समाचारं

बीमा एजेण्ट्-सङ्ख्यायां न्यूनता स्थिरं जातम् अस्ति तथा च गुणवत्तासुधारः त्वरितः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता याङ्ग ज़ुओकिंग्

दीर्घकालं यावत् “क्लियरिंग आउट्” कृत्वा सूचीकृतानां बीमाकम्पनीनां एजेण्ट्-सङ्ख्या अन्ततः पतनं त्यक्त्वा स्थिरतां प्राप्तवती अस्ति ।

सिक्योरिटीज टाइम्स् इत्यस्य संवाददातृणां आँकडानां कृते ज्ञातं यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् षट् प्रमुखसूचीकृतजीवनबीमाकम्पनीनां चाइना लाइफ, पिंग एन् लाइफ्, ताइपिङ्ग् लाइफ्, चाइना पैसिफिक इन्शुरन्स, न्यू चाइना इन्शुरन्स, पीआईसीसी लाइफ् इत्यादीनां एजेण्ट्-सङ्ख्यायाः कुलसंख्या अस्ति , १६००६ मिलियनं यावत् अभवत् । अर्धवर्षे ५७,९०० जनानां संख्या न्यूनीकृता अस्ति । तुलनायै उपलब्धाः आँकडा: सन्ति यत् २०२३ तमे वर्षे उपरि उल्लिखितानां षट् प्रमुखानां बीमाकम्पनीनां बीमा एजेण्ट्-सङ्ख्या ३,८०,००० न्यूनीभवति

विशेषतः चाइना लाइफ् प्रथमवारं स्थिरतां प्राप्तवान् पिंग एन् जीवनबीमायाः व्यक्तिगतजीवनबीमाविक्रय एजेण्ट्-सङ्ख्या ३४०,००० आसीत्, अर्धवर्षे ७,००० न्यूनता, प्रायः २% अनुपातः ताइपिङ्ग लाइफ्, पीआईसीसी लाइफ्, सीपीआईसी लाइफ् इत्येतयोः एजेण्ट्-सङ्ख्यायां विगतषड्मासेषु क्रमशः ३.०३%, ७.६६%, ८.०४% च न्यूनता अभवत् । न्यू चाइना इन्शुरन्स इत्यस्य अपि अधिकं न्यूनता अभवत्, वर्षस्य प्रथमार्धे १६,००० एजेण्ट्-जनानाम् हानिः अभवत्, यत् १०.३२% न्यूनता अभवत् ।

सम्पूर्णे उद्योगे शिथिलः, बीमा एजेण्टस्य न्यूनीकरणे मन्दता अपि आँकडाभिः समर्थिता अस्ति । उद्योगनिरीक्षणदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते व्यक्तिगतबीमाकम्पनीषु व्यक्तिगतबीमाविक्रेतृणां संख्या २.६२०३ मिलियनं आसीत्, यत् वर्षे वर्षे १२.८६% न्यूनता अभवत्, तथा च न्यूनता तस्याः एव अवधितः ९.६५ प्रतिशताङ्काः संकीर्णा आसीत् गतवर्षे। न केवलं, एजेण्ट् विक्रयबलस्य गुणवत्ता अपि निरन्तरं सुधरति व्यक्तिगतबीमाचैनलस्य प्रतिव्यक्तिं नवीनक्रमस्य उत्पादनक्षमता 101,600 युआन/व्यक्तिः अस्ति, यत् वर्षे वर्षे 15,700 युआन/व्यक्तिः वर्धते।

सूचीकृतबीमाकम्पनीनां नमूनानां माध्यमेन वयं एजेण्टस्य गुणवत्तायाः कार्यक्षमतायाः च उन्नतिं स्पष्टतरदत्तांशसूचकं द्रष्टुं शक्नुमः। चीनस्य पिंग एन् इत्यस्य प्रकटीकरणस्य अनुसारं व्यक्तिगतचैनलस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे पिंग एन् जीवनबीमायाः नूतनजनशक्तिषु "उत्तमस्य +" इत्यस्य अनुपातः वर्षे वर्षे १०.२ प्रतिशताङ्केन वर्धितः तदतिरिक्तं वर्षस्य प्रथमार्धे पिंग एन् एजेण्ट्-जनानाम् मासिकं औसतं आयं ११,९६२ युआन् यावत् अभवत्, यत् वर्षे वर्षे ९.९% वृद्धिः अभवत् । तेषु प्रतिव्यक्तिमासिकजीवनबीमाआयः ९,६०८ युआन् आसीत्, वर्षे वर्षे १०.८% वृद्धिः, एजेण्टचैनलस्य नूतनव्यापारमूल्ये १०.८% वृद्धिः, प्रतिव्यक्तिं नूतनव्यापारमूल्यं च वर्षे ३६% वर्धितम् -वर्षे ।

चीन-प्रशान्त-बीमा-संस्थायाः अर्धवार्षिक-रिपोर्ट्-अनुसारं वर्षस्य प्रथमार्धे सीपीआईसी-जीवनबीमा-विक्रेतृणां औसतमासिक-प्रदर्शन-दरः ७३.८% आसीत्, यत् वर्षे वर्षे ४.१ प्रतिशताङ्कस्य वृद्धिः आसीत् 60,000, मूलजनशक्तिस्य मासिकं औसतं प्रथमवर्षस्य स्केलप्रीमियमं प्रतिव्यक्तिं 6.46 मिलियनं आसीत्, यत् प्रतिवर्षं 10.6% इत्येव वृद्धिः आसीत्; कोर जनशक्तिः ८,२१९ युआन् आसीत्, यत् वर्षे वर्षे ४.२% वृद्धिः अभवत् ।

तदतिरिक्तं वर्षस्य प्रथमार्धे ताइपिंग लाइफस्य एजेण्ट् चैनलस्य नूतनव्यापारमूल्यं १८.१०६ अरब युआन् आसीत्, यत् एजेण्ट्-जनानाम् प्रतिव्यक्तिं नवीनव्यापारमूल्यं वर्षे ३६.०% वर्धितम् -वर्षे जीवनबीमा एजेण्ट्-जनानाम् प्रतिव्यक्तिं मासिकं आयं ९,६०८ युआन् आसीत्, यत् वर्षे वर्षे १०.८% वृद्धिः अभवत् ।

सम्प्रति उद्योगे केचन जनाः अद्यापि सावधानाः सन्ति यत् बीमा एजेण्ट्-दलः स्थिरः अभवत् वा इति । उद्योगस्य दृष्ट्या जीवनबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदराणां समायोजनं निरन्तरं भवति, तथा च "बीमा-बैङ्किंगयोः एकीकरणं" व्यापकरूपेण गभीरं भवति, व्यक्तिगतबीमामार्गाः अपि प्रभाविताः भविष्यन्ति, एजेण्ट्-जनाः च कतिपयानां दबावानां सामनां कर्तुं शक्नुवन्ति बहिः बीमाविपण्यमागधाः अधिकविविधाः व्यक्तिगताः च भवन्ति, एजेण्ट्-व्यावसायिकतायाः आवश्यकताः अपि अधिकाः भवन्ति ।

वस्तुतः २०१९ तमे वर्षे ९१ लक्षं उच्चतमं स्तरं प्राप्त्वा वर्षे वर्षे बीमा एजेण्ट्-सङ्ख्या न्यूनीभूता अस्ति, अधुना कुलसङ्ख्या ३० लक्षात् न्यूना अस्ति विगतपञ्चवर्षेषु अनेके बीमाकम्पनयः विविध-एजेण्ट्-सुधारस्य प्रचारार्थं, दल-संरचनायाः अनुकूलनार्थं, "अभिजात-रणनीतिं" निर्मातुं, एजेण्ट्-पारिस्थितिकीतन्त्रस्य विघटनस्य, पुनः आकारस्य च सक्रियरूपेण मार्गदर्शनाय च कोऽपि प्रयासं न त्यक्तवन्तः

अधुना बीमा एजेण्टदलः अधिकाधिकं उच्चगुणवत्तायुक्तानां, उच्चप्रदर्शनव्यावसायिकानां स्वागतं कुर्वन् अस्ति, तथा च "सफाई", विकासस्य अनुकूलनं, पोषणं च निकटतया सम्बद्धम् अस्ति यथा चीन-प्रशान्त-बीमा-समूहस्य अध्यक्षः झाओ योङ्गगङ्गः अवदत् यत्, एजेण्ट्-दलस्य सामान्य-सञ्चालनस्य प्रबन्धनस्य च कृते कोर-जनशक्तिः मापदण्डः अस्ति, तथा च एजेण्ट्-दलस्य आधारस्य स्थिरतायाः कृते कोर-जनशक्तिः गुणवत्ता, स्थिरता च प्रमुखः कारकः अस्ति .

वर्षाणां उतार-चढावस्य अनन्तरं बीमा-एजेण्ट्-जनानाम् आव्हानानां सामना कर्तुं, व्यक्तिगत-बीमा-चैनलस्य अधिक-उच्च-गुणवत्ता-विकासाय च अधिका क्षमता, लचीलापनं च भवति अस्मिन् क्रमे एजेण्टस्य आत्मसाक्षात्कारस्य व्यावसायिकसम्मानस्य च भावः अपि क्रमेण वर्धते ।

प्रतिवेदन/प्रतिक्रिया