समाचारं

यस्मिन् दिने मार्गदर्शनं समाप्तम्, तस्मिन् दिने नूतनप्रतिभूतिसंस्थायाः सह हस्तं मिलितवान्, दयाङ्गपार्किङ्गं च सूचीकरणस्य मार्गे "प्रेरितवान्" ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्ग-नगरे त्रि-आयामी-पार्किङ्ग-उपकरणानाम् निर्माता दयाङ्ग-पार्किङ्ग-कम्पनी-लिमिटेड (अतः परं "दयाङ्ग-पार्किङ्ग-" इति उच्यते, तस्य सूचीकरणे मोड़-मोड़-अनुभवः अभवत्
दयाङ्ग पार्किङ्ग इत्यनेन १२ सितम्बर् दिनाङ्के प्रकटितं यत् कम्पनी १० सितम्बर् दिनाङ्के कैक्सिन् सिक्योरिटीज इत्यनेन सह मार्गदर्शनसम्झौतां समाप्तवती।शाण्डोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन ११ सितम्बर् दिनाङ्के कम्पनीयाः मार्गदर्शनस्य समाप्तेः पुष्टिः कृता, तस्मिन् एव दिने दयाङ्ग पार्किङ्ग् इत्यनेन हुआफु सिक्योरिटीज इत्यनेन सह मार्गदर्शनसम्झौते हस्ताक्षरं कृतम् सम्झौता तथा च मार्गदर्शनदाखिलसामग्रीः शाण्डोङ्ग प्रतिभूति नियामक ब्यूरो प्रति प्रदत्ता सूचीकरणस्य लक्ष्यम् अद्यापि बीजिंग-स्टॉक-एक्सचेंजम् अस्ति।
इकोनॉमिक हेराल्ड् इत्यस्य एकः संवाददाता अवलोकितवान् यत् दयाङ्ग पार्किङ्ग् इत्यनेन २०१४ तमे वर्षे एव मार्गदर्शनसम्झौते हस्ताक्षरं कृतम्, तथा च २०१७ तमे वर्षे जीईएम सूचीकरणार्थं आवेदनसामग्री प्रदत्ता।जीईएम सूचीकरणस्य विफलतायाः अनन्तरं २०२१ तमे वर्षे २०२३ तमे वर्षे च द्वयोः प्रतिभूतिकम्पनयोः सह क्रमशः सम्झौताः कृताः प्रशिक्षणसम्झौते हस्ताक्षरं कुर्वन्तु। अस्मिन् समये दलालपरिवर्तनानन्तरं विगतदशवर्षेषु दयाङ्गपार्किङ्गस्य सार्वजनिकरूपेण गन्तुं स्वप्नः साकारः भवितुम् अर्हति वा इति ध्यानं आकर्षयति।
दलाल परिवर्तन
प्रशिक्षणकालस्य मध्ये "निर्विघ्न" सम्बन्धः
दयाङ्ग पार्किङ्ग इत्यनेन प्रकटितं यत् ३० नवम्बर् २०२३ दिनाङ्के कम्पनी अनिर्दिष्टयोग्यनिवेशकानां कृते स्टॉकानां सार्वजनिकनिर्गमनार्थं तथा च बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणार्थं कैक्सिन्-प्रतिभूति-सहितं मार्गदर्शन-समझौते हस्ताक्षरं कृतवती इति कम्पनी शाण्डोङ्ग-प्रतिभूति-समित्याः समक्षं ज्ञापयति नियामक आयोगः शाण्डोङ्ग प्रतिभूति नियामक ब्यूरो परामर्शस्य दाखिलीकरणस्य च सामग्रीं ५ दिसम्बर् दिनाङ्के प्रस्तुतवान्, शाण्डोङ्ग प्रतिभूति नियामक ब्यूरो कम्पनीयाः सूचीकरणपरामर्शं दाखिलीकरणस्य च आवेदनं स्वीकृतवान्, दयाङ्ग पार्किङ्गः परामर्शस्य दाखिलीकरणस्य च चरणे प्रवेशं कृतवान्
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददात्रेण ज्ञातं यत् कैक्सिन्-प्रतिभूति-संस्थायाः दयाङ्ग-पार्किङ्ग-इत्यस्मै परामर्शस्य द्वौ चरणौ प्रदत्तौ, यत्र त्रयाणां सभानां आयोजनस्य अनुसरणं, अवगमनं च, आन्तरिक-नियन्त्रणानां प्रभावी-सञ्चालनस्य अनुवर्तन-जागृतिः, दयाङ्ग-महोदयाय बीजिंग-स्टॉक-एक्सचेंज-समीक्षायाः परिचयः च अस्ति पार्किङ्गं अद्यतनं करोति, नवीनतमनियामकनीतीनां संप्रेषणं करोति, कम्पनी सूचीकरणशर्तानाम् पूर्तिं करोति वा इति व्यापकं मूल्याङ्कनं करोति।
दयाङ्ग पार्किङ्ग इत्यस्मिन् विद्यमानसमस्यानां विषये कैक्सिन् सिक्योरिटीज इत्यनेन परामर्शकार्यस्य प्रगतिप्रतिवेदने उल्लेखः कृतः यत् दयाङ्गपार्किङ्गस्य वर्तमानसम्बद्धा निगमशासनव्यवस्था नवीन ओटीसीबाजारस्य नवीनतास्तरस्य उपरि प्रवर्तते तथा च औपचारिकप्रयोगात् पूर्वं पुनः स्थापनायाः आवश्यकता वर्तते the beijing stock exchange सुधारः परिष्कारः च।
अवगम्यते यत् कैक्सिन् सिक्योरिटीज इत्यनेन पूर्वमेव दयाङ्ग पार्किङ्ग इत्यस्य परामर्शस्य अग्रिमचरणस्य परामर्शदातृणां व्यवस्था कृता आसीत्, परन्तु पक्षद्वयेन १० सितम्बर् दिनाङ्के परामर्शसमाप्तिसम्झौते हस्ताक्षरं कृत्वा आधिकारिकतया "विच्छेदः" कृतः दयाङ्ग पार्किङ्गस्य व्याख्या "कम्पनीयाः सामरिकविकासस्य आवश्यकताः" इति ।
परन्तु कैक्सिन् सिक्योरिटीज इत्यनेन सह "ब्रेकअप" इत्यस्य अर्थः न भवति यत् दयाङ्ग पार्किङ्ग इत्यनेन बीजिंग स्टॉक एक्सचेंज इत्यत्र स्वस्य सूचीकरणयोजना त्यक्ता तद्विपरीतम्, दयाङ्ग पार्किङ्ग् इत्यनेन ११ सितम्बर् दिनाङ्के, यस्मिन् दिने शाण्डोङ्ग् इत्यनेन सह एकं दिवसं व्यर्थं कर्तुम् इच्छति सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन मार्गदर्शनस्य समाप्तेः पुष्टिः कृता, दयाङ्ग पार्किङ्ग् पार्किङ्ग् इत्यनेन हुआफू सिक्योरिटीज इत्यनेन सह मार्गदर्शनसमझौते हस्ताक्षरं कृत्वा पुनः बीजिंग स्टॉक एक्सचेंजं मार्गदर्शनं दाखिलीकरणसामग्रीसूचीकृत्य शाण्डोङ्ग् सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मै प्रस्तुतम्।
कोचिंग ब्रोकरेजस्य एतस्य परिवर्तनस्य विषये दयाङ्ग पार्किङ्ग इत्यनेन सह सम्बद्धः एकः व्यक्तिः १३ सितम्बर् दिनाङ्के इकोनॉमिक हेराल्ड् इति संवाददातारं प्रति अवदत् यत् कैक्सिन् सिक्योरिटीजः पूर्वं न्यू ओटीसी मार्केट् इत्यत्र कम्पनीयाः प्रायोजकदलाली आसीत् तथा च अस्मिन् वर्षे जुलैमासे कम्पनीयाः निरन्तरं पर्यवेक्षणं प्रदत्तवती and caixin securities dissolved निरन्तरं पर्यवेक्षणसमझौतेः अनन्तरं हुआफू सिक्योरिटीज प्रायोजकप्रतिभूतिसंस्थारूपेण कार्यं करिष्यति तथा च स्वस्य निरन्तरं पर्यवेक्षणदायित्वं पूरयिष्यति कोचिंगप्रतिभूतिसंस्थायाः एतत् परिवर्तनं निरन्तरतारूपेण गणयितुं शक्यते।
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददाता ज्ञातवान् यत् दयाङ्ग-पार्किङ्ग्-इत्यस्य सूचीकरणयोजना बहुकालात् अस्ति । शैडोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन पूर्वं प्रकटिता ऐतिहासिकसूचना दर्शयति यत् दिसम्बर २०१४ तमे वर्षे दयाङ्ग पार्किङ्ग इत्यनेन गैलेक्सी सिक्योरिटीज इत्यनेन सह सूचीकरणप्रशिक्षणसमझौते हस्ताक्षरं कृतम्; चीन-प्रतिभूति-नियामक-आयोगाय gem ipo-प्रोस्पेक्टस्-पत्रं २०१७ तमस्य वर्षस्य अन्ते दयाङ्ग-पार्किङ्ग-संस्थायाः समीक्षा समाप्तवती इति समाचारः आगतः ।
जीईएम-पर्यन्तं न प्राप्य दयाङ्ग-पार्किङ्ग्-संस्थायाः कतिपयवर्षेभ्यः सञ्चयस्य अनन्तरं २०२१ तमे वर्षे ग्रेट्-वाल-सिक्योरिटीज-सङ्गठनेन सह मार्गदर्शन-सम्झौते हस्ताक्षरितम् इति कथ्यते २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे दयाङ्ग-पार्किङ्ग्-संस्थायाः बीजिंग-स्टॉक-एक्सचेंज-मध्ये प्रवेशार्थं कैक्सिन्-सिक्युरिटीज-सङ्गठनेन सह हस्तं मिलितुं चयनं कृतम्, परन्तु एकवर्षात् न्यूनकालानन्तरं पुनः "विच्छेदः" अभवत्
किं huafu securities dayang parking इत्यत्र शुभं आनेतुं शक्नोति? कदाचित् कालः उत्तरं दास्यति।
प्रथमार्धे राजस्वस्य न्यूनता भवति
शुद्धलाभः दुगुणः अभवत्
सार्वजनिकसूचनाः दर्शयति यत् दयाङ्ग पार्किङ्गस्य स्थापना नवम्बर २००१ तमे वर्षे अभवत् ।कम्पनी वेइफाङ्ग-नगरे स्थिता अस्ति यस्याः पंजीकृत-पूञ्जी ९७.५१ मिलियन-युआन् अस्ति of mechanical three-dimensional parking equipment.
रिपोर्ट्-अनुसारं २० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं दयाङ्ग-पार्किङ्ग-संस्थायाः हाइड्रोलिक-ड्राइव-प्रौद्योगिक्याः, कर्षण-ड्राइव-प्रौद्योगिक्याः, कंघी-विनिमय-प्रौद्योगिक्याः, कोर-रूपेण विविध-हैण्डलिंग-रोबोट्-प्रौद्योगिकीनां च सह उत्पादानाम् एकां श्रृङ्खला निर्मितवती अस्ति अस्य २७६ पेटन्ट्-पत्राणि सन्ति तथा च अस्य विक्रयक्षेत्रं देशस्य सर्वान् प्रान्तान्, स्वायत्तक्षेत्रान्, नगरपालिकान् च आच्छादयति, उत्तर-अमेरिका, दक्षिण-अमेरिका, दक्षिणपूर्व-एशिया, दक्षिण-एशिया, पूर्व-एशिया, मध्यपूर्व-, ओशिनिया, आफ्रिका इत्यादिषु क्षेत्रेषु निर्यातं भवति
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता अवदत् यत् २०२२ तमस्य वर्षस्य जुलै-मासे दयाङ्ग-पार्किंग्-इत्येतत् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन राष्ट्रिय-स्तरीय-विशेषज्ञ-नव-"लघु-विशाल"-उद्यमस्य रूपेण मान्यतां प्राप्तम्, यस्य वैधता-कालः नवम्बर-२०२३ तमे वर्षे वर्षत्रयम् आसीत् the company's product hydraulically driven lifting horizontal प्रवासी यांत्रिकपार्किंग उपकरणं शाडोङ्ग प्रान्तस्य निर्माण उद्योगस्य व्यक्तिगतविजेतारूपेण मान्यतां प्राप्तम्।
वित्तीयदत्तांशैः ज्ञायते यत् दयाङ्गपार्किङ्गस्य प्रदर्शने विगतकेषु वर्षेषु महत्त्वपूर्णाः उतार-चढावः अभवत् क्रमशः ४९.५५६ मिलियन युआन् , २०.३४९५ मिलियन युआन्, ४८.२३७४ मिलियन युआन् आसीत् ।
२०२४ तमे वर्षे प्रथमार्धे दयाङ्गपार्किङ्गस्य परिचालन-आयस्य न्यूनता अभवत्, परन्तु तस्य मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः वर्षे वर्षे महतीं वृद्धिं प्राप्नोत् विशेषतः, अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः परिचालन-आयः २०५.५१२४ मिलियन-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः १०.३४८३ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ११.४७% न्यूनता अभवत्; ११३.८३% ।
दयाङ्ग पार्किङ्ग इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् वर्षस्य प्रथमार्धे कम्पनीयाः अनुसंधानविकासस्य नवीनतायाश्च कार्यं व्यवस्थितरूपेण कृतम्, यत्र अनुसंधानविकासव्ययः ९.६६२६ मिलियन युआन् अभवत् तया चतुर्णां वाहनानां ऊर्ध्वाधर-उत्थापनं सम्पन्नम् पार्श्वप्रवेशः, द्विपक्षीयप्रवेशयुक्तानां वाहनद्वयस्य ऊर्ध्वाधर-उत्थापनं, त्रिस्तरीय-स्तम्भित-पटलानां सरल-उत्थापनं च तस्मिन् एव काले केचन विद्यमानाः गैरेजाः अनुकूलिताः, उन्नयनं च कृतवन्तः ऊर्ध्वाधर-लिफ्टः, दशमहला-द्वि-कार-चतुर्पक्षीयः ऊर्ध्वाधर-लिफ्टः, पञ्चमहला-मोटर-तार-रस्सी-पुनर्व्यवस्थितः लिफ्टः, अनुप्रस्थ-लिफ्टः च, लेयर-हाइड्रोलिक-त्रिगुण-उत्थापनं, ट्रैवर्स-इत्येतत् च सहितं ४ उत्पाद-अनुज्ञापत्रैः सह, कम्पनीयाः उत्पाद-अनुज्ञापत्र-सङ्ख्या १०५, तथा तस्य व्यापकं स्पर्धाबलं अधिकं सुदृढं कृतम् अस्ति।
दयाङ्ग पार्किङ्ग इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने परिचयः कृतः यत् जनसुरक्षामन्त्रालयस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापीरूपेण मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र ३४५ मिलियनकाराः, २४.७२ मिलियनं नवीन ऊर्जावाहनानि च सन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नवीनपञ्जीकरणानि १६.८ मिलियनं पञ्जीकृतानि मोटरवाहनानि आसन् । विशालः स्टॉकः वर्धमानः च मम देशे नगरीयपार्किङ्गस्थानेषु वर्धमानं अन्तरं जनयति यत् पारम्परिकाः पार्किङ्गसुविधाः द्रुतविकासयुक्तानां नगरानां पार्किङ्ग-आवश्यकतानां समर्थनं कर्तुं असमर्थाः सन्ति। आयामी, यंत्रवत्, बुद्धिमान् च।
दयाङ्ग पार्किङ्गस्य मतं यत् यांत्रिकः त्रि-आयामी गैरेजः अन्तरिक्षात् आरभ्यते तथा च "आकाशं प्रति भूमौ च गत्वा" त्रि-आयामी पार्किङ्ग-गैरेजस्य निर्माणार्थं सीमित-नगरीय-स्थानस्य पूर्णं उपयोगं करोति, यत् भू-उपयोगे सुधारं कर्तुं शक्नोति तथा च प्रभावीरूपेण समाधानं कर्तुं शक्नोति नगरे "कठिनतापार्किङ्गस्य" समस्या, स्पष्टलाभैः सह।
ज्ञातव्यं यत् दयाङ्ग पार्किङ्गस्य प्राप्यलेखानां राशिः तुल्यकालिकरूपेण महती अस्ति, २०२२ तमस्य वर्षस्य अन्ते ४०६ मिलियन युआन् यावत् अभवत् ।२०२३ तमस्य वर्षस्य अन्ते ३३० मिलियन युआन् यावत् न्यूनीभूता, परन्तु २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ३५ कोटि युआन् यावत् वर्धिता . उपर्युक्तः दयाङ्गपार्किङ्गव्यक्तिः इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् कम्पनीयाः प्राप्यलेखाः क्रमेण अन्तिमेषु वर्षेषु अनुकूलिताः अभवन्, सामान्यतया च राशिः न्यूनीभूता अस्ति प्राप्यलेखानां चक्रस्य दृष्ट्या 2 तः 3 वर्षाणां लेखाकालस्य प्राप्यताः तुल्यकालिकरूपेण न्यूनाः सन्ति ते मूलतः एकस्मिन् वर्षे सम्पन्नपरियोजनाभ्यः निर्मिताः प्राप्यताः सन्ति।
(लोकप्रिय समाचार·आर्थिक हेराल्ड् संवाददाता duan haitao)
प्रतिवेदन/प्रतिक्रिया