समाचारं

वुहानस्य "कार-उपत्यका" बेइडौ-सहितं बुद्धिमान् वाहनचालनस्य युगस्य आगमनं त्वरयितुं शक्नोति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्ट-वाहनचालनं शीघ्रं आगमिष्यति वा ?

सेप्टेम्बर्-मासस्य ११ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं चीनदेशस्य “कार-उपत्यकायां” बेइडौ-अनुप्रयोगसम्मेलनं आयोजितम् ।

सम्प्रति राष्ट्रियस्तरः बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारं कुर्वन् अस्ति, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन च अनेकानाम् पायलट्-नगरानां चयनं कृतम् अस्ति बेइडौ उपग्रहमार्गदर्शनप्रणाली बहुधा उपयुज्यते । एतत् चयनं मुख्यतया त्रीणि क्षेत्राणि लक्ष्यं करोति : जनउपभोगः, औद्योगिकनिर्माणं, एकीकृतनवाचारः च ।

औद्योगिकनिर्माणस्य दृष्ट्या बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य बृहत्तमं क्षेत्रं वाहनम् अस्ति ।

अस्मिन् सन्दर्भे चीनस्य "चे उपत्यका" बेइडौ अनुप्रयोगसम्मेलनं सम्पादयति इति द्रष्टुं अत्यन्तं सार्थकं भवति ।

01

अयं वाहन-उद्योगस्य कृते महत् परिवर्तनस्य समयः अस्ति ।

डोङ्गफेङ्गस्य मुख्यालयस्य स्थानत्वेन वुहान आर्थिकविकासक्षेत्रं अस्य विषये अधिकं गभीरं अवगतम् अस्ति । बेइडौ आवेदनसम्मेलनस्य उद्घाटनसमारोहे आर्थिकविकासक्षेत्रस्य प्रभारी सम्बन्धितव्यक्तिः उल्लेखितवान् यत् -

“पूर्वं वयं कारं सरलं परिवहनसाधनं मन्यामहे, तथैव यांत्रिकपदार्थानाम् वेल्डिंग्, मुद्रणं च कृतवन्तः;

अधुना, वयं मन्यामहे यत् एतत् कारं चलबुद्धिमत् टर्मिनल्, नूतनं ऊर्जाभण्डारण-एककं, डिजिटल-जीवनस्थानं च अस्ति यत् एतत् एकं नवीनं उत्पादं वर्तते यत् बृहत्-आँकडा, अन्तर्जाल-आर्टिफिशियल-इंटेलिजेन्स् इत्यादीनां बहुविध-परिवर्तन-प्रौद्योगिकीनां एकीकरणं करोति |.

एतत् परिवर्तनं सम्पन्नं कर्तुं वयं स्थितिनिर्धारणं मार्गदर्शनं च, पर्यावरणबोधं, मार्गनियोजनं, निर्णयनियन्त्रणं इत्यादीनां प्रौद्योगिकीनां विना कर्तुं न शक्नुमः। " " .

बेइदौ का भूमिकां कर्तुं शक्नोति ?

बेइडौ सम्प्रति सेन्टिमीटर्-स्तरस्य स्थितिनिर्धारणं नैनोसेकेण्ड्-स्तरीयं समयं च प्राप्तुं शक्नोति । beidou+auto, प्रत्यक्षतया स्वायत्तवाहनचालनं सूचयति।

उद्योगस्य मतं यत् l3 स्तरस्य स्वायत्तवाहनचालनस्य कृते उच्च-सटीक-स्थापनं आवश्यकम् अस्ति ।

संस्थापक सिक्योरिटीज रिसर्च रिपोर्ट् दर्शयति यत् 2023 तः शहरी एनओए द्वारा प्रतिनिधित्वं कृतानि l3-स्तरीयाः कार्याणि द्रुतगत्या हुवावे, एक्सपेङ्ग् इत्यादीनां ब्राण्ड्-संस्थानां कृते क्रमशः उच्चस्तरीय-इंटेलिजेण्ट्-ड्राइविंग्-माडल-इत्येतत् प्रक्षेपणस्य योजना अस्ति २०२४ तमे वर्षे नगरीय-एनओए-संस्थायाः विस्तारः १०० तः अधिकेषु नगरेषु ब्राण्ड्-रूपेण भविष्यति ।

दुर्गते मौसमे, पुनरावृत्तिदृश्येषु, अ-दृष्टि-रेखा-दृश्येषु, अस्थिरवाहनसंवेदकेषु च उच्च-सटीक-स्थापनं बुद्धिमान्-वाहनचालने विविध-स्थापन-सटीकता-आवश्यकतानां पूर्णतया पूर्तिं कर्तुं शक्नोति

संस्थापकः सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य मतं यत् २०२४ वर्षं बुद्धिमान् वाहनचालनस्य प्रथमं वर्षं भवितुम् अर्हति ।

२०२० तमे वर्षे वुहान-नगरे बेइडौ-अनुप्रयोगसम्मेलनं अपि भविष्यति, तस्य आयोजकस्थलं च ऑप्टिक्स-उपत्यका अस्ति ।

वुहान-नगरस्य बहवः प्रमुखाः बेइडौ-कम्पनयः प्रकाशिकी-उपत्यकायां स्थिताः सन्ति । उदाहरणार्थं, मेङ्गक्सिन् टेक्नोलॉजी, या बेइडो उच्च-सटीक-स्थापन-चिप्स्, gis मूलभूत-मञ्च-सॉफ्टवेयर-प्रदाता जियो स्पेसटाइम्, बेइडौ-टर्मिनल्-निर्माता यिक्सुन-बेइडो च विकसयति

भौगोलिकसूचना-उद्योगस्य अपस्ट्रीम, मिडस्ट्रीम, डाउनस्ट्रीम क्षेत्रेषु प्रकाशिकी उपत्यकायां तदनुरूपाः प्रतिनिधिकम्पनयः सन्ति ।

चेगु इत्यत्र किम् अस्ति ?

बेइडौ आवेदन परिदृश्य।

02

चेगु-उद्योगेन सह सम्बद्धाः कम्पनयः अपि सन्ति, परन्तु चेगु-नगरस्य सर्वाधिकं विशिष्टं लाभं वाहन-उद्योगे अस्ति, तत्सहितं न्यून-उच्चतायाः उड्डयनक्षेत्रं च यत् अन्तिमेषु वर्षेषु प्रफुल्लितं वर्तते

प्रथमं वाहन-उद्योगस्य विषये वदामः ।

चे उपत्यकायां विश्वस्तरीयः वाहन-भाग-उद्योगः समूहः अस्ति, यत्र १० सम्पूर्ण-वाहन-कम्पनयः १४ वाहन-कारखानानि च सन्ति क्षेत्रे पूर्णवाहननिर्माणसंस्थानानि निर्मितवन्तः कार अथवा पार्ट्स् कम्पनीः।

वुहान आर्थिकविकासक्षेत्रस्य प्रान्ते बृहत्तमः औद्योगिकपरिमाणः अस्ति, तस्य बृहत्तमं योगदानं च वाहन-उद्योगः अस्ति ।

परन्तु यदि बेइडौ इत्यस्य उपयोगः वाहन-उद्योगे बृहत्-परिमाणेन करणीयः अस्ति तर्हि oem-इत्यस्य अतिरिक्तं तस्य उपयुक्तस्य पारिस्थितिकीतन्त्रस्य अपि आवश्यकता वर्तते ।

वुहान आर्थिकविकासक्षेत्रं मध्यचीनदेशस्य प्रथमः क्षेत्रः अस्ति यत्र सर्वे मार्गाः बुद्धिमान् सम्बद्धवाहनपरीक्षणस्य समर्थनं कुर्वन्ति मुक्तपरीक्षणमार्गानां कुलमाइलेजः ३,३७९ किलोमीटर् अधिकः अस्ति, यात्रासेवायाः आदेशाः च १७६ लक्षं अधिकाः सन्ति

बेइडौ अनुप्रयोगसम्मेलने डोङ्गफेङ्ग् इत्यनेन घोषितं यत् सः आगामिषु त्रयेषु वर्षेषु ६० अरब युआन् अधिकं निवेशं करिष्यति यत् मूलवाहनप्रौद्योगिक्याः स्रोतः निर्मास्यति बेइदो उच्च-सटीकता-स्थापनं, नेविगेशनं च मूल-प्रौद्योगिक्याः रूपेण कृत्वा, सः ३० नूतनान् यात्रिकान् प्रक्षेपयिष्यति कार नवीन ऊर्जा उत्पादाः तथा 14 नवीनाः वाणिज्यिकवाहनमाडलाः ऊर्जा आधारिताः।

दगाङ्ग अवलोकन (dgbeacon) इत्यनेन ज्ञातं यत् आर्थिकविकासक्षेत्रं बुद्धिमान् संजालपरीक्षणमार्गाणां परिमाणं अधिकं विस्तारयितुं, केन्द्रीयनगरीयक्षेत्रेषु सर्वेषां संजालयुक्तानां संयुक्तनियन्त्रितानां च संकेतप्रकाशानां प्रचारं कर्तुं, चौराहानां, द्रुतमार्गस्य च होलोग्राफिकरूपान्तरणं त्वरयितुं, मानवरहितवाहनानां निर्माणं च कर्तुं योजनां करोति यत् दशकोटिजनानाम् मध्ये गन्तुं शक्नोति तथा च नगरं चालयितुं शक्नोति।

एतादृशः उन्नतः अन्वेषणः देशे दुर्लभः अस्ति ।

वाहन-उद्योगस्य अतिरिक्तं विमानम् अपि एकः प्रमुखः क्षेत्रः अस्ति यत्र उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारं कुर्वन् अस्ति

यथा काराः बेइडौ चिप्स् इत्यनेन सुसज्जिताः भवेयुः, तथैव भविष्ये आकाशे दृश्यमानानि उच्चघनत्वयुक्तानि विशालानि च न्यून-उच्चतायुक्तानि विमानानि अपि "कुत्र सन्ति" तथा "" इति ज्ञातुं उच्च-सटीक-नक्शैः सज्जीकरणस्य आवश्यकता भविष्यति । यत्र गच्छन्ति” इति ।

आर्थिकविकासक्षेत्रे १० वर्षपूर्वं सामान्यविमानन-उपग्रह-औद्योगिक-उद्यानं स्थापितं अधुना हुबेई-प्रान्तस्य बृहत्तमं सामान्यविमानस्थानकं निर्मितम् अस्ति, तत्र जूरी-लान्टियन-इत्यादीः प्रमुखाः ड्रोन्-निर्माण-कम्पनयः सन्ति

न्यून-उच्चतायाः अर्थव्यवस्था वर्तमानप्रवृत्तिः अस्ति, आर्थिकविकासक्षेत्रे च बुद्धिमान् सम्बद्धकारानाम् अतिरिक्तं नूतनः अवसरः प्रारब्धः अस्ति

उभयोः बेइडौ इत्यनेन सह निकटसम्बन्धः अस्ति ।

03

उच्च-सटीक-स्थापनं बुद्धिमान् वाहनचालनस्य विश्वसनीयसहायकत्वेन गण्यते । यत्र द्वयोः समागमः, च्छेदनं च भवति तत्र तत्र उपरितन-अधः-कम्पनीनां संख्या जाता ।

घरेलू दृष्टिकोणतः, मुख्य घरेलु नेविगेशन उपकरण टर्मिनल कम्पनीषु cce navigation, china haida, sinan navigation, beiyun इत्यादयः सन्ति; प्रौद्योगिकी, जेन्ज़ेन नेविगेशन, आदि डायन प्रौद्योगिकी, गोंगजी प्रौद्योगिकी, आदि।

भविष्ये अधिकानि समानानि कम्पनयः उद्भवन्ति इति निश्चितम्।

वुहान-संस्थायाः प्रस्तावितं लक्ष्यं अस्ति यत् २०२५ तमे वर्षे बेइडौ-प्रौद्योगिकी-वाहन-टर्मिनल्-युक्तानां मोटरवाहनानां संख्या ८,००,००० यावत् भविष्यति, हान-निर्मित-व्यापारिक-निम्न-उच्चता-विमानानाम् (uavs) पूर्णतया बेइडौ-नौविगेशनेन आच्छादितं भविष्यति

२०२१ तमे वर्षे एव वुहान-नगरे कारानाम् संख्या ४० लक्षं अतिक्रान्तवती । अतः, वुहान् स्वस्य निर्धारितलक्ष्याणि साधयति इति कल्पयित्वा, आगामिवर्षपर्यन्तं वुहाननगरे बेइडो प्रौद्योगिकीवाहनटर्मिनलैः सुसज्जितानां मोटरवाहनानां अनुपातः १/५ तः न्यूनः भविष्यति

समग्रं देशं दृष्ट्वा एषः पूर्वमेव अत्यन्तं उच्चः अनुपातः अस्ति ।

२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण मोटरवाहनानां संख्या ४३५ मिलियनं भविष्यति, यत्र ३३६ मिलियनं काराः अपि सन्ति । वाहन-उद्योगे बेइडौ-नगरस्य महत्त्वपूर्ण-अनुप्रयोगेषु उच्च-सटीक-स्थापनं तथा च नेविगेशनं तथा च वाहन-अन्तर्गत-उपग्रह-सञ्चारः अस्ति ।

अनेकाः मुख्यधारायां वाहनब्राण्ड्, यथा डोङ्गफेङ्ग्, saic, geely, xpeng, ideal, faw, gac च, सर्वेषु बेइडो उच्च-सटीकतायुक्तेन स्थितिनिर्धारणसेवाप्रणाल्या सुसज्जिताः मॉडल् सन्ति

परन्तु गणनायाः अनन्तरं बेइडौ-प्रणाल्याः सुसज्जितानां कारानाम् अनुपातः केवलं प्रायः १/१० एव भवति ।

राष्ट्रियस्तरेन स्पष्टतया प्रस्तावितं यत् “बेइडौ-वाहनसाधनानाम् अनुपातस्य विस्तारः” इति । मोटरवाहनक्षेत्रे अस्मिन् अनुपाते प्रत्येकं १% वृद्धिः विशालं विपण्यं भवति ।

एतत् अवसरं दृष्ट्वा वुहान-देशेन २०२५ तमवर्षपर्यन्तं बेइडौ-उद्योगे १,००० उद्यमानाम् परिचयः, शिक्षणं च प्रस्तावितं, यत्र सम्बन्धित-उद्योगानाम् परिमाणं १०० अरब-युआन्-पर्यन्तं भवति

उद्योगस्य आयोजनस्य बेइडौ अनुप्रयोगसम्मेलनस्य साहाय्येन वुहानः उद्योगे उच्चगुणवत्तायुक्तानि संसाधनानि सङ्गृहीतुं शक्नोति, अत्र अधिकं ध्यानं आकर्षयितुं शक्नोति, विचारानां टकरावः च अत्र जन्म प्राप्नोति, येन बुद्धिमान् वाहनचालनस्य युगस्य आगमनं त्वरयति।

पाठ/चै गुइ

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया