समाचारं

स्वैच्छिक, लचीला, विलम्बितनिवृत्तिसुधारपरिपाटनेषु के के विशिष्टाः प्रावधानाः सन्ति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १३ (रिपोर्टर् हुआङ्ग याओ तथा झोउ युआन) १३ दिनाङ्के घोषितस्य वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनविषये राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः निर्णये स्वैच्छिकतायाः विषये के प्रावधानाः सन्ति तथा च... लचीलापनं ? कथं करणीयम् ? मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य पेन्शनबीमाविभागस्य निदेशकः क्यूई ताओ इत्यनेन १३ तमे दिनाङ्के सिन्हुआ न्यूज एजेन्सीद्वारा आरब्धस्य "चीन आर्थिकगोलमेजस्य" बृहत्परिमाणे सर्वमाध्यमसाक्षात्कारकार्यक्रमे विस्तृतं व्याख्यानं कृतम्।

क्यूई ताओ इत्यनेन उक्तं यत् स्वैच्छिकतायाः लचीलतायाः च आग्रहः श्रमिकाणां विविधानां आवश्यकतानां अनुकूलः भवति तथा च व्यक्तिगत इच्छानां सम्मानं प्रतिबिम्बयति। कर्मचारिणः स्वस्य इच्छानुसारं वास्तविकपरिस्थित्यानुसारं च लचीलेन शीघ्रं वा लचीलेन वा निवृत्तिविलम्बं कर्तुं चयनं कर्तुं शक्नुवन्ति।

"सुधारस्य अनन्तरं कर्मचारिणां सेवानिवृत्ति-वयोः कठोर-नोड्-तः लचीला-परिधिपर्यन्तं विस्तारः जातः, येन मुक्त-चयनस्य स्थानं वर्धितम् अस्ति।"

सुधारपरिपाटानां अनुसारं यदि भवान् स्वेच्छया लचीलां शीघ्रनिवृत्तिं चयनं करोति तर्हि सेवानिवृत्तिवयोः मूलवैधानिकनिवृत्तिवयोः न्यूनं न भविष्यति। यथा, १९६८ तमे वर्षे सितम्बरमासे जन्म प्राप्य पुरुषकर्मचारिणः कृते सुधारस्य अनन्तरं कानूनीनिवृत्तेः आयुः ६१ वर्षाणि भवति । यदि सः ५८ वर्षाणि यावत् त्रयः वर्षाणि अग्रे "उच्छ्वासं" कर्तुं चयनं करोति तर्हि तत् मूलकानूनीनिवृत्तिवयोः ६० वर्षाणाम् अपेक्षया न्यूनं भविष्यति, अतः सः केवलं ६० वर्षाणां वयसि शीघ्रमेव शीघ्रं निवृत्तः भवितुम् अर्हति

किताओ इत्यनेन उक्तं यत् सुधारपरिहाराः एतदपि बोधयन्ति यत् कार्यान्वयनकाले कर्मचारिभिः स्वइच्छायाः उल्लङ्घनं न कर्तव्यं, अवैधरूपेण कर्मचारिणः स्वस्य सेवानिवृत्तिवयोः चयनार्थं बाध्यं वा गुप्तरूपेण वा बाध्यं न कर्तव्यम्, यत् स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तान् पूर्णतया प्रतिबिम्बयति।