सवस्य उत्सवस्य कृते स्तम्भाः स्थापयन्ति।
सिन्झुआङ्ग-ग्रामस्य अतिरिक्तं "शतशः सहस्राणि परियोजना" इति प्रदर्शनग्रामानां निर्माणे प्रदर्शनग्रामाः अपि सन्ति ये मार्केट्-संसाधनानाम् परिचयं कृत्वा जनानां समृद्धीकरणे उत्तमं कार्यं कर्तुं केन्द्रीभवन्ति, यत्र टोङ्गझौ-मण्डलस्य ताङ्गडाझुआङ्ग-ग्रामः, लिउगौ-ग्रामः च सन्ति in yanqing district are also demonstration villages that focus on improvement the rural style , आदर्शग्रामाः ये ठोस आधारं स्थापितवन्तः, यत्र मेन्टोउगौ मण्डले शुइयुजुई ग्रामः अस्ति, यः ग्रामीणनिर्माणे केन्द्रितः अस्ति तथा च उपयोगेषु केन्द्रितः अस्ति आपदापश्चात् पुनर्निर्माणं परिवर्तनस्य उन्नयनस्य च अवसररूपेण;
अद्यतनकाले "सर्वं समायोजयित्वा गतिशीलरूपेण अद्यतनीकरणं" इति सिद्धान्तस्य अनुसारं बीजिंग-नगरीय-नगर-स्तरयोः ग्रामीणपुनर्जीवन-प्रदर्शन-क्षेत्रे विकासयोग्य-उपयोग्य-संसाधन-सम्पत्त्याः क्रमणं कृतम्, तथा च भूमिस्य, क्षेत्रस्य, प्रकृतेः विस्तरेण विश्लेषणं कृतम् occupied, and the planning attributes 60,000 वर्गमीटर् अधिकं, सर्वान् प्रदर्शनग्रामान् प्रदर्शनक्षेत्राणि च आच्छादयति विस्तृतसूची बीजिंग नगरपालिका कृषिग्रामीणकार्याणां आधिकारिकजालस्थले घोषिता भविष्यति।
एतत् ज्ञायते यत् एतानि संसाधनसम्पत्तयः भूमिश्च नियमानाम् अनुपालनेन उपलभ्यन्ते, सहकार्यस्य पद्धतयः लचीलाः सन्ति, तथा च समर्थननीतयः व्यावहारिकाः सन्ति विस्तृतसूचनार्थं भवान् बीजिंगग्रामीणसम्पत्तिअधिकारविनिमयजालस्थलम् अपि पश्यतु। बीजिंग ग्रामीण सम्पत्ति अधिकार आदानप्रदानस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं दशवर्षेभ्यः अधिकेभ्यः विकासस्य अनन्तरं वर्तमान बीजिंग ग्रामीण सम्पत्ति अधिकार स्थानान्तरणबाजारः मूलतः परिपक्वः अभवत् लेनदेनेषु ग्रामीणभूमिसन्धिप्रबन्धन अधिकारः, भौतिकसम्पत्तयः, सामूहिकवनाधिकाराः च सन्ति , कृषिसम्बद्धाः उद्यमसमता, ग्रामीणाः प्रमुखाः आर्थिकपरियोजनाः अन्यविधाः च। एतावता बीजिंग कृषिविनिमयेन विभिन्नप्रकारस्य ४,६४३ ग्रामीणसम्पत्अधिकारहस्तांतरणव्यवहाराः सम्पन्नाः, यत्र कुलव्यवहारस्य परिमाणं ४४.६३२ अरब युआन्, भूमिहस्तांतरणक्षेत्रं ३५९,९०० एकर्, सम्पत्तिपट्टे क्षेत्रफलं च ६.०६०६ मिलियनवर्गम् अस्ति मीटर् ।
बीजिंग ग्रामीणपुनर्जीवनप्रदर्शनानां बहुविधं बैचं निरन्तरं करिष्यति, प्रदर्शनानां प्रक्रियायां, तथा च "पारिस्थितिकीसहनिर्माणं, औद्योगिकशृङ्खला, सुविधासाझेदारी, ब्राण्डसहनिर्माणं च" इति विचारानाम् अनुरूपं भविष्यति वयं हरित, सुन्दरं, स्वच्छं, आरामदायकं च ग्रामीणक्षेत्रं निर्मातुं केन्द्रीक्रियमाणाः भविष्यामः यत् क्षेत्रीयलक्षणानाम् प्रकाशनं कृत्वा, सांस्कृतिकमेखलात्रयस्य विन्यासे केन्द्रीभूय, तथा च प्रदर्शनग्रामान् रेखासु सम्बद्धाः भवेयुः क्षेत्राणि । २०२७ तमे वर्षे बीजिंग-देशः प्रायः १०० प्रदर्शनग्रामाणां निर्माणे, प्रायः १,००० सुधारग्रामानां च निर्माणे केन्द्रीक्रियते, शेषेषु २००० ग्रामेषु च सुन्दरग्रामीणनिर्माणस्य परिणामान् एकीकृत्य नेतृत्वं करिष्यति
प्रतिवेदन/प्रतिक्रिया