समाचारं

इदानीम्‌! वुहान शीर्ष १०० सॉफ्टवेयर सूची प्रकाशित

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली किङ्ग्

संवाददाता वू दी व हू जियाकी

१३ सितम्बर् दिनाङ्के २०२४ तमे वर्षे (६ तमे) वुहान-सॉफ्टवेयर-प्रतिस्पर्धा-शीर्ष-१००-उद्यमानां प्रेस-सम्मेलनं, "सॉफ्टवेयर् डिजिटल-आर्थिक-विकासं सशक्तं करोति" इति संगोष्ठी च वुचाङ्ग-नगरे आयोजिता

जिमु न्यूजस्य संवाददाता सभायाः कृते ज्ञातवान् यत् अस्मिन् वर्षे शीर्षशतसॉफ्टवेयरकम्पनीनां प्रवेशदहलीजः १७ कोटियुआन् अस्ति, यत् पूर्वस्मात् २१.४३% अधिकम् अस्ति। सांख्यिकी दर्शयति यत् अस्मिन् वर्षे शीर्षशतकम्पनीभिः कुलसॉफ्टवेयरव्यापारराजस्वं १३७.९२ अरब युआन् प्राप्तम्, यत् उद्योगस्य सॉफ्टवेयरराजस्वस्य ४५.७% भागः अस्ति; १६.१६ अरब युआन् इत्यस्य अनुसंधानविकासनिवेशः ।

आयोजनस्य मेजबानी वुहान सॉफ्टवेयर उद्योग संघेन कृतम्, यस्य मेजबानी वुचाङ्ग जिला आर्थिकविज्ञानब्यूरो, तथा च शौयिक वेञ्चर् कैपिटल द्वारा आयोजित।

ऑप्टिक्स-उपत्यकायां ४९ कम्पनयः शीर्ष-शत-स्थानेषु शॉर्टलिस्ट्-कृताः, येषु देशस्य प्रायः आधा भागः अस्ति

"शीर्ष 100 सॉफ्टवेयर" उद्यमसॉफ्टवेयरव्यापारराजस्वं मुख्यसूचकरूपेण गृह्णाति, तथा च परिचालनआयः, अनुसंधानविकासनिवेशः, ब्राण्डशक्तिः, लाभप्रदता, ऋण-इतिहासः अन्ये च सूचकाः व्यापकरूपेण एकीकृताः सन्ति

अस्मिन् सूचौ बहुवर्षेभ्यः सूचीयां स्थिताः बलिष्ठाः क्रीडकाः अपि सन्ति, तथैव उदयमानतारकाः अपि सन्ति ये अधुना एव सूचीं कृतवन्तः । प्रमुखस्थानीयसॉफ्टवेयरकम्पनीनां परिवर्तनेन वुहानस्य “राष्ट्रीयसॉफ्टवेयरव्यापारपत्रस्य” निरन्तरं उन्नयनस्य साक्षी अभवत् ।

जिमु न्यूज-सञ्चारकर्तृभिः ज्ञातं यत् वुहान-नगरस्य १२-जिल्हेभ्यः शीर्ष-१००-कम्पनयः आगच्छन्ति हाङ्गशानमण्डलात् ११ कम्पनयः, वुचाङ्गमण्डलात् ९ कम्पनयः, जियांगहानमण्डलात् च उद्यमसमुच्चयस्य प्रवृत्तिः अधिकं सुदृढा भवति।

शीर्ष १०० कम्पनीषु सूचनाप्रौद्योगिकीसेवाक्षेत्रे कम्पनीनां संख्या तुल्यकालिकरूपेण अधिकः अस्ति सॉफ्टवेयरव्यापारस्य राजस्वस्य ७९.८% भागः । तदनन्तरं सॉफ्टवेयर-उत्पादानाम् क्षेत्रेण, सम्बद्धं राजस्वं कुलम् 21.65 अरब युआन् आसीत्, यत् कुल सॉफ्टवेयर-व्यापार-आयातस्य 15.7% भागं भवति स्म, यत् 5.8 अरब-युआन् आसीत्;

सूचीस्थानां कम्पनीनां स्थापनासमयात् न्याय्यं चेत् दीर्घकालं यावत् स्थापनावर्षं युक्तानां कम्पनीनां प्रदर्शनं उत्कृष्टं भवति । तेषु ३० वर्षाणाम् अधिकं कालात् स्थापिताः ३० कम्पनयः सन्ति, येषां औसतं राजस्वं ६.८४ अरब युआन् अस्ति, यत् २० वर्षाणाम् अन्तः स्थापितानां कम्पनीनां बकाया प्रदर्शनं भवति, यत्र १० वर्षाणां मध्ये स्थापिताः कम्पनयः ७०% भवन्ति तथा २० वर्षाणि कुलम् ३७ कम्पनयः सन्ति, सर्वाधिकं संख्या ५ वर्षेषु १३ कम्पनयः स्थापिताः सन्ति, "कनिष्ठानां" प्रवृत्तिः च स्पष्टा अस्ति

वुहान सॉफ्टवेयर उद्योग संघस्य महासचिवः वेन् हुई इत्यनेन उक्तं यत् अस्मिन् वर्षे शीर्षशतकम्पनीनां सॉफ्टवेयरव्यापारराजस्वं प्रबलतया वर्धितम्, यत्र कुलसॉफ्टवेयरव्यापारराजस्वं १३७.९३ अरब युआन् अभवत्, यत् वर्षे वर्षे २९.५ वृद्धिः अभवत् %, नगरस्य सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगस्य ४५.६% भागं भवति, यत् पूर्वसत्रात् ३.३ प्रतिशताङ्कस्य वृद्धिः, यत् वुहानस्य सॉफ्टवेयर-उद्योगस्य विकासाय महत्त्वपूर्णं समर्थनम् अस्ति

तेषु ५० कोटि युआन् अधिकं राजस्वं प्राप्तवन्तः कम्पनीः ५४% भागं कृतवन्तः, पूर्वसत्रात् २२.७% वृद्धिः २ अरब युआन् अधिकं राजस्वं प्राप्तवन्तः १५ कम्पनयः आसन्, पूर्वसत्रस्य अपेक्षया ५ अधिक १०० कम्पनीनां कुललाभः ७.६८ अरब युआन् यावत् अभवत्, ८२% कम्पनीनां सकारात्मकं लाभं प्राप्तम् । अत्र ३० कम्पनयः सन्ति येषां लाभः ५ कोटि युआन् अधिकः अस्ति, १७ कम्पनयः च सन्ति येषां लाभः १० कोटि युआन् अधिकः अस्ति ।

अन्तिमेषु वर्षेषु, अनेकानाम् विशेषतायुक्तानां सॉफ्टवेयर-औद्योगिक-उद्यानानां स्थापनायाः कारणात्, निर्दिष्ट-आकारात् उपरि सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-कम्पनीनां बहूनां संख्यायां निवेशं कर्तुं विकासं च कर्तुं हान-नगरम् आगतानि सन्ति वर्तमान समये वुहान-नगरे व्यापकाः सॉफ्टवेयर-उद्यानाः, विशेष-सॉफ्टवेयर-उद्यानाः च बहुसंख्याकाः सन्ति

प्रायः आर्धं कम्पनयः अग्रिमपीढीयाः कृत्रिमबुद्धिप्रौद्योगिक्याः विषये शोधं कुर्वन्ति

नूतनस्य उत्पादकतायाः आधारशिला, इञ्जिनं च इति नाम्ना सॉफ्टवेयरः स्वस्य विकासं त्वरयति ।

अस्मिन् वर्षे सूचीयां शीर्ष १०० कम्पनीषु ५० प्रान्तीयस्तरीयाः विशेषाः, विशेषाः, नवीनाः च उद्यमाः सन्ति, पूर्ववर्षस्य अपेक्षया ४ अधिकाः सन्ति; उद्यमानाम् क्षमता निरन्तरं वर्धते।

आँकडानुसारं शीर्ष १०० कम्पनीनां कुल स्थिरसम्पत्तिनिवेशः ७ अरब युआन् यावत् अभवत्, तथा च कुल अनुसंधानविकासव्ययः १६.१६ अरब युआन् आसीत् नगरस्य सॉफ्टवेयरकम्पनयः।

वुहानस्य सॉफ्टवेयर-उद्योगस्य राजस्वं कुललाभं च तीव्रवृद्धिं निर्वाहयति, अङ्कीय-अर्थव्यवस्थायाः विकासे अग्रणीशक्तिः च अभवत् तस्मिन् एव काले वुहानस्य सॉफ्टवेयर-उद्योगः नूतनान् पटलान् उद्घाटयति, सॉफ्टवेयर-पारिस्थितिकीतन्त्रस्य पुनर्निर्माणं करोति, वास्तविक-अर्थव्यवस्थां सशक्तं करोति, नूतन-सॉफ्टवेयर-उत्पादकता-निर्माणं च त्वरयति

उद्योगविशेषज्ञाः मन्यन्ते यत् कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादिभिः प्रतिनिधित्वं कृतं सॉफ्टवेयरप्रौद्योगिकी नवीनता सॉफ्टवेयरप्रौद्योगिकीसंशोधनविकासं, व्यापारप्रतिमानं औद्योगिकपारिस्थितिकीपरिवर्तनं च निरन्तरं प्रवर्धयति, निरन्तरं नवीनवृद्धिबिन्दून् जनयति, सॉफ्टवेयरराजस्वं च निरन्तरं प्रवर्तयति वर्धनं करोतु। "भविष्यत् शीर्षशतसूचीषु उपर्युक्तक्षेत्रेषु कम्पनीनां अनुपातः अधिकाधिकं भविष्यति इति पूर्वानुमानं भवति।"

अस्मिन् वर्षे सूचीयां शीर्षशतकम्पनीषु ४६ कम्पनयः नवीनपीढीयाः कृत्रिमबुद्धिप्रौद्योगिक्याः विषये शोधं कुर्वन्ति, ३६ कम्पनयः बृहत्-आँकडा-डाटा-तत्त्व-सम्बद्धेषु सेवासु, २८ कम्पनयः क्लाउड्-कम्प्यूटिङ्ग्-क्षेत्रे, १६ कम्पनयः च सम्मिलिताः सन्ति इन्टरनेट् आफ् थिंग्स तथा औद्योगिक इन्टरनेट् सम्बद्धेषु प्रौद्योगिकीषु।

सॉफ्टवेयर सूचनाप्रौद्योगिक्याः नूतनपीढीयाः आत्मा अस्ति तथा च विनिर्माणशक्तिं, संजालशक्तिं, डिजिटलचीनं च निर्मातुं मुख्यसमर्थनम् अस्ति ।

अङ्कीयपरिवर्तनस्य त्वरणेन राष्ट्रियनीतीनां प्रचारेन च विभिन्नेषु उद्योगेषु सॉफ्टवेयर-सूचनाप्रौद्योगिकीसेवानां माङ्गलिका महती वर्धिता अस्ति अस्मिन् वर्षे शीर्षशतकम्पनीनां व्यावसायिकक्षेत्रेषु संचारः, सर्वकारीयकार्याणि, वित्तं, मनोरञ्जनं, परिवहनं, ऊर्जा च समाविष्टाः षट् प्रमुखाः उद्योगाः सन्ति, यत्र कम्पनयः ६२% भागं धारयन्ति, येन सम्बद्धानां उद्योगानां डिजिटलरूपान्तरणस्य सशक्तं समर्थनं प्राप्यते सॉफ्टवेयरः परिभाषयति, सशक्तं च करोति उद्योगसहस्राणि लक्षणानि अधिकाधिकं स्पष्टानि भवन्ति।

वुहान-नगरं चीनस्य डिजिटल-अर्थव्यवस्थायाः जीवनशक्तिं स्वस्य सशक्त-सॉफ्टवेयर-उद्योग-शक्त्या प्रदर्शयति ।

२०२३ तमे वर्षे सॉफ्टवेयर-उद्योगे २५,३०० नवपञ्जीकृताः कम्पनयः भविष्यन्ति

वार्षिकं सॉफ्टवेयर सम्मेलनं पूर्वं पञ्चवारं सफलतया आयोजितम् अस्ति तथा च सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगस्य विकासाय एकं मानदण्डं जातम् अस्ति

सूचनाप्रौद्योगिक्याः मूलं आत्मा च इति रूपेण सॉफ्टवेयरः अङ्कीय-अर्थव्यवस्थायाः विकासाय प्रमुखः समर्थनः अस्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सीसीआईडी-अनुसन्धान-संस्थायाः सूचना-प्रौद्योगिकी-सॉफ्टवेयर-उद्योग-अनुसन्धान-संस्थायाः प्रभारी व्यक्तिः मन्यते यत् हाल-वर्षेषु क्लाउड्-कम्प्यूटिङ्ग्, बिग-डाटा, ब्लॉकचेन्, आर्टिफिशियल-इंटेलिजेन्स् इत्यादिभिः प्रतिनिधित्वं कृत्वा उदयमानाः सॉफ्टवेयर-प्रौद्योगिकी-नवाचाराः .

औद्योगिकसंरचनायाः दृष्ट्या मूलभूतसॉफ्टवेयर, औद्योगिकसॉफ्टवेयर, एम्बेडेड् सिस्टम्स्, दूरसंवेदनव्याख्या, भौगोलिकसूचना इत्यादिक्षेत्रेषु वुहानस्य लाभप्रदस्थानं अधिकं सुदृढं कृतम् अस्ति मार्केटस्य आकारः स्थिरः सुधरति च अस्ति, तथा च अनेके नवीनाः उत्पादाः निरन्तरं सुदृढाः सन्ति मम देशस्य सॉफ्टवेयरप्रौद्योगिक्याः स्वतन्त्रनवाचारस्य विकासस्य च समर्थनं कुर्वन्तु योगदानं ददातु।

२०२३ तमे वर्षे वुहानस्य सॉफ्टवेयर-उद्योगे २५,३०० नवपञ्जीकृताः कम्पनयः आसन्, वर्षे वर्षे ८०% अधिकं वृद्धिः, नगरस्य कुल नवपञ्जीकृतकम्पनीनां सप्तमांशाधिकं भागं भवति, यस्य प्रतिनिधित्वं क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, blockchain, artificial intelligence, etc. उदयमानाः सॉफ्टवेयर-प्रौद्योगिकी-नवाचाराः एकस्य पश्चात् अन्यस्य उद्भूताः, वुहान-नगरे नवीनतायाः उद्यमशीलतायाः च सर्वाधिकं सक्रियक्षेत्रं जातम्

देशे सर्वत्र १४ "चीनीसॉफ्टवेयरनगरेषु" वुहान-नगरं मध्यक्षेत्रे एकमेव अस्ति ।

सम्प्रति, वुहान सक्रियरूपेण राष्ट्रियसॉफ्टवेयरविकासरणनीतिं कार्यान्वितं करोति तथा च प्रसिद्धानां सॉफ्टवेयरनगरानां, प्रसिद्धानां उद्यानानां, प्रसिद्धानां उत्पादानाम्, प्रसिद्धानां उद्यमानाम्, प्रसिद्धानां च "पञ्च" कृषिपरियोजनां सशक्ततया कार्यान्वयति सॉफ्टवेयरस्य स्वतन्त्रं नवीनता विकासश्च अग्रणीः अस्ति देशे, नवीनसाधनानि च निरन्तरं उद्भवन्ति।

वुचाङ्ग-जिल्ला-सर्वकारस्य प्रभारी-सम्बद्धेन व्यक्तिना सभायां उक्तं यत् वुचाङ्ग-मण्डलं प्रौद्योगिकी-क्रान्तिस्य औद्योगिक-परिवर्तनस्य च नूतन-दौरस्य अवसरान् सक्रियरूपेण गृह्णाति, डिजिटल-अर्थव्यवस्थायाः नूतन-पटलस्य लंगरं कृत्वा, सॉफ्टवेयर-सेवा-उद्योगं प्रारम्भरूपेण गृह्णाति | point, saas, artificial intelligence, and the internet इत्यत्र केन्द्रीकृत्य सेवायां अन्येषु च उपविभक्तक्षेत्रेषु वयं प्रबलतया "शृङ्खलां स्थिरं करिष्यामः, पुनः पूरयिष्यामः, सुदृढं करिष्यामः, विस्तारयिष्यामः च", तथा च वुहानस्य निर्माणे सहायतार्थं सॉफ्टवेयरसेवानां विशेषतासमूहं निर्मातुं प्रयत्नशीलाः भविष्यामः "चीनीसॉफ्टवेयरलक्षणयुक्तं प्रसिद्धं नगरं" ।

अस्मिन् वर्षे शीर्षशतसूचौ वुचाङ्गमण्डलस्य ९ कम्पनयः शॉर्टलिस्ट् कृताः, वर्षे वर्षे १२५% वृद्धिः अभवत् । मण्डलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ते "पीत-क्रेन-गोपुरस्य तारा-आकाशम्" योजनां निरन्तरं कार्यान्विताः भविष्यन्ति, सक्रियरूपेण "एकः उपत्यका, एकः गलियारा, बहु-मेखला" डिजिटल-नवाचार-विकास-स्थानं विन्यासं करिष्यन्ति, सॉफ्टवेयर-सेवा-उद्योगं रूपेण गृह्णन्ति प्रारम्भबिन्दुः, अङ्कीयपरिवर्तनार्थं प्रयत्नः, त्वरितविकासस्य नेतृत्वं च अङ्कीय अर्थव्यवस्थायाः युगे प्रवेशः।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया