समाचारं

पेन्शनबीमायाः न्यूनतमदेयताकालस्य समायोजनं किमर्थं कथं च करणीयम् ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 13 सितम्बर (रिपोर्टर हुआङ्ग याओ तथा ये हाओमिंग) राष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमित्या 13 दिनाङ्के घोषितं यत् वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनस्य निर्णयेन कर्मचारिणां न्यूनतमभुगतानकालः वर्धते २०३० तः मासिकरूपेण मूलभूतपेंशनं प्राप्नुवन्ति ।क्रमेण १५ वर्षेभ्यः २० वर्षेभ्यः यावत् वर्धते। किमर्थम् एतत् समायोजनं कृतम् ? कथं विशेषरूपेण व्यवस्थापनीया ? मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य पेन्शनबीमाविभागस्य निदेशकः क्यूई ताओ इत्यनेन १३ तमे दिनाङ्के सिन्हुआ न्यूज एजेन्सीद्वारा आरब्धस्य "चीन आर्थिकगोलमेजस्य" बृहत्परिमाणस्य सर्वमीडियासाक्षात्कारकार्यक्रमस्य उत्तरं दत्तम्।

"सम्प्रति राज्येन निर्धारितं यत् मूलभूतपेंशनं प्राप्तुं द्वौ शर्तौ पूर्तयितव्या: वैधानिकनिवृत्तिवयोः प्राप्तिः १५ वर्षाणां न्यूनतमभुगतानकालस्य पूर्तिः च। वैधानिकनिवृत्तिवयोः विलम्बेन सुधारपरिपाटैः न्यूनतमं अपि परिवर्तनं कृतम् अस्ति पेन्शनप्राप्त्यर्थं भुगतानकालः वर्तमानस्य १५ वर्षेभ्यः क्रमेण २० वर्षेभ्यः वर्धितः भविष्यति” इति किताओ अवदत्।

सुधारपरिपाटेषु विशेषतया पञ्चवर्षीयं बफरकालः स्थापितः, २०२५ तः २०२९ पर्यन्तं निवृत्तानां कर्मचारिणां न्यूनतमं भुक्तिकालः १५ वर्षेषु अपरिवर्तितः एव अस्ति

"केचन कर्मचारिणः ये प्रायः १५ वर्षाणि यावत् वेतनं दत्तवन्तः ते निवृत्तेः समीपं गच्छन्ति। पञ्चवर्षीयं बफरकालं स्थापयित्वा तेषु प्रभावः न्यूनीकर्तुं शक्यते इति किताओ इत्यनेन उक्तं यत् ये कर्मचारिणः २०३० तमस्य वर्षस्य अनन्तरं निवृत्ताः भवन्ति तेषां कृते न्यूनतमं भुक्तिकालः २० यावत् न वर्धते वर्षाणि एकदा एव ।

"न्यूनतमभुगतानकालस्य वर्धनं व्यक्तिभ्यः अपि लाभप्रदं भवति।"चीनीसामाजिकविज्ञानस्य अकादमीयाः विश्वसामाजिकसुरक्षासंशोधनकेन्द्रस्य निदेशकः झेङ्गबिङ्ग्वेन् इत्यनेन उक्तं यत् मम देशस्य कर्मचारीपेंशनबीमायाः मूलभूतपेंशनं मूलभूतपेंशनं व्यक्तिगतलेखं च भवति पेन्शन। तेषु मूलभूतः पेन्शनगणना तथा भुक्ति आधारः व्यक्तिस्य वेतनस्तरेन सह सम्बद्धः भवति, यदि भवान् अधिकं भुङ्क्ते तर्हि अतिरिक्तं १ प्रतिशताङ्कं गण्यते यदि भवान् अधिकं दास्यति समयः, भवन्तः अधिकं प्राप्नुयुः।

व्यक्तिगतलेखापेंशनस्य गणना व्यक्तिगतयोगदानेन निर्मितस्य व्यक्तिगतलेखाबचतस्य राशिं व्याजं च राज्येन निर्दिष्टानां भुगतानमासानां संख्यायाः विभाजनेन क्रियते सेवानिवृत्तिवयोः यावत् पूर्वं भवति तावत् अधिकं भुक्तिमासानां संख्या भवति । झेङ्ग बिङ्ग्वेन् इत्यनेन उक्तं यत् यदि भवान् एकवर्षेण अनन्तरं निवृत्तः भवति तथा च एकवर्षं अधिकं प्रीमियमं ददाति तर्हि भवतः व्यक्तिगतखाते बचतस्य राशिः अधिका भविष्यति, तथा च व्यक्तिगतलेखागणनायाः अनुरूपमासानां संख्या न्यूना भविष्यति अधिकं भवतु, पश्चात् निवृत्तः चेत् अधिकं लाभं प्राप्स्यति।

"विलम्बितनिवृत्तेः अनन्तरं यथा यथा भुगतानकालः वर्धते तथा तथा मूलभूतपेंशनं व्यक्तिगतलेखपेंशनं च तदनुसारं वर्धते, येन सेवानिवृत्तिपश्चात् आजीवनं उत्तमं रक्षणं दातुं शक्यते।"