समाचारं

byd इत्यनेन türkiye इत्यत्र विद्युत्कारकारखानस्य स्थापनायाः अनुमोदनं कृतम्: विदेशेषु जोखिमानां अभावेऽपि

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य बृहत्तमस्य विद्युत्वाहननिर्मातृसंस्थायाः रायटर्स् इत्यस्य अनुसारं व्हिप् बुल रिपोर्ट्, सितम्बर् १३ दिनाङ्कस्य वार्ताbydतुर्किए-नगरे नूतनं कारखानम् उद्घाटयितुं योजना त्वरिता भवति । चीनदेशेन विदेशनिवेशस्य जोखिमानां विषये हाले चेतावनी दत्ता अपि तुर्कीदेशे byd इत्यस्य विद्युत्कारकारखानस्य निर्माणं निरन्तरं भविष्यति।

तुर्कीदेशस्य विद्युत्कारकारखाने निवेशं निरन्तरं कर्तुं byd इति

मासद्वयपूर्वं तुर्कीदेशे नूतनविद्युत्वाहनकारखानस्य निर्माणार्थं सौदान् कृत्वा byd इत्यस्य योजना अपरिवर्तिता एव अस्ति।

byd देशे एकबिलियन अमेरिकीडॉलर् निवेशं करिष्यति, ५,००० नूतनानि कार्यस्थानानि च सृजति। चीनदेशात् बहिः यथा यथा byd विस्तारं प्राप्नोति तथा तथा २०२६ तमस्य वर्षस्य अन्ते अस्य संयंत्रस्य उत्पादनं आरभ्यत इति अपेक्षा अस्ति, यत्र वार्षिकं उत्पादनं १५०,००० यावत् वाहनानां भवति ।

तुर्कीदेशस्य उद्योगमन्त्रालयस्य सूत्रेषु गुरुवासरे उक्तं यत् तुर्कियेनगरे byd इत्यस्य निवेशः सुचारुरूपेण गमिष्यति।

स्रोताः चीनदेशस्य विदेशनिवेशानां जोखिमानां विषये अद्यतनचेतावनीनां उल्लेखं कुर्वन्ति स्म । चीनस्य वाणिज्यमन्त्रालयेन स्वदेशीयवाहननिर्मातृभ्यः चेतावनी दत्ता यत् ते विदेशेषु कारखानेषु धनं न निवेशयन्तु इति अद्य पूर्वं रायटर्-पत्रिकायाः ​​समाचारः।

अस्मिन् वर्षे जुलैमासे मन्त्रालयेन वाहननिर्मातृभ्यः भारते निवेशं न कुर्वन्तु इति उक्तं तथा च भूराजनीतिकजोखिमनिवारणाय रूस-तुर्की-देशयोः संसाधनानाम् प्रतिबद्धतां न कर्तुं दृढतया सल्लाहः दत्तः।

एकः स्रोतः अवदत् यत् विभागः यूरोप-थाईलैण्ड्-देशयोः निवेशाय अधिकं मुक्तः अस्ति। byd इत्यनेन जुलैमासे थाईलैण्ड्देशे प्रथमं कारखानम् उद्घाटितम्, आगामिषु वर्षेषु देशे विद्युत्वाहनस्य विक्रयः महतीं वर्धते इति अपेक्षा अस्ति।

byd इत्यादयः घरेलुवाहननिर्मातारः विकासस्य गतिं निर्वाहयितुम् चीनस्य भयंकरं विद्युत्वाहनमूल्ययुद्धं च दूरीकर्तुं विदेशेषु पश्यन्ति। यथा अमेरिकादेशः यूरोपदेशश्च चीनदेशात् विद्युत्वाहनानां आयातेषु अधिकशुल्कं आरोपयन्ति तथा चीनीयवाहननिर्मातारः थाईलैण्ड्, दक्षिणपूर्व एशिया, दक्षिण अमेरिका च देशेषु निवेशं कुर्वन्ति।

मेक्सिकोदेशे विद्युत्वाहनकारखानस्य निर्माणस्य योजनां घोषयितुं नवम्बरमासे अमेरिकीनिर्वाचनस्य परिणामस्य प्रतीक्षां अपि byd इति कथ्यते। प्रतिस्पर्धां तीव्रताम् अवाप्तवन्तः अपि अगस्तमासे बीवाईडी इत्यनेन अद्यापि अभिलेखकारविक्रयः प्राप्तः, यत्र विद्युत्वाहनानां विक्रयः १० लक्षं यूनिट्-अधिकः अभवत्, यत् गतवर्षस्य विक्रयात् दूरम् अधिकम् अस्ति

द्वितीयत्रिमासे अतिक्रान्तवान्होण्डातथानिसानपश्चात् byd विश्वस्य सप्तमः बृहत्तमः वाहननिर्माता अभवत् । किं तत् अधिकं गन्तुं शक्नोति ? byd आशास्ति यत् स्थानीयं उत्पादनं विदेशेषु विकासं त्वरितुं साहाय्यं करिष्यति।