समाचारं

मध्य-शरद-महोत्सवः लाल-मद्य-बाजार-संशोधनम् : विक्रयः सुस्तः भवति तथा च ऑस्ट्रेलिया-देशस्य ब्राण्ड्-संस्थाः भिन्नरूपेण प्रदर्शनं कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मूनकेक + रेड वाइन" मूलतः मध्यशरदमहोत्सवस्य उपहारविपण्ये मानकम् आसीत् तथापि हेबेईप्रान्तस्य ताङ्गशान्-नगरे "हंसग्रामः" "क्सिगे वाइनरी" इत्यादीनां मद्यपदार्थानाम् संचालनं कुर्वन् चेन् महोदयः अनुभवति स्म यत् एषः विपण्यः एव अस्ति किञ्चित् "शीतं", तस्य उत्पादविक्रयः च वर्षे वर्षे ७% न्यूनः अभवत् । बीजिंग-नगरस्य एकस्य सुपरमार्केटस्य वाइन-विभागस्य प्रभारी व्यक्तिः अपि अवदत् यत् मध्य-शरद-मद्य-उपहार-पेटिकानां विक्रयः औसतः अस्ति तथा च समूह-क्रयण-आदेशाः वर्षे वर्षे ५०% अधिकं न्यूनाः अभवन्
मद्य-उद्योगे मन्दतायाः प्रतिक्रियारूपेण स्वान्-विलेज्, पेन्फोल्ड्स् इत्यादीनां ब्राण्ड्-संस्थानां मध्य-शरद-महोत्सवात् पूर्वं स्वादन-क्रियाकलापाः आरब्धाः, केचन विक्रेतारः च विक्रय-वर्धनार्थं अनुभव-भण्डारं उद्घाटितवन्तः अत्र अपि एतादृशाः मञ्चाः सन्ति ये उत्पादचयनस्य कृते व्यय-प्रभावशीलतां प्रथमस्थाने स्थापयन्ति, येषु १००-युआन् मूल्य-परिधिषु दैनिक-गृह-उपभोग-परिदृश्येषु च ध्यानं दत्तम् अस्ति
२०२४ तमे वर्षे मद्यविपण्ये बृहत्तमः चरः इति नाम्ना आस्ट्रेलियादेशस्य मद्यः वर्षस्य प्रथमार्धे चिलीदेशं अतिक्रान्तवान् तथा च "द्विगुण-विपरीत" (डम्पिंग-विरोधी तथा प्रतिकारशुल्कानां) उपायानां अनन्तरं मम देशे आयातित-मद्यस्य द्वितीयः बृहत्तमः स्रोतः अभवत् रद्दीकृताः आसन्। परन्तु मध्यशरदमहोत्सवस्य पूर्वसंध्यायां बीजिंगन्यूजस्य एकः संवाददाता विपण्यं गत्वा अपश्यत् यत् विक्रयस्थानके अद्यापि फ्रेंच-मद्यस्य ब्राण्ड्-सङ्ख्यायां वर्चस्वं वर्तते, आस्ट्रेलिया-देशस्य मद्यस्य च अद्यापि महती वृद्धिः न दृष्टा उद्योगस्य अन्तःस्थजनानाम् अनुसारं पेनफोल्ड्स् इत्यनेन प्रतिनिधित्वं कृत्वा उच्चस्तरीयब्राण्ड्-समूहानां मात्रायां मूल्ये च वृद्धिः अभवत्, यदा तु २०० युआन्-मूल्येन न्यून-अन्त-मध्य-स्तरीय-उत्पादानाम् रुचिः दुर्लभा अस्ति
रक्तमद्यस्य विपण्यं “गतवर्षापेक्षया दुर्बलतरम्” अस्ति ।
"मध्यशरदमहोत्सवात् पूर्वं मम मद्यविक्रयः सामान्यतः २०% तः ३०% यावत् अधिकः आसीत्, परन्तु गतवर्षस्य समानकालस्य तुलने प्रायः ७०% न्यूनः अभवत्, मद्यविक्रेता चेन् महोदयः मन्यते यत् मद्यस्य उपभोगविपण्यम् मुख्यतया व्यापारिकपरिवेशेषु भवति तथा च अवकाशदिवसस्य उपहारदानं स्वपानार्थं गृहेषु सेवनं सीमितम् अस्ति। वर्तमान उपभोगवातावरणे उपहारविपण्ये माङ्गलिका न्यूनीकृता अस्ति मद्यस्य उपभोगं चालयितुं केवलं मध्यशरदमहोत्सवे अवलम्बनस्य "कारणं" अतीव पतलम् अस्ति "उपहारः नूतनानां परियोजनानां विस्तारस्य अथवा पुरातनपरियोजनानां भुक्तिनिराकरणस्य मार्गात् अधिकं किमपि नास्ति। यदि भवान् उभयम् अपि कर्तुं न शक्नोति तर्हि सर्वथा किमर्थं दातव्यम्?"
बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता बीजिंग-नगरस्य एकस्मिन् सुपरमार्केट-शृङ्खले दृष्टवान् यत् मध्य-शरद-महोत्सवात् पूर्वं केवलं पेनफोल्ड्स्-नम्बर-१ रेड-वाइन-मिश्रणस्य, लाफिट्-ग्रेन्-रेड-वाइनस्य च उपहार-पेटिकाद्वयं प्रचार-ढेरस्य उपरि स्थापितं आसीत् अतीव लोकप्रियः अस्ति । सुपरमार्केटस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मते अस्मिन् वर्षे मध्यशरदमहोत्सवे मद्यस्य विक्रयः औसतः आसीत्, तथा च समूहक्रयणादेशानां परिमाणं गतवर्षस्य समानकालस्य अपेक्षया "आर्धाधिकं" न्यूनम् आसीत्, यत् न आसीत् वसन्तमहोत्सवस्य समये इव लोकप्रियम्। सम्प्रति अस्मिन् सुपरमार्केट्-मध्ये सर्वाधिकविक्रयित-एकल-मद्यं ऑस्ट्रेलिया-देशस्य "पेनफोल्ड्स्" तथा फ्रेंच-"क्रोक्ड् नेक्" इति किमपि मूल्ये उपलभ्यन्ते” इति ।
बीजिंगनगरस्य न्यू वर्ल्ड सुपरमार्केट् इत्यत्र फ्रेंच-शैटो-बैटरी-संस्थायाः प्रचारः स्थापितः अस्ति यस्य यूनिट्-मूल्यं १९८ युआन् अपि च ततः अधिकम् अस्ति "एकं क्रीणीत, एकं निःशुल्कं प्राप्नुत" इति अभियानं कुर्वन्ति, उपभोक्तृणां कृते च सार्वभौमिक-उपहार-पेटिकाः सज्जीकृताः सन्ति घरेलुमद्यब्राण्ड् "ग्रेट् वॉल" इत्यनेन अपि अनेकाः उपहारपेटिकाः प्रारब्धाः, तथा च औसतविक्रयमूल्यं पेन्फोल्ड्स् नम्बर १ (५३९ युआन्) तथा लाफिट् औसी (३९९ युआन्) इत्यादीनां आयातितवाइनानां अपेक्षया बहु न्यूनम् अस्ति तेषु "great wall oak barrel collection gift box" (750 ml , रियायती मूल्यं केवलं 179 युआन् अस्ति।
मध्यशरदमहोत्सवात् पूर्वं बीजिंगनगरस्य एकस्मिन् सुपरमार्केट्-मध्ये ग्रेट्-वाल-मद्य-उपहार-पेटिकाः विक्रीयन्ते स्म । बीजिंग न्यूजस्य मुख्यसम्वादकः गुओ टाई इत्यस्य चित्रम्
वाइन बिजनेस विद्यालयस्य डीनः "वाइन बिजनेस ऑब्जर्वर" याङ्ग झेङ्गजियान् इत्यस्य मते अस्मिन् वर्षे मध्यशरदमहोत्सवात् पूर्वं वाइन उपहारपेटिकानां विक्रयः "गतवर्षस्य अपेक्षया मन्दः" अस्ति, यत् मुख्यतया उपहारस्य न्यूनक्रमस्य मात्रायां प्रतिबिम्बितम् अस्ति विक्रेतृभिः पेटीः, येषु बहवः वसन्तमहोत्सवस्य समये सामान्य उपहारपेटिकाः विशेषतया मध्यशरदमहोत्सवस्य विपण्यस्य कृते अनुकूलितं उपहारपेटिकापैकेजिंगं उपयुज्यन्ते। केचन व्यापारिणः व्यक्तिगतआवश्यकतानां पूर्तये आदेशं प्राप्य ग्राहकचिह्नानां मुद्रणार्थं रेशमपट्टिकायाः ​​उपयोगं करिष्यन्ति। मूल्यस्य दृष्ट्या वर्तमानस्य अधिकांशस्य रेड मद्यस्य उपहारपेटिकायाः ​​मूल्यं प्रतियुग्मं २०० युआन् इत्यस्मात् न्यूनं भवति, "पूर्ववर्षेषु तेषां मूल्यं न्यूनातिन्यूनं ३०० युआन् भवति" ।
मद्यव्यापारिणः दुविधायाः सामना कर्तुं समायोजयन्ति
वस्तुतः आन्तरिकमद्यविपण्यं चिरकालात् मन्दं वर्तते । खाद्यस्य, देशी उत्पादस्य, पशुधनस्य च आयातनिर्यातस्य चीनव्यापारसङ्घस्य मद्य आयातकनिर्यातशाखायाः महासचिवः वाङ्ग ज़ुवेई एकदा २०२४ तमे वर्षे वसन्तशर्करा मद्यस्य विषयमञ्चे अवदत् यत् उद्योगचक्रस्य दृष्ट्या मद्यविपण्यं प्रायः ६ वर्षाणि यावत् समायोजितम् अस्ति जटिलस्थितेः अनेककारकाणां च कारणात् समायोजनस्य अन्त्यसमयस्य सटीकरूपेण पूर्वानुमानं कर्तुं कठिनं भवति अन्यतरे प्रभावी माङ्गलिका अपर्याप्तं भवति, तथा च मद्यविपण्यं मुख्यतया केन्द्रितम् अस्ति स्टॉक प्रतियोगिता पर।
२०२४ तमस्य वर्षस्य प्रथमार्धे मद्यविपण्ये पुनः उत्थानस्य स्पष्टलक्षणं न दृश्यते स्म । वित्तीयप्रतिवेदनानि प्रकाशितानि १० सूचीकृतानि सूचीकृतानि च मद्यकम्पनयः केवलं ३ लाभप्रदाः एव अवशिष्टाः सन्ति । राजस्वस्य दृष्ट्या १० कम्पनीषु आर्धाधिकं भागं गृह्णाति चाङ्ग्यु इत्यस्याः अपि मध्यावधिवृद्धेः त्रयः वर्षाणि समाप्ताः । चीन-मद्य-उद्योग-सङ्घस्य आँकडानुसारं वर्षस्य प्रथमार्धे निर्दिष्ट-आकारात् उपरि मद्य-कम्पनीनां ५०.९% हानिः अभवत्, विक्रय-आयस्य च वर्षे वर्षे ११.१% न्यूनता अभवत्, परन्तु लाभः वर्षे ४२.७% वर्धितः । on-year इति ।
उद्योगस्य कष्टानां सम्मुखे मद्यव्यापारिणः अपि स्वस्य उद्धारस्य उपायान् अन्विषन्ति । चेन् महोदयस्य मते, ningxia इत्यस्य “xige winery” 2024 तमे वर्षे “travel to china” अभियानस्य प्रचारं कुर्वन् अस्ति, शीर्ष उपभोक्तृसमूहान् गृहीतुं प्रयतते, तथा च नूतनानि शुष्कशुक्लानि शुष्कलालानि च उत्पादानि “jade pigeon flowers” ​​इति... ग्रीष्म। चेन् महोदयेन ताङ्गशाननगरे "xige" इति विलासिताभण्डारः अपि उद्घाटितः "सम्प्रति केचन प्रभावाः सन्ति, ये नकारात्मकवातावरणे सकारात्मकप्रतिक्रियारूपेण गणयितुं शक्यन्ते।"
उपर्युक्तव्यापारिणां तुलने स्वसञ्चालितं ताजाभोजनमञ्चं डिङ्गडोङ्गं शाकस्य शॉपिङ्गं कुर्वन् बहु उत्तमस्थितौ भवति प्रासंगिकः प्रभारी व्यक्तिः अवदत् यत् मध्यशरदमहोत्सवात् पूर्वं डिङ्गडोङ्ग मैकै इत्यस्य मद्यविक्रयः वर्षे वर्षे ४०% अधिकं वर्धितः, वृद्धिः च अपेक्षायाः अनुरूपः अस्ति वर्षद्वयात् पूर्वमेव डिङ्गडोङ्ग-मैकै-इत्यनेन स्वस्य वाइन-उत्पाद-संरचनायाः समायोजनं कर्तुं आरब्धम्, मुख्यतया दैनिक-गृहोपभोगाय, प्रायः १०० युआन्-मूल्यानां मद्यपदार्थानाम् उपरि ध्यानं दत्तम् "अतः डिङ्गडोङ्ग-मैकाई-मद्यस्य वर्तमानविक्रयः तुल्यकालिकरूपेण स्वस्थः अस्ति
चङ्ग्युः मेमासे निवेशकान् अपि उत्तरं दत्तवान् यत् प्रथमत्रिमासे कम्पनीयाः दुर्गतिः अभवत्, द्वितीयत्रिमासे किञ्चित्पर्यन्तं दबावः आसीत्, यथा वृत्तविपणनेषु, भोजप्रचारे सफलतां प्राप्तुं नवीनतायाः उपरि अवलम्बितव्यम् , brandy shandong base camp, etc. एकस्मिन् समये, न्यून-मद्ययुक्तानि मद्यपदार्थानि, विशेषतः युवानां उपभोक्तृसमूहान् लक्ष्यं कृत्वा “लघु-द्राक्षा-मद्यं” सम्यक् संचालितं कुर्वन्तु।
ऑस्ट्रेलिया-देशस्य ब्राण्ड्-भेदः
२०२४ तमे वर्षे घरेलुमद्यविपण्ये बृहत्तमः चरः आस्ट्रेलियादेशस्य मद्यस्य “प्रतिगमनम्” भविष्यति ।
मार्चमासस्य २९ दिनाङ्कात् आरभ्य मम देशेन आस्ट्रेलियादेशात् उत्पन्नस्य आयातितस्य मद्यस्य उपरि डम्पिंगविरोधीशुल्कस्य, प्रतिकारशुल्कस्य च आरोपणं समाप्तम्। विगतत्रिषु वर्षेषु मम देशे आस्ट्रेलियादेशात् आयातानां मद्यपदार्थानाम् संख्या ९९.६३% न्यूनीभूता, फ्रान्स्, चिली, स्पेन, इटली इत्यादीनां देशानाम् मद्यविपण्यभागः क्रमेण वर्धितः अस्ति खाद्यस्य, देशी-उत्पादस्य, पशुधनस्य च आयात-निर्यातस्य चीन-वाणिज्यसङ्घस्य मद्य-आयातक-निर्यातक-शाखायाः विश्लेषणेन सूचितं यत् आस्ट्रेलिया-मद्यः पुनः आगत्य २०२४ तमे वर्षात् बृहत्तमः विपण्यचरः अभवत्
प्रतिनिधिः ऑस्ट्रेलिया-देशस्य वाइन-ब्राण्ड् "पेनफोल्ड्स्" इति । बीजिंग न्यूजस्य मुख्यसम्वादकः गुओ टाई इत्यस्य चित्रम्
वाणिज्यसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मद्यस्य आयातमूल्यस्य वृद्धिः महतीं त्वरिता अभवत्, आयातस्य मात्रायां च एकाङ्कस्य वृद्धिः दर्शिता, यत्र किञ्चित् सुधारः अभवत् जूनमासे आस्ट्रेलिया-देशस्य मद्यस्य उच्चवृद्ध्या आयातित-मद्यस्य समग्र-उत्थानम् अभवत् १.८% ।
आयातस्रोतदेशानां दृष्ट्या वाणिज्यसङ्घः आस्ट्रेलियादेशस्य मद्यस्य पुनरागमनं “विपण्यसंरचनायाः उष्णरूपेण परिवर्तनं निरन्तरं कर्तुं शक्नोति” इति वर्णितवान् जूनमासे आयातस्य परिमाणस्य आयातमूल्यस्य च दृष्ट्या आस्ट्रेलियादेशस्य मद्यस्य द्विगुणं चॅम्पियनशिपं प्राप्तम्, यत्र क्रमशः ३४.१%, ५३.४% च भागः अभवत् । वर्षस्य प्रथमार्धे मद्यस्य आयातस्य मूलस्य भागः ऑस्ट्रेलियादेशे एव केन्द्रितः, यत्र आस्ट्रेलियादेशस्य मद्यस्य आयातस्य मूल्यं चिलीदेशं अतिक्रम्य द्वितीयस्थानं प्राप्तवान्, अद्यापि प्रथमस्थाने आसीत्, मूल्यवृद्धिः च उभयत्र न्यूनतारूपेण परिणता आयतनं मूल्यं च, आयाताः च परिमाणं अधः त्वरितम् अस्ति, तथा च इटालियनस्य मद्यस्य आयातस्य परिमाणस्य न्यूनता अपि आयतनवृद्धेः न्यूनतायाः च कृते उभयत्र न्यूनतां प्राप्तवती अस्ति; आयतनं मूल्यं च ।
परन्तु उपभोक्तृ-अन्ते आस्ट्रेलिया-देशस्य मद्य-ब्राण्ड्-उत्पादानाम् संख्यायां अद्यापि महती वृद्धिः न दृष्टा । बीजिंग न्यूजस्य एकः संवाददाता बीजिंग-नगरस्य एकस्य सुपरमार्केटस्य भ्रमणं कृत्वा ज्ञातवान् यत् फ्रेंच-मद्यः अद्यापि प्रमुखं स्थानं धारयति, तदनन्तरं चिली-मद्यः आस्ट्रेलिया-जर्मनी-स्पेन-आदि-मूल-देशेभ्यः ब्राण्ड्-उत्पाद-मात्रायाः दृष्ट्या प्रायः समान-स्तरस्य अस्ति
याङ्ग झेङ्गजियान् इत्यस्य अवगमनानुसारं आस्ट्रेलियादेशस्य मद्यस्य ब्राण्ड् अत्यन्तं भिन्नाः सन्ति सम्प्रति अधिकांशः पेन्फोल्ड्स् ब्राण्ड् घरेलुव्यापारिकपरिदृश्येषु क्रियन्ते, अन्येषां आस्ट्रेलियादेशस्य ब्राण्ड्-पेन्फोल्ड्स्-इत्यस्य च मध्ये महत् अन्तरं वर्तते "wine business observer" इत्यस्य सर्वेक्षणस्य अनुसारम्, अस्मिन् वर्षे mid-autumn festival विपण्यां, penfolds इत्यादीनां प्रसिद्धानां ब्राण्ड्-पदार्थानाम् अतिरिक्तं, येषां विक्रयः तुल्यकालिकरूपेण सुचारुः भवति, अन्येषां ऑस्ट्रेलिया-देशस्य मद्यपदार्थानाम् प्रदर्शनं आदर्शं नास्ति, तत्र च अल्पाः सन्ति मध्यतः निम्नस्तरीयपर्यन्तं उत्पादानाम् आदेशाः यस्य मूल्यं २०० युआन् इत्येव भवति ।
चेन् महोदयः बीजिंग न्यूज-सञ्चारमाध्यमेन अवदत् यत् "द्विगुण-डम्पिंग-विरोधी" उपायानां रद्दीकरणानन्तरं प्रमुखाः आस्ट्रेलिया-देशस्य मद्य-ब्राण्ड्-संस्थाः स्वमूल्यानि न न्यूनीकृतवन्तः, पेन्फोल्ड्स्-इत्येतत् अपि वर्धमानम् एव यदि मूल्यं न्यूनीकर्तुं न शक्नोति तर्हि उत्पादः व्यय-प्रभावी न भविष्यति। “कठिनतया वक्तुं शक्यते यत् प्रसिद्धानि मद्यनिर्माणकेन्द्राणि विहाय ऑस्ट्रेलियादेशे मूलतः केवलं उत्पादाः सन्ति, ब्राण्ड् च नास्ति।”
डिङ्गडोङ्ग मैकै इत्यस्य प्रभारी व्यक्तिः अवदत् यत् वर्तमानकाले मञ्चे विक्रीयमाणा रक्तमद्यं मुख्यतया चिली, स्पेन, फ्रान्स, जर्मनी इत्यादिभ्यः उत्पादनक्षेत्रेभ्यः आगच्छति। ऑस्ट्रेलियादेशस्य रेड मद्यस्य उदारीकरणानन्तरं सम्बद्धानि उत्पादनानि क्रमेण अलमार्यां स्थापितानि भविष्यन्ति, यथा व्यय-प्रभावी "xiadi" इति । "समग्र-उत्पादानाम् दृष्ट्या डिङ्गडोङ्ग-मैकै 'अत्यन्तमूल्य-गुणवत्ता-अनुपातः' इति सिद्धान्तस्य पालनम् करिष्यति ततः उपयोक्तृप्रतिक्रियायाः आधारेण विद्यमान-मद्य-उत्पादानाम् पुनरावृत्तिं करिष्यति।
बीजिंग न्यूजस्य मुख्यसम्वादकः गुओ टाई
सम्पादक ली यान
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया