समाचारं

कुनारः - राष्ट्रियदिवसस्य बहिर्गमनस्य बुकिंग् १४४ देशेषु १५९७ नगरेषु च उपलभ्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 12 सितम्बर(सम्वादकः हे चाओ, संवाददाता जिओ पेङ्ग) शरीरं न चलितम्, परन्तु मनः दूरम् अस्ति। राष्ट्रदिवसस्य अवकाशस्य पूर्वं अद्यापि अर्धमासाधिकं अवशिष्टम् अस्ति यद्यपि अधिकांशः आन्तरिकविमानयानस्य, मद्यस्य च आरक्षणं अद्यापि न आरब्धम्, तथापि अधिकांशः यात्रिकाः ये विदेशं गन्तुं वर्षस्य अन्तिमदीर्घावकाशं ग्रहीतुं सज्जाः सन्ति, ते पूर्वमेव आरक्षणं कृतवन्तः कुनार-मञ्चात् बृहत् आँकडा दर्शयति यत् 12 सितम्बरपर्यन्तं राष्ट्रियदिवसस्य अन्तर्राष्ट्रीयविमानटिकटबुकिंग्-सङ्ख्या गतवर्षस्य समानकालस्य तुलने दुगुणा अभवत्, यत् बहिर्गमनयात्रायां व्ययस्य प्रबलं इच्छां दर्शयति। बहिर्गमनयात्रा अधिका सुलभा अभवत्, तथा च १४४ देशेषु १५९७ नगरेषु बुकिंग् प्रसारितम् अस्ति तृतीयस्तरीयनगरेषु अस्ति तथा च अधः वर्षे वर्षे २.५ गुणान् वर्धितम् अस्ति, यत् प्रायः २०% अस्ति ।
अपि च पर्यटनशृङ्खलायां सर्वे व्यापाराः परिश्रमं कुर्वन्ति। कुनारस्य बृहत्-आँकडानां आधारेण यथा यथा सम्पूर्ण-शृङ्खलायां अन्तर्राष्ट्रीय-विमानयानानां, मद्यस्य, यात्रायाः च आपूर्तिः पुनः प्राप्ता, वर्धिता च, तथैव राष्ट्रियदिवसस्य बहिर्गमनविमानटिकटस्य, होटेलानां च औसतमूल्यानि क्रमशः १५%, ९% च न्यूनीकृतानि सन्ति यद्यपि अस्मिन् वर्षे विपण्यं वर्धमानस्य मात्रायाः, मूल्यानां पतनेन च मुख्यविषयं निरन्तरं कृतवान् अस्ति तथापि मात्रावृद्धिः मूल्यपतनात् अधिका अस्ति, तथा च स्वर्णसप्ताहस्य कालखण्डे समग्ररूपेण बहिर्गमनपर्यटनविपण्यराजस्वं गतवर्षे महत्त्वपूर्णतया अधिकं भविष्यति इति अपेक्षा अस्ति।
राष्ट्रियदिवसस्य समये योजितानां नूतनानां गन्तव्यस्थानानां आर्धाधिकाः आफ्रिकादेशाः सन्ति
शीर्ष ३ बुकिंग् वृद्धेः दराः रेशममार्गस्य सर्वत्र सन्ति
राष्ट्रीयदिवसस्य अन्तर्राष्ट्रीयहोटेलबुकिंगस्थितेः आधारेण कुनारस्य आँकडानि दर्शयन्ति यत् शीर्षदश लोकप्रियदेशाः सन्ति: जापान, थाईलैण्ड्, दक्षिणकोरिया, मलेशिया, इन्डोनेशिया, अमेरिका, सिङ्गापुर, रूस, वियतनाम, ऑस्ट्रेलिया च। एशियादेशेषु ८ आसनानि सन्ति, ३ वीजारहिताः देशाः सन्ति, येन ज्ञायते यत् राष्ट्रदिवसस्य अवकाशः केवलं ७ दिवसाः एव भवति, विदेशं गच्छन्तः पर्यटकाः अद्यापि सुविधायाः सर्वाधिकं मूल्यं ददति अमेरिका-रूस-देशयोः यात्रा-आदेशानां संख्यायां महती वृद्धिः अभवत्, ग्रीष्मकालात् आरभ्य लोकप्रियता निरन्तरं वर्तते ।
राष्ट्रियदिवसस्य बहिर्गमन-टिकट-आदेशानां सर्वाधिकं संख्यां येषु नगरेषु भवति, तेषु सर्वेषु ५ घण्टानां विमान-वृत्तस्य अन्तः, शीर्ष-१० नगराणि सन्ति : हाङ्गकाङ्ग, चीन, बैंकॉक्, थाईलैण्ड्, कुआलालम्पुर, मलेशिया, सियोल, दक्षिणकोरिया, ओसाका, जापान, टोक्यो, जापान, सिङ्गापुर, बाली, इन्डोनेशिया, फुकेत, ​​थाईलैण्ड् तथा चीनस्य मकाऊ। एतत् दर्शयति यत् हाङ्गकाङ्ग-मकाओ-देशः अद्यापि राष्ट्रियदिवसस्य समये आकर्षकौ स्तः ।
यद्यपि अधिकांशजना: गृहस्य समीपे एव स्थातुं चयनं कुर्वन्ति तथापि केचन यात्राविशेषज्ञाः नूतनानि वस्तूनि प्रयत्नार्थं अधिकं गच्छन्ति ।
कुनारस्य बृहत् आँकडा दर्शयति यत् वर्तमानराष्ट्रीयदिवसस्य बहिर्गमनविमानयानस्य, मद्यस्य आदेशानां च १४४ देशेषु १५९७ नगराणि आच्छादितानि सन्ति । गतवर्षस्य राष्ट्रियदिवसस्य तुलने आर्मेनिया, जाम्बिया, पापुआ न्यूगिनी, उत्तरमेसिडोनिया, गिनी, गाम्बिया, लीबिया, बेनिन्, कोटे डी’आइवरी, डोमिनिका, गैबन् च इत्यादयः २० नूतनाः देशाः योजिताः राष्ट्रदिवसस्य विमानस्य, मद्यस्य च बुकिंगस्य वृद्धेः आधारेण, सर्वाधिकं द्रुतगत्या वर्धमानं लोकप्रियतां प्राप्तवन्तः शीर्ष १० देशाः सन्ति : अजरबैजान, जॉर्जिया, ताजिकिस्तान, मेक्सिको, मेडागास्कर, क्यूबा, ​​मोरक्को, ग्वाटेमाला, कजाकिस्तान, मोंटेनेग्रो च
कुनार् बिग् डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता कै मुजी इत्यनेन विश्लेषितं यत् राष्ट्रियदिवसस्य बुकिंग् वृद्धिः सर्वाधिकं भवति इति शीर्ष १० देशेषु ५ रेशममार्गे स्थिताः सन्ति, शीर्ष ३ देशाः रेशममार्गस्य सर्वे देशाः सन्ति अजरबैजान-जॉर्जिया-देशयोः वीजा-मुक्तिः तेषां पर्यटन-लोकप्रियतां बहुधा वर्धयति इति अपेक्षा अस्ति यत् "एरियल-रेशम-मार्गस्य" निर्माणस्य उन्नतिः, उड्डयनस्य च अधिकवृद्ध्या च रेशम-मार्गे पर्यटनस्य, व्यापार-विनिमयस्य च माङ्गलिका भविष्यति तीव्रगत्या वर्धमानं निरन्तरं भवति। तदतिरिक्तं नूतनगन्तव्यदेशानां आर्धाधिकाः आफ्रिकादेशाः सन्ति, यत् चीन-आफ्रिका-देशयोः मध्ये विमानमार्गस्य वृद्ध्या, व्यापारिकपर्यटनकर्मचारिणां अधिकवारं आदानप्रदानेन च सम्बद्धम् अस्ति चीन-आफ्रिका-एयर-एक्सप्रेस्-विमानस्य निर्माणं गतवर्षात् आरब्धम् अस्ति अस्मिन् वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापनायाः २३ वर्षाणि यावत् अभवत् इति अपेक्षा अस्ति निरन्तरं तीव्रगत्या वर्धते।
१.२ कोटिजनाः कदापि विदेशेषु न गतवन्तः
तृतीयस्तरीय-अधःनगरेभ्यः बहिर्गमन-आदेशाः राष्ट्रियदिवसस्य समये २.५ गुणान् वर्धिताः
कुनारस्य राष्ट्रियदिवसस्य अन्तर्राष्ट्रीयविमानटिकटविक्रयणं दृष्ट्वा गतवर्षस्य समानकालस्य तुलने वर्तमानबुकिंग् दुगुणं जातम्। बहिर्गच्छन्तीनां विमानटिकटानां, होटेलस्य, यात्राउत्पादानाम् आदेशानां च आधारेण बहिर्गच्छन्ती यात्रा अधिकाधिकं “डुबन्” भवति ।
कुनारस्य बृहत् आँकडा दर्शयति यत् १२ सितम्बर् दिनाङ्कपर्यन्तं राष्ट्रियदिवसस्य १९% बहिः गच्छन्तीनां यात्रा-आदेशानां तृतीय-स्तरीय-अधः-नगरेभ्यः आगताः आसन् । आदेशमात्रायाः दृष्ट्या, येषां निवासिनः स्थायीनिवासः तृतीयस्तरीयनगरेषु अस्ति तथा च तस्मात् न्यूनाः सन्ति, तेषां आदेशमात्रायां वर्षे वर्षे २.५ गुणा वृद्धिः अभवत्, तथा च बहिर्गमनसमये औसतस्तरस्य अपेक्षया वृद्धिः बहु अधिका अस्ति द्वितीयस्तरीयनगरेषु आदेशानां मात्रा गतवर्षस्य तुलने ७६% वर्धिता, तथा च नूतनानां प्रथमस्तरीयनगरेषु ४५% % वृद्धिः अभवत्, यत् मूलतः प्रथमस्तरीयनगरेषु समानम् अस्ति
तृतीयस्तरीयं निम्नस्तरीयं च केषु नगरेषु निवासिनः विदेशयात्राम् अधिकतया रोचन्ते?
कुनार-मञ्चे राष्ट्रियदिवसस्य अन्तर्राष्ट्रीय-उड्डयनस्य, वाइन-आदेशस्य च आधारेण न्याय्यं चेत्, शीर्ष-१० तृतीय-स्तरीय-अधः-नगरानां उत्पत्तिः अस्ति : गुआङ्गडोङ्ग-नगरे जियांग्मेन्, गुआङ्ग्सी-नगरे लिउझौ, हैनान्-नगरे सान्या, गुआङ्ग्सी-नगरे गुइलिन्, याङ्गझौ-नगरस्य ग्वाङ्गडोङ्ग-नगरे शान्टोउ जियांग्सु-नगरे, झेजियाङ्ग-नगरे हुझौ-नगरे, शाडोङ्ग-नगरे वेइहाई-नगरे, गुआङ्गडोङ्ग-नगरे झान्जियाङ्ग-नगरे, जियांग्सु-जेन्जियाङ्ग-नगरे च । "गुआङ्गडोङ्ग्, गुआङ्गक्सी" च, यस्य मुक्ततायाः परम्परा अस्ति, ५ आसनानि धारयति, तथा च जियाङ्गसु, झेजियांग् च, या जनानां मध्ये धनं गोपयति, ३ आसनानि गृह्णाति
आयुःरूपरेखायाः आधारेण तृतीयस्तरीयनगरेषु अधः च ये निवासिनः क्रीडितुं विदेशं गच्छन्ति ते कनिष्ठाः सन्ति । तृतीयस्तरीयनगरेभ्यः अधः च राष्ट्रियदिवसस्य बहिः गच्छन्तीनां यात्रायाः आदेशानां आधारेण ७०% ३३ वर्षाणाम् अधः जनानां कृते सन्ति । प्रथमस्तरीयनगरेषु अपेक्षया एतत् अनुपातं २२% अधिकम् अस्ति ।
बुकिंग्-अभ्यासात् न्याय्यं चेत् अस्मिन् वर्षे राष्ट्रियदिवसस्य कृते विदेशं गच्छन्तः यात्रिकाः औसतेन ६२ दिवसपूर्वं आरक्षणं कृतवन्तः । तेषु तृतीयस्तरीयनगरेषु अधः च निवासिनः विदेशयात्रायां सर्वाधिकं "आकस्मिक" भवन्ति, प्रथमस्तरीयनगरेषु निवासिनः औसतेन ६७ दिवसपूर्वं बुकिंगं कुर्वन्ति;
कुनार बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्ता कै मुजी इत्यनेन विश्लेषितं यत् गतवर्षस्य तुलने अस्मिन् वर्षे राष्ट्रियदिवसस्य बहिर्गमन-आदेशेषु महती वृद्धिः अभवत् नवीनाः प्रथमस्तरीयाः नगराः, यदा तु प्रथमस्तरीयाः नगराः मूलतः समानाः सन्ति ", तथा च भिन्न-भिन्न-नगरीय-विपणानाम् उपभोग-प्रवृत्तिः भिन्न-भिन्न-रीत्या अवलोकयितुं स्मरणं करोति ।
राष्ट्रीय आप्रवासनप्रशासनेन प्रकटितानां आँकडानां अनुसारं २०१९ तमस्य वर्षस्य अन्ते राष्ट्रव्यापीरूपेण वैधसाधारणराहत्यपत्राणि धारयन्तः मुख्यभूमिनिवासिनः २० कोटिभ्यः अधिका भविष्यन्ति इति अपेक्षा अस्ति विगतचतुर्वर्षेषु नवनिर्गतराहत्यपत्राणां संख्यायां योजयित्वा अस्तित्वं विद्यमानाः घरेलुराहत्यपत्राणि २३ कोटिभ्यः न्यूनानि सन्ति, अद्यापि १२ अरबं जनानां पासपोर्ट् नास्ति । सामान्यतया तस्य अर्थः अस्ति यत् १.२ अर्बं जनाः कदापि विदेशं न गतवन्तः, तेषु अधिकांशः प्रथमस्तरीयनगरेषु नास्ति ।
अन्तिमेषु वर्षेषु वीजा-रहितदेशानां संख्या वर्धिता, विमानटिकटानि, होटेलानि च सस्तानि अभवन्, विदेशयात्रायाः सीमा न्यूना न्यूना च अभवत्, येन तृतीयस्तरीयनगरेषु अधः च अधिकाधिकनिवासिनः माङ्गल्याः पूर्तये उत्तेजिताः अभवन् for going abroad, and the number of outbound travel orders has further shrunk with प्रथमस्तरीयनगरानां नूतनानां च प्रथमस्तरीयनगरानां निवासिनः कृते तेषां बहिर्गमनस्य उन्नयनस्य आवश्यकताः यथा दीर्घकालीन- पूर्तयितुं आवश्यकाः सन्ति; term travel and in-depth travel.
तदतिरिक्तं कुनार-मञ्चे उपभोक्तृ-प्रोफाइल-बुकिंग्-अभ्यासानां आधारेण तृतीय-स्तरीय-नगरेषु अधः च यात्रिकाः कनिष्ठाः सन्ति, तेषां समयः अधिकलचीलः प्रचुरः च भवति, येन उपभोक्तृ-विश्वासः अधिकः दृश्यते तृतीयस्तरीयनगरेषु अधः च अधिकांशनिवासिनः स्थिरकार्यवातावरणं, न्यूनजीवनव्ययः, अधिकप्रयोज्यविश्रामसमयः च भवति, यत् पर्यटनस्य उपभोगे तेषां प्रबलवृद्धिक्षमतायाः समर्थनं करोति
प्रतिवेदन/प्रतिक्रिया