समाचारं

अलीबाबा स्वास्थ्य

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे अनेकाः नियतात्मकाः संरचनात्मकाः परिवर्तनाः त्वरिताः भवन्ति: नवजातानां संख्या न्यूना भवति, वृद्धजनसंख्या गभीरा भवति, "मध्यमवर्गः" च लोकप्रियः उपभोगकथा नास्ति... नूतनपरिवर्तनानां पृष्ठतः नूतनानां माङ्गल्याः निरन्तरं उदयः अस्ति । उद्गाह्। विशेषतः यदा उपभोक्तृविश्वाससूचकाङ्कः नूतनं न्यूनं भवति तदा जनाः स्वव्यक्तिगतलेखेषु सञ्चयं प्राथमिकताम् अददात्, औषधस्य खुदराविक्रयः अद्यापि उच्चवृद्धिदरं धारयति
नवीनसामाजिकसंरचनेन नूतनेन उपभोगसन्दर्भेण च काः नवीनाः स्वास्थ्य-उपभोग-आवश्यकताः निर्मिताः?
ऑनलाइन स्वास्थ्य उपभोगस्य विशेषताः : भौगोलिकं डुबनं, जनसंख्याविस्तारः
"अन्तर्जाल + चिकित्सास्वास्थ्य" तथा डिजिटलचिकित्सायाः उन्नत्या सह, ऑनलाइन औषधक्रयणं जनानां कृते अनिवार्यजीवनाभ्यासः जातः, तथा च ई-वाणिज्यमञ्चाः अस्पतालात् बहिः औषधखुदराबाजारस्य मूलवृद्धिबिन्दुः अभवन्
उपयोक्तृव्यवहारप्रवृत्तिभ्यः न्याय्य स्वास्थ्योद्योगे उपभोक्तारः दर्शयन्तिक्षेत्रीय डुबकी, जनसंख्या विस्तारविशेषतानाम्।
नूतनानां ऑनलाइन-औषध-क्रेतृणां मध्ये वृद्धाः, डुबन्त-विपण्य-निवासिनः च मुख्यशक्तिः अभवन् । yicai business school तथा ali health इत्यनेन प्रकाशितेन "2024 ali health characteristic group consumption trend report" इत्यनेन ज्ञायते यत् 60 वर्षाणाम् अधिकवयस्काः उपयोक्तारः ये औषधं ऑनलाइन क्रियन्ते तेषां वर्षे वर्षे 64.5% वृद्धिः अभवत्, यत् सर्वेषु आयुवर्गेषु (1000 वर्षपर्यन्तं) सर्वाधिकं द्रुतगतिना वृद्धिः अभवत् विगत ९० दिवसानां अगस्त २०२४).
तस्मिन् एव काले तृतीयस्तरीयनिम्नस्तरीयनगरेषु उपयोक्तृणां औषधक्रयणव्ययः द्रुततरं वर्धितः: चतुर्थस्तरीयनिम्नस्तरीयनगरेषु उपयोक्तृभ्यः विक्रयः वर्षे वर्षे ११.४% वर्धितः, तस्मात् ३.४% अधिकः प्रथम- तृतीय-स्तरीय-नगरेषु ।
२०२४ तमे वर्षे स्वस्थसेवनस्य चत्वारि प्रमुखाणि प्रवृत्तयः
"सामग्रीमञ्चेषु चिकित्साशास्त्रस्य अध्ययनं ई-वाणिज्यमञ्चेषु अन्वेषणं च" अनेकेषां स्वास्थ्यग्राहकानाम् दैनन्दिनं कार्यं जातम् । २०२४ तमे वर्षे यथा यथा स्वास्थ्य-उद्योगः सामाजिक-माध्यम-मञ्चेषु विज्ञानस्य गहनतया व्यापकतया च संवर्धनं लोकप्रियीकरणं च करोति तथा तथा उपभोक्तृणां स्वास्थ्यज्ञानस्य समृद्धतरः भण्डारः भविष्यति, उद्योगे चत्वारि प्रमुखाणि प्रवृत्तयः उद्भवन्ति
प्रवृत्तिः १ : औषधस्य आवश्यकतानां परिष्कारः
उपभोक्तारः स्वस्य रोगानाम् सम्मुखीभवन्ति, अधिकपरिष्कृतसमाधानं च अन्वेष्टुं आरभन्ते ।
"2024 अलीबाबा स्वास्थ्यविशेषतासमूह उपभोगप्रवृत्तिरिपोर्ट्" इत्यस्य अनुसारं, ताओबाओ ई-वाणिज्ये स्वास्थ्यस्य विषये अन्वेषणयातायातस्य तीव्रगत्या वर्धमानं भवति, तथा च औषधानां सामान्यनामानि घटकशब्दानि च (यथा इबुप्रोफेन्, एमोक्सिसिलिन्, एसिटामिनोफेन् इत्यादयः) द अन्वेषणरूपान्तरणस्य दरः निरन्तरं वर्धमानः अस्ति - अस्य अर्थः अस्ति यत् उपभोक्तारः सामग्रीमञ्चस्य माध्यमेन स्वास्थ्यज्ञानं प्राप्त्वा ते स्पष्टतरप्रयोजनेन ई-वाणिज्यमञ्चे अन्वेषणं उद्घाटयन्ति।
यथा, चीनदेशस्य १२ कोटिमुहांसारोगिणः मूलतः "मुँहासेन दूरीकर्तुं" त्वचासंरक्षणसामग्रीणां उपयोगं कुर्वन्ति स्म तथापि यतः बाह्यत्वक्संरक्षणसामग्रीणां उपयोगः युवाभिः प्रसारितं नूतनं कौशलं जातम्, तथैव बाह्यमुँहासे औषधानां विपण्यं निरन्तरं विस्तारं प्राप्नोति . सामग्रीमञ्चे बहवः उपयोक्तारः त्वचा-संरक्षणार्थं मेट्रोनिडाजोल्-उपयोगस्य स्वस्य अनुभवं साझां कर्तुं आरब्धवन्तः: त्वचा-संरक्षण-उत्पादानाम् अपेक्षया सामयिक-औषधं अधिकं "सस्तां बृहत् च" भवति तथा च उपविभक्तसमस्यानां कृते अपि "लक्षण-रूपेण" उपयोक्तुं शक्यते यथा मुखं बन्दं, गुलाबी, मुँहासे च चिह्नानि। एतेन ई-वाणिज्य-मञ्चे मेट्रोनिडाजोल्-उत्पादानाम् विक्रयः अपि वर्धितः ।
प्रवृत्तिः २ : वैज्ञानिकं औषधक्रयणम्
समृद्धतरं ऑनलाइनस्वास्थ्यज्ञानस्य लोकप्रियीकरणं उपभोक्तृभ्यः उच्चतरस्वास्थ्यसाक्षरतां प्राप्तुं शक्नोति। प्रतिवेदने दर्शितं यत् युवानः स्वस्थग्राहकाः स्वास्थ्योत्पादानाम् कृते "ब्लू हैट" अथवा राष्ट्रियौषधस्वीकृत्य इत्यादिषु नियामकमानकेषु अधिकाधिकं ध्यानं ददति: १८ तः २५ वर्षाणि यावत् आयुषः प्रथमतः तृतीयस्तरस्य उपभोक्तृणां कृते शीर्षदशस्वास्थ्यग्राहकवर्गेषु नीलवर्णः hat health foods and otc gas supplements रक्तपूरकवर्गस्य जीएमवीवृद्धेः दरः क्रमशः १२१% तथा १२३% यावत् अभवत् ।
तदतिरिक्तं स्वास्थ्यक्षेत्रे अपि स्वकीयः "घटकपक्षः" अस्ति । युवानः औषधसामग्रीविषये अधिकं गहनं शोधं कृतवन्तः, यथोचितपरिधिमध्ये अधिकसान्द्रतायाः अनुसरणं कुर्वन्ति यथा, ते ४०% शुद्धतायाः साधारणमत्स्यतैलेन सन्तुष्टाः न भवन्ति, अपितु उच्चशुद्धतायाः मत्स्यतैलेन शुद्धतायाः अनुसरणं कुर्वन्ति ९५% अधिकस्य, अथवा उच्चलोहपूरकस्य पूरकं करणसमये अधिकं अवशोषणदरं अनुसृत्य ।
प्रवृत्तिः ३ : औषधस्य उपयोगस्य परिदृश्यानां समृद्धीकरणम्
अन्तिमेषु वर्षेषु पूर्वं मुख्यधारायां स्वीकृतप्रयोगात् परं नूतनप्रयोगैः सह बहवः औषधाः उद्भूताः । यथा : वियाग्रा न केवलं पुरुषविकारस्य चिकित्सायाम् उपयुज्यते, अपितु हृदयरोगस्य मस्तिष्कस्य च रोगानाम् अपि उपयोगः भवति; युवाभिः उपयुज्यते श्वेतकालरकार्यकर्तारः "क्लान्तजनानाम्" उद्धाराय, क्लान्ततायाः निवारणाय च तस्य उपयोगं कुर्वन्ति ।
व्यावसायिकवृद्धिं प्रवर्धयितुं बहवः औषधकम्पनयः अधिकानि "स्लैश औषधानि" सक्रियरूपेण अन्वेष्टुं आरब्धवन्तः, नूतनानि वृद्धिबिन्दून् अन्वेष्टुं च प्रयतन्ते मुख्यतया द्वौ उपायौ स्तः : पुरातनसूत्राधारितं नवीनं उत्पादं प्रारम्भं करणं तथा च पुरातनपदार्थानाम् आधारेण नूतनानि विक्रयबिन्दून् अन्वेष्टुं।
प्रवृत्तिः ४ : यौवनस्य कृते चीनीशैल्याः स्वास्थ्यसेवा
उपभोक्तृणां स्वास्थ्यजागरूकतायाः जागरणेन सह स्वास्थ्यस्य आवश्यकताः एकस्मात् "रोगचिकित्सा" तः एकीकृत "निवारण-उपचार-पोषण" यावत् परिवर्तन्ते सामग्रीमञ्चे “चीनीशिशुनां” शरीरस्य अनुरूपाः स्वास्थ्यसंरक्षणविधयः निरन्तरं उद्भवन्ति:
अफलाइन, फोशान्, झेङ्गझौ इत्यादिषु स्थानेषु पारम्परिक चीनीयचिकित्सालयेषु स्वास्थ्यचायगृहाणि उद्घाटितानि सन्ति ऑनलाइन, "स्वास्थ्यसेवा" तथा "टीसीएम स्वास्थ्यसेवा" यातायातस्य हॉट् स्पॉट् अभवत्;
१ अरब टीसीएम स्वास्थ्यसेवाबाजारे प्लास्टराः, टीसीएम स्वास्थ्यसेवावर्गाः च युवानां प्रवृत्तिं दर्शयन्ति । अलीबाबा स्वास्थ्यदत्तांशैः ज्ञायते यत् पारम्परिक चीनीयचिकित्सास्वास्थ्यसेवानां प्लास्टरौषधानां च श्रेण्यां ३५ तः ३९ वयसः युवानां मध्यमवयस्कानाम् उपभोगमात्रायां बृहत् आधारस्य उच्चवृद्धेः च लक्षणं वर्तते ६० वर्षाधिकाः वृद्धाः च ४० तः ४९ ५० वर्षाणि यावत् आयुषः ~५९ वर्षाणि यावत् आयुषः जनाः ।
यदा सामाजिकसंरचनात्मकपरिवर्तनानि बहूनां नूतनानां माङ्गल्याः उत्पद्यन्ते तदा स्वास्थ्य-उद्योगः नूतनः सूर्योदय-उद्योगः भवति, तथा च बहुसंख्याकाः खिलाडयः परिवर्तनस्य प्रति अधिकलचीले प्रकारेण प्रतिक्रियां ददति ई-वाणिज्य-मञ्चानां सामग्री-मञ्चानां च आँकडा-उपकरणानाम् उपरि अवलम्ब्य कम्पनयः पूर्वस्मात् अपेक्षया उपभोक्तृणां समीपे एव सन्ति, तेषां विपण्यस्य विषये अधिका संवेदनशीलता वर्तते ते उपभोक्तृणां विकीर्णव्यवहारात् माङ्गं टैपं कुर्वन्ति, प्रवृत्तिः प्रवर्धयन्ति वा अपि निर्मान्ति, येन अन्ततः श्रेणी अथवा उद्योगपरिमाणे निरन्तरवृद्धिः भवितुम् अर्हति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया