समाचारं

“क्रयनिर्माण” इति प्रतिरूपं फूझौ-नगरेषु अन्येषु नगरेषु च कीदृशानि गृहाणि प्राप्तुं शक्यन्ते ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं "निर्माणस्य स्थाने क्रयणम्" इति अपि ज्ञायते । अस्मिन् वर्षे मेमासे आवासवितरणस्य प्रभावीरूपेण सुनिश्चित्य राष्ट्रिय-वीडियो-सम्मेलने प्रस्तावः कृतः यत् वाणिज्यिक-आवासस्य बृहत्-सूची-युक्तेषु नगरेषु सर्वकारः आवश्यकतानुसारं आदेशं दातुं शक्नोति तथा च किफायती-आवासरूपेण उचितमूल्येषु केचन वाणिज्यिक-आवासाः क्रेतुं शक्नोति, तदनन्तरं यथायोग्यं, अधिकानि च अधिकानि नगराणि समर्थनं प्रकटयितुं आरब्धवन्तः ।
किफायती आवासस्य "निर्माणस्य स्थाने क्रयणम्" इति प्रतिरूपं बहुषु स्थानेषु कार्यान्वितम् अस्ति
विपण्यसंस्थानां अपूर्णसांख्यिकीयानाम् अनुसारं अगस्तमासपर्यन्तं देशस्य ३० तः अधिकेषु नगरेषु आवाससंसाधनानाम् आग्रहार्थं घोषणाः जारीकृताः, तथा च ६० तः अधिकाः नगराः राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं प्रकटितवन्तः यत् ते किफायती आवासरूपेण उपयोगाय विद्यमानं वाणिज्यिकगृहं प्राप्तुं शक्नुवन्ति .
३० तः अधिकेषु नगरेषु आवासघोषणानां माध्यमेन कीदृशानि गृहाणि अधिगत्य उपयोक्तुं शक्यन्ते?
आवासस्य दृष्ट्या एकस्य यूनिटस्य सामान्यभवनक्षेत्रं १२० वर्गमीटर् वा न्यूनं वा भवितुम् आवश्यकं भवति, सम्पत्तिस्वामित्वं स्पष्टं व्यापारयोग्यं च भवति, परिवहनं सुविधाजनकं भवति, सहायकसुविधाः पूर्णाः सन्ति, तथा च निश्चितः पार्किङ्गस्थानस्य अनुपातः भवति पूर्यते । क्रयमूल्यस्य दृष्ट्या अधिकांशनगरेषु आवश्यकता अस्ति यत् एकस्मिन् एव स्थाने किफायती आवासस्य प्रतिस्थापनमूल्यं सन्दर्भोच्चसीमारूपेण उपयुज्यते, अर्थात् भूमिविनियोगव्ययस्य निर्माणव्ययस्य च मध्ये ५% अधिकं न लाभः योजितव्यः .
तस्मिन् एव काले अनेकेषु स्थानेषु अधिग्रहीतगृहक्षेत्रस्य कृते अपि स्पष्टानि आवश्यकतानि सन्ति, तथा च किराया-विनियोग-प्रकारयोः अनुसारं मानकानि परिभाषितानि सन्ति यथा, यन्ताई-क्रयण-भण्डारण-नियमेषु किफायती किराये आवासं प्रति परिवर्तनं 70 वर्गमीटर् अन्तः भवितुमर्हति यदि प्लेसमेण्ट्-प्रकारस्य किफायती आवासरूपेण परिवर्तितं भवति तर्हि निर्माणक्षेत्रं मुख्यतया 90 वर्गमीटर् भविष्यति।
राज्यपरिषदः विकाससंशोधनकेन्द्रस्य मार्केट अर्थशास्त्रसंस्थायाः सहायकसंशोधकः वाङ्ग रुइमिन् : राज्यस्वामित्वयुक्तानां उद्यमानाम् अधिग्रहणं कृत्वा सर्वकारस्य पक्षतः किफायती आवासरूपेण केचन गृहाणि अधिग्रहणं कृत्वा एकतः वृद्धनागरिकाणां समस्यायाः समाधानं भवति पुरातनविक्रयणं नूतनानां क्रयणं च स्वगृहस्य उन्नयनप्रक्रियायां, अपरपक्षे च नूतनगृहस्य समस्यायाः समाधानं करोति नागरिकानां आवाससुरक्षायाः समस्या प्रभावीरूपेण अचलसम्पत्विपण्यं सक्रियं कर्तुं शक्नोति, तथा च, तत्सह, एतत् अपि कर्तुं शक्नोति नवनागरिकाणां सुरक्षां सुधारयितुम्।
संवाददाता अवलोकितवान् यत् राज्यस्वामित्वयुक्तैः उद्यमैः अविक्रीतनवीनगृहाणां अधिग्रहणं विभिन्नस्थानेषु नीतिकार्यन्वयनप्रक्रियायां महत्त्वपूर्णं प्रतिरूपम् अस्ति। फुजियान्-राज्यस्य फुझोउ-नगरे स्थानीयराज्यस्वामित्वयुक्तैः उद्यमैः ९,००० तः अधिकानि वाणिज्यिक-आवासस्थानानि अधिग्रहीतानि, अस्मिन् मासे गृहाणां प्रथम-समूहः सार्वजनिक-भाडे उपलभ्यते हुनान्-राज्यस्य चाङ्गशा-नगरे नगरपालिका-राज्यस्वामित्वयुक्ताः उद्यमाः वाणिज्यिक-आवासं संग्रहयन्ति ये निर्मिताः सन्ति किन्तु किफायती-आवासरूपेण उपयोगाय न विक्रीताः । गुआङ्गडोङ्ग-नगरस्य हुइझोउ-नगरे स्पष्टं भवति यत् सर्वकारेण चयनिताः विशेषाः राज्यस्वामित्वयुक्ताः उद्यमाः अधिग्रहणविषयाः भविष्यन्ति, ये वाणिज्यिकगृहाणि निर्मिताः परन्तु न विक्रीताः तेषां संग्रहणं कृत्वा उचितमूल्येषु क्रयणं भविष्यति
राज्यपरिषदः विकाससंशोधनकेन्द्रस्य मार्केट अर्थशास्त्रसंस्थायाः सहायकसंशोधकः वाङ्ग रुइमिन् : प्रत्येकस्य नगरस्य सम्मुखीभूता वास्तविकस्थितिः भिन्ना भवति, जनसंख्याप्रवाहः भिन्नः भवति, विद्यमानस्य आवासस्य वितरणमपि भिन्नं भवति, येन... प्रत्येकस्य नगरस्य विशिष्टा अधिग्रहणनीतिः अधिग्रहणप्रतिरूपेण सह भेदाः सन्ति । अहं मन्ये यत् एतत् स्थानीयपरिस्थितौ अनुकूलितं मापम् अस्ति, अपि च एतत् प्रतिबिम्बयति यत् अस्माकं वर्तमानस्य स्थावरजङ्गमनीतिः अधिका सटीका, अधिकव्यावहारिकः, प्रत्येकस्य नगरस्य स्वस्य अभ्यासस्य अनुरूपं च अधिकं वर्तते।
चोङ्गकिङ्ग्-नगरेण किफायती-आवासरूपेण उपयोगाय ६,००० तः अधिकाः वाणिज्यिक-आवास-समूहाः प्राप्ताः
किं किं प्रकाराः अपार्टमेण्ट्-स्थानानि सन्ति येषां उपयोगः किफायती-आवासरूपेण भविष्यति? एतावता चोङ्गकिङ्ग्-नगरेण किफायती-भाडा-आवासस्य कृते ६,००० तः अधिकानि वाणिज्यिक-गृहाणि अधिग्रहीतानि, आगामिमासद्वये च ८००-तमेभ्यः अधिकानि गृहाणि सार्वजनिक-भाडायाः कृते उपलभ्यन्ते
बहुकालपूर्वं चोङ्गकिङ्ग्-नगरेण किफायती-आवासरूपेण उपयोगाय ७ अधिकानि आवासीय-परियोजनानि अधिग्रहीतानि, येषां क्षेत्रफलं ११०,००० वर्गमीटर्-अधिकं भवति, नवीकरणानन्तरं २,६००-तमेभ्यः अधिकेभ्यः किफायती-आवास-स्थानानि प्रदातुं शक्नोति
चेन् शाङ्गी, चोङ्गकिंग्-नगरस्य एकस्याः गृहभाडाकम्पन्योः प्रभारी व्यक्तिः : अस्मिन् समये हस्ताक्षरितानां सप्तपरियोजनानां सर्वेषु सुविधाजनकं परिवहनं, परिपक्वसहायकसुविधाः, एकाग्रजनसंख्या च सन्ति वयं एकवर्षे एव नवीनीकरणं सम्पन्नं कृत्वा एतानि गृहाणि निवासार्थं सज्जानि कर्तुं योजनामस्ति।
९५ यूनिट् उपयोगे स्थापिताः सन्ति, मुख्यतया सम्पूर्णसुविधायुक्ताः लघु यूनिट् ।
संवाददाता अवलोकितवान् यत् एतेषु अधिकांशः परियोजना यत्र राज्यस्वामित्वयुक्ताः उद्यमाः किराये आवासार्थं बैचरूपेण वाणिज्यिकभवनानि क्रीतवन्तः, तेषु ३० तः ४० वर्गमीटर् यावत् लघु अपार्टमेण्ट् सन्ति, येषु केनचित् मूलभूतैः फर्निचरैः विद्युत् उपकरणैः च सुसज्जिताः सन्ति अस्मिन् वर्षे आरम्भे स्थानीयसर्वकारेण किफायती आवासस्य कृते ७ आवासीयपरियोजनानि अधिग्रहीतानि, सम्प्रति ९५ यूनिट्-प्रयोगे स्थापितानि सन्ति ।
किरायेदारः याङ्ग लोङ्गहुआ : मम गृहस्य किराया प्रायः ४२ वर्गमीटर् अस्ति । तदा मम कृते यात्रा अतीव सुलभा अस्ति मेट्रोप्रवेशद्वारं यावत् पादचारेण गन्तुं केवलं चतुःपञ्चनिमेषाः एव भवन्ति ।
चोङ्गकिङ्ग्-नगरस्य एकस्याः गृहभाडा-कम्पन्योः कर्मचारी वाङ्ग-झेन् - यदा गृहं भाडेन ग्रहीतुं भवति तदा अस्माकं एजेन्सी-शुल्कं नास्ति । भविष्ये वयं अस्माकं ग्राहकानाम् विविधानां आवश्यकतानां आधारेण सामुदायिकभोजनागारः, गृहपालनं तथा सफाई, बालपालनं, चिकित्सापरामर्शः इत्यादीनां सामाजिकसेवानां प्रावधानस्य सक्रियरूपेण अन्वेषणं करिष्यामः।
आगामिमासद्वये चोङ्गकिङ्ग्-नगरे ८८२ गृहाणि किराये उपलभ्यन्ते ।
अधिग्रहणार्थं गृहाणि चोङ्गकिङ्ग् स्पष्टयति यत् गृहाणि नगरीयरेलपारगमनस्थानकात् वाणिज्यिकव्यापारजिल्हेभ्यः, औद्योगिकनिकुञ्जेभ्यः, परिसरेभ्यः, चिकित्सालयेभ्यः च एककिलोमीटर्-अन्तरे स्थितानि भवेयुः, तथा च सम्पूर्णस्य यूनिटस्य उपयोगः मूलभूत-अधिग्रहणरूपेण करणीयः unit, and एकस्य यूनिटस्य भवनक्षेत्रं ९० वर्गमीटर् अधिकं न भवेत् । आगामिमासद्वये चोङ्गकिङ्ग्-संस्था ८८२ नूतनानि यूनिट्-स्थानानि किराया-विपण्ये स्थापयति ।
अद्यतने चोङ्गकिंगेन पुनः एकवारं नूतना नीतिः जारीकृता, यत्र स्पष्टीकृतं यत् किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिकगृहस्य अधिग्रहणं "आवश्यकता-आधारितक्रयणस्य" पालनम् अवश्यं करोति तत्सह, सस्तीनां कृते पुनर्वित्तपोषणनीतिभ्यः समर्थनार्थं सक्रियरूपेण प्रयतते आवासं, यथाशीघ्रं कार्यान्वितुं परिपक्वशर्तैः सह परियोजनानि प्रवर्तयितुं, तथा च प्रभावीरूपेण किराये विक्रयणार्थं च उत्तमं किफायती आवासविनियोगं कार्यान्वितुं।
चोंगकिंग नगरपालिका आवासस्य शहरी-ग्रामीण-विकास-आयोगस्य अचल-संपत्ति-बाजार-विभागस्य निदेशकः : किफायती-आवास-रूपेण उपयोगाय विद्यमान-व्यावसायिक-आवासस्य अधिग्रहणं विद्यमान-अचल-सम्पत्त्याः समन्वयं कर्तुं तथा च वृद्धिशील-आवासस्य अनुकूलनार्थं सशक्तः उपायः अस्ति श्रमिकवर्गः, विशेषतः नवीननागरिकाणां युवानां च बहुस्तरीयं आवासमागधा अचलसम्पत्बाजारे अधिकसद्गुणयुक्तं चक्रं प्रवर्धयितुं साहाय्यं करिष्यति तथा च सम्पूर्णावासव्यवस्थायां सुधारं अनुकूलनं च कर्तुं सकारात्मकं भूमिकां निर्वहति।
प्रतिवेदन/प्रतिक्रिया