समाचारं

यात्रा एजेन्सी "quanhongchan's hometown" इति एकदिवसीययात्रायाः आरम्भं कृतवती यत् मुख्य उद्देश्यं गृहस्य द्वारे एव प्रवेशं कर्तुं ग्रामसमित्या घोषितं यत् एतत् रात्रौ सर्वेषां कृते उद्घाटितं न भविष्यति .

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता |

१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् झान्जियाङ्ग-नगरस्य माझाङ्ग-नगरस्य मैहे-ग्रामे स्वगृहं प्रत्यागतवती, यत्र बहु ​​ध्यानं आकर्षितम् । यतः क्वान् होङ्गचान् स्वगृहनगरं प्रत्यागतवती तदा तस्याः गृहस्य पुरतः जनाः दिवारात्रौ एकत्रिताः आसन्, अनेके नेटिजनाः तस्याः गृहस्य समीपे एव क्वान् होङ्गचान् इत्यस्य विडियो स्थापयन्ति स्म

xiaoxiang morning news इत्यस्य एकः संवाददाता अवलोकितवान् यत् अन्तर्जालस्य "maihe village one day tour" इति भ्रमणसमूहानां विषये बहवः वार्ताः सन्ति । एकः भिडियो दर्शयति यत् १३ सितम्बर् दिनाङ्के एकः भ्रमणमार्गदर्शकः ध्वजं उत्थाप्य मैहे ग्रामस्य वीथिषु पर्यटकानाम् भ्रमणार्थं नीतवान्।

संवाददाता ग्राहकरूपेण समीपस्थैः यात्रासंस्थाभिः अपि परामर्शं कृतवान् । कर्मचारिणः अवदन् यत् "मैहे ग्रामस्य एकदिवसीययात्रा" मुख्यतया क्वान् होङ्गचान् इत्यस्य गृहस्य द्वारे प्रवेशं कर्तुं केन्द्रीक्रियते, ततः च झान्जियाङ्ग ओल्ड स्ट्रीट्, जिनशावान् इत्यादिषु मनोरमस्थानेषु अपि गच्छति। "तत् मया बहु कृतम्। अधुना बहु काराः सन्ति, वयं च इतः परं न कृतवन्तः।"

अगस्तमासस्य अन्ते अनेके मीडिया-संस्थायाः सूचना अस्ति यत् एकया यात्रा-संस्थायाः मैहे-ग्रामे परिसरेषु च एकदिवसीय-भ्रमण-परियोजना आरब्धा, "ओलम्पिक-विजेता क्वान् होङ्गचान्-इत्यस्य गृहनगरे प्रवेशं कृत्वा ओलम्पिक-भावनाम् अनुभवन्" १२८ युआन्/व्यक्तिः the tour इति guide इत्यनेन साक्षात्कारे उक्तं यत्, "मात्रं तस्याः ग्रामं परितः गत्वा तस्याः परिवारः कीदृशः अस्ति, तथैव झान्जियाङ्ग-नगरस्य केचन दृश्यस्थानानि अपि पश्यन्तु।”

५८ युआन् मूल्यस्य “क्वान्होङ्गचान् इत्यस्य गृहनगरं प्रति एकदिवसीययात्रा” अपि अस्ति । समूहः शॉपिङ्ग् समूहः इति कथ्यते तथा च आयुःसीमा (२५ तः २५ तः ७० वर्षाणि यावत्), व्ययशक्तियुक्ताः यात्रिकाः भ्रमणं कर्तुं आवश्यकाः सन्ति । प्रतिव्यक्तिं ६८ युआन् "एकदिवसीययात्रायाः" निःशुल्कं कुक्कुटं सहितं संकुलं अपि अस्ति ।

क्षियाओक्सियाङ्ग मॉर्निंग न्यूज इत्यनेन पूर्वं ज्ञापितं यत् १२ सेप्टेम्बर् दिनाङ्के सायंकाले यतः तस्याः गृहस्य पुरतः बहुजनाः समागताः आसन्, तस्मात् क्वान् होङ्गचान् तस्याः परिवारेण सह सर्वान् अभिवादयितुं वेष्टनं गत्वा प्रशंसकान् श्वः पुनः आगन्तुं पृष्टवान् down, keep it down, go back, come back tomorrow, it’s too noisy” इति अन्यस्मिन् भिडियायां ज्ञातं यत् केचन ग्रामजना: उक्तवन्तः यत् ग्रामः ७ वादने बन्दः अस्ति। केचन व्यापारिणः चर्चां कर्तुं एकत्र समागताः आसन्।

१३ दिनाङ्के प्रातःकाले xiaoxiang morning news इत्यस्य एकः संवाददाता अस्य विषये mazhang town government इत्यस्मै फ़ोनं कृतवान् कर्मचारिभिः उक्तं यत् ग्रामस्य बन्दीकरणस्य वार्ता असत्यम् अस्ति, “एतत् केवलं एतत् यत् अस्मिन् काले, स्तम्भाः बन्दाः भविष्यन्ति प्रायः ८:३० वा ९ वादने (सायं), ते च विक्रेतुं न शक्यन्ते “किन्तु सामान्यतया ग्रामः अद्यापि गन्तुं शक्यते ।

मैहे ग्रामसमित्याः पूर्वं स्थानीयनेटिजनैः प्रकाशितेन सूचनायां ज्ञातं यत् ग्रामजनानां सामान्यकार्यं विश्रामं च न प्रभावितं कर्तुं ग्रामजनानां अनुरोधेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्कात् आरभ्य परीक्षणं प्रारभ्यते, अधुना न भविष्यति प्रतिरात्रं २१:०० वादनात् आरभ्य जनसामान्यं प्रति उद्घाटितं भवेत् ३०:०० वादने विक्रेतारः स्वस्य स्तम्भाः बन्दं कर्तुं आरब्धवन्तः येन ग्रामः स्वच्छतायाः सफाईकार्यं च कर्तुं शक्नोति।