समाचारं

भूमिगतगराजेषु नूतनानां ऊर्जायानानां पार्किङ्गं निषिद्धम् अस्ति किम् एषा सुरक्षाचिन्ता अथवा अतिप्रतिक्रिया? सत्यं तावत् सरलं नास्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना हाङ्गझौ, निङ्गबो इत्यादिषु स्थानेषु होटेलेषु, वाणिज्यिकभवनेषु च नूतनानां ऊर्जावाहनानां भूमिगतगैरेज-प्रवेशं प्रतिषिद्धं भवति, येन बहवः कारस्वामिनः भ्रमिताः, असन्तुष्टाः अपि अभवन् नवीन ऊर्जावाहनानां लोकप्रियतायाः कारणात् पार्किङ्गस्थानस्य प्रबन्धनस्य, सुरक्षायाः च विषयाः क्रमेण जनदृष्ट्या आगताः । एषा पार्किङ्ग-प्रतिबन्ध-घटना न केवलं कार-स्वामिनः पार्किङ्ग-अधिकारं सम्मिलितवती, अपितु नूतन-ऊर्जा-वाहनानां सुरक्षा-विषये विस्तृत-चर्चाम् अपि प्रेरयति

बहुविधपार्किङ्गप्रतिबन्धाः : सुरक्षाविचाराः वा अतिप्रतिक्रिया वा?

सितम्बरमासस्य आरम्भे केचन नेटिजनाः अवदन् यत् झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य क्षियाओशान्-मण्डले स्थिते रेडिसन-पार्क-प्लाजा-होटेल्-इत्यनेन नूतनानां ऊर्जा-वाहनानां भूमिगत-गैरेज-मध्ये प्रवेशः निषिद्धः, तस्य स्थाने भूमौ निर्दिष्ट-विस्तृत-शरीर-पार्किङ्ग-स्थानेषु वाहनानां वाहनानां मार्गदर्शनं कृतम् भूमिगतगराजस्य कठिनस्थानस्य कारणेन अग्निसुरक्षा सुनिश्चित्य एषः उपायः कृतः इति होटेलेन व्याख्यातं। होटेलस्य सुरक्षारक्षकेन नूतनानां ऊर्जावाहनानां अग्निसंकटः भवितुम् अर्हति इति चेतावनीपत्रमपि प्रदर्शितम्, तथा च गुआङ्गझौ-दक्षिणकोरिया-देशयोः नूतनानां ऊर्जावाहनानां बहुविध-स्वतःस्फूर्तदहनघटनानां उल्लेखः कृतः

झेजियाङ्ग-नगरस्य निङ्गबो-नगरे अपि एतादृशी एव स्थितिः अभवत् । अगस्तमासस्य २१ दिनाङ्के निङ्गबो हुइगाङ्ग भवनेन सूचना जारीकृता यत् नूतनानां ऊर्जायानानां भूमौ निरुद्धं करणीयम्, भूमिगतगैरेजेषु प्रवेशः न करणीयः इति भवनस्य स्वामिनः मन्यते यत् सुरक्षाविचारानाम् कारणेन पार्किङ्गस्थानसंतृप्तेः कारणात् नूतनानां ऊर्जावाहनानां भूमिगतस्थाने प्रवेशं निषिद्धं करणं उचितं प्रबन्धनपरिपाटम् अस्ति

अग्निजोखिमः ध्यानं आकर्षयति : बैटरी तापीयपलायनं गुप्तं खतरा भवति

अन्तिमेषु वर्षेषु नूतनानां ऊर्जायानानां स्वतःस्फूर्तदहनस्य सूचनाः सामान्याः अभवन् । प्रासंगिकतथ्यानुसारं २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं अस्माकं देशे १६३० तः अधिकाः नूतनाः ऊर्जावाहनअग्निदुर्घटनानि ज्ञातानि सन्ति । अगस्तमासे गुआङ्गडोङ्ग-प्रान्तस्य हुइझोउ-नगरे एकस्य समुदायस्य भूमिगत-पार्किङ्ग-स्थाने अग्निः प्रज्वलितः, अन्वेषणेन ज्ञातं यत् अग्नि-कारणं तहखाने निरुद्धस्य नूतन-ऊर्जा-वाहनस्य ताप-पलायित-बैटरी आसीत् एषा घटना पुनः नूतनानां ऊर्जावाहनानां सुरक्षाविषये जनचिन्ता उत्पन्नवती ।

तदतिरिक्तं चीनदेशे विद्युत्बैटरीषु सम्भाव्यं अग्निजोखिमस्य कारणेन २०२४ तमे वर्षे कुलम् ४४०,००० नवीन ऊर्जावाहनानि पुनः आहूतानि भविष्यन्ति । उद्योगविशेषज्ञाः दर्शितवन्तः यत् नूतनशक्तिवाहनेषु अग्निप्रकोपस्य सामान्यकारणं बैटरीतापपलायनम् अस्ति, यत्र बैटरीमध्ये आन्तरिकशॉर्टसर्किट्, अतिचार्जिंग् इत्यादयः विषयाः सन्ति यद्यपि नूतन ऊर्जावाहनप्रौद्योगिकी अधिकाधिकं परिपक्वा भवति तथापि चार्जिंगसुविधानां सुरक्षां अद्यापि सुदृढां कर्तुं आवश्यकम् अस्ति।

कानूनी पक्षः - पार्किङ्गप्रतिबन्धः वैधानिकः वा ? स्वतःस्फूर्तदहनस्य सति केन दातव्यम् ?

भूमिगतगराजेषु नूतनानां ऊर्जावाहनानां पार्किङ्गप्रतिबन्धस्य सम्मुखे कानूनीविशेषज्ञाः अपि वदन्ति। शङ्घाई डुआन् एण्ड् डुआन् (चेङ्गडु) लॉ फर्मस्य वरिष्ठः भागीदारः वकीलः झाङ्ग जुकियाङ्गः अवदत् यत् नागरिकसंहितायां अग्निसंरक्षणकानूनस्य च प्रावधानानाम् अनुसारं सम्पत्तिसेवाप्रदातारः (संपत्तिप्रबन्धनकम्पनयः) सम्पत्तिषु अग्निसुरक्षां निर्वाहयितुम् वास्तवमेव उत्तरदायी भवन्ति सेवाक्षेत्रं च सम्भाव्य अग्निजोखिमानां निवारणाय उचितपदं स्वीकुर्वन्तु। परन्तु एतस्याः उत्तरदायित्वस्य अर्थः न भवति यत् सम्पत्तिसेवाप्रदाता एकपक्षीयरूपेण अयुक्तप्रबन्धनपरिपाटान्, विशेषतः एतादृशान् उपायान् निर्मातुं शक्नोति ये स्वामिनः वैधअधिकारं हितं च सीमितुं शक्नुवन्ति

स्वतःस्फूर्तदहनस्य सन्दर्भे क्षतिपूर्तिः भविष्यति । वकिलस्य झाङ्गस्य उत्तरं परिस्थितौ निर्भरं भवति विशेषतः तत् द्वयोः परिस्थितयोः विभक्तुं शक्यते एकः स्वयमेव प्रज्वलितस्य वाहनस्य क्षतिपूर्तिस्य विषयः, अपरः प्रभावितस्य वाहनस्य क्षतिपूर्तिः इति विषयः प्रथमं स्वयमेव प्रज्वलितवाहनानां क्षतिपूर्तिसमस्यायाः कृते कारस्वामिनः तान् माध्यमेन क्रेतुं शक्नुवन्तिवाणिज्यिक बीमाकार क्षति बीमा) बीमाकम्पनीं प्रति दावान् कुर्वन्ति। यदि वारण्टीकालस्य अन्तः अस्ति अथवा वाहनस्य गुणवत्तासमस्याः सन्ति इति निश्चितं प्रमाणं भवति तर्हि भवन्तः वाहननिर्मातारं वा विक्रेतारं वा दावान् अपि कर्तुं शक्नुवन्ति। द्वितीयं, प्रभावितवाहनानां क्षतिपूर्तिविषये, प्रभावितवाहनानां स्वामिनः स्वतःस्फूर्तरूपेण प्रज्वलितवाहनानां स्वामिनः विरुद्धं दावान् कर्तुं अधिकारं प्राप्नुवन्ति।

नागरिकप्रतिक्रिया : सुरक्षायाः सुविधायाः च मध्ये क्रीडा

नूतनानां ऊर्जायानानां भूमिगतगराजप्रवेशः करणीयः वा इति विषये नागरिकानां भिन्नाः मताः सन्ति । केचन कारस्वामिनः नूतनशक्तिवाहनानां पार्किङ्गनिषेधः भेदभावपूर्णः इति मन्यन्ते, नूतनशक्तिवाहनानां प्रचारार्थं एषः उपायः अनुकूलः नास्ति इति मन्यन्ते विशेषतः नगरीयपार्किङ्गस्थानसम्पदां वर्तमानकाले अभावं दृष्ट्वा बहवः नागरिकाः वदन्ति यत् तहखानेषु नूतनानां ऊर्जायानानां पार्किङ्गं प्रतिबन्धयित्वा पार्किङ्गसमस्याः अधिकाः भविष्यन्ति।

यदा कवर न्यूज रिपोर्टर जीएजी इत्यनेन साक्षात्कारः कृतः तदा सुश्री झोउ इत्यनेन स्वस्य आक्षेपः प्रकटितः यत् "भविष्यत्काले नूतनाः ऊर्जायानानि निश्चितरूपेण अधिकाधिकं लोकप्रियाः भविष्यन्ति, तथा च उचितः उपायः सुरक्षितं वातावरणं प्रदातुं भवितुमर्हति। उदाहरणार्थं, केषाञ्चन चार्जिंग-उपकरणानाम् उन्नयनं, अथवा जोनिंग पार्किङ्गं कुर्वन्तु।

अन्यः याङ्गमहोदयः तटस्थतां प्रकटितवान् यत्, "अधुना नूतना ऊर्जा ठोस-अवस्था-बैटरी-नामकस्य उत्पादस्य प्रचारं कुर्वती अस्ति, यत् वर्तमान-द्रव-बैटरी-इत्यस्मात् सुरक्षितं भविष्यति । एतानि आधिकारिकतया लोकप्रियतां प्राप्तस्य अनन्तरं समस्या न भविष्यन्ति।

परन्तु अस्य कदमस्य समर्थनं कुर्वन्तः नागरिकाः अपि सन्ति । ली महोदयस्य मतं यत् एकदा गराज-गृहे अग्निः प्रज्वलितः चेत् समुदायस्य अन्येषां च ईंधनवाहनानां कृते असुविधाजनकाः परिणामाः भविष्यन्ति अतः भूमौ पार्कं कर्तुं नूतनानां ऊर्जायानानां व्यवस्थापनं उचितं निवारकपरिहारः अस्ति।

भूमिगतगैरेजेषु नूतनानां ऊर्जावाहनानां पार्किङ्गं प्रतिबन्धस्य घटना उदयमानप्रौद्योगिकीभिः आनयितानां चुनौतीनां प्रबन्धनान्तराणां च प्रतिबिम्बं करोति। नवीन ऊर्जावाहनानां लोकप्रियतायाः कारणात् सुरक्षां सुनिश्चित्य पार्किङ्गप्रबन्धनस्य तर्कसंगतरूपेण योजना कथं करणीयम् इति समस्या समाजस्य सर्वैः क्षेत्रैः चर्चां समाधानं च करणीयम्। अस्मिन् क्रमे नियमानाम् उन्नयनं, सुविधानिर्माणं सुदृढं करणं, सुरक्षाजागरूकतां वर्धयितुं च नूतन ऊर्जावाहन-उद्योगस्य स्वस्थविकासस्य प्रवर्धनस्य कुञ्जी भविष्यति

कवर न्यूज रिपोर्टर ली सिजिंग तथा इन्टर्न रिपोर्टर लियू लुकियान्

[यदि भवतः समीपे वार्तासूचनानि सन्ति तर्हि एकवारं दत्तकग्रहणं कृत्वा वयं पुरस्कृताः भविष्यामः। रिपोर्टिंग् सामग्रीनां कृते wechat इत्यत्र अस्मान् अनुसरणं कुर्वन्तु: ihxdsb, रिपोर्टिंग् सामग्रीनां कृते qq: 3386405712]