समाचारं

प्राथमिकविद्यालयस्य छात्रः उपन्यासलेखनार्थं एआइ इत्यस्य उपयोगं करोति तथा च रॉयल्टीरूपेण २०,००० युआन् अर्जयति! आल्फा पीढी एआइ इत्यस्य उपयोगं कथं कर्तुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अङ्कल् काई स्टोरीटेलिंग्" इत्यस्य संस्थापकः मुख्यकार्यकारी च वाङ्ग काई अवदत् यत्, "प्रियाः बालकाः पूर्वमेव बहवः प्रौढाः अग्रे सन्ति" इति ।
अहं यस्मात् कारणात् एतत् वदामि तत् अस्ति यतोहि यदा बहवः प्रौढाः अद्यापि कृत्रिमबुद्धेः प्रति प्रतीक्षा-द्रष्टा-वृत्तिम् धारयन्ति तदा अयं प्राथमिकविद्यालयस्य छात्रः यस्य लेखनीनाम "xu mengmeng" इति अस्ति, सः उपन्यासनिर्माणार्थं जननात्मककृत्रिमबुद्धेः उपयोगं कर्तुं आरब्धवान्, २०,००० च अर्जितवान् युआन।
अस्मिन् वर्षे मे-मासस्य प्रथमदिनाङ्के जू मेङ्गमेङ्ग इत्यनेन लिखितः विज्ञानकथा उपन्यासः "ai boy: mars survival challenge" इति ग्रन्थः प्रकाशितः । "कथा सजीवः रोचकः च अस्ति, भाषास्तरः केषाञ्चन प्रौढलेखकानां अपेक्षया अपि अतिक्रमति" इति पुस्तकस्य सम्पादकः एकदा अवदत् ।
२०१० तमे वर्षे अनन्तरं जू मेङ्गमेङ्ग इत्यादयः किशोराः बालकाः च "आल्फा जनरेशन" इति उच्यन्ते । यद्यपि ते अद्यापि युवानः सन्ति तथापि तेषु बहवः पूर्वमेव कृत्रिमबुद्धेः कुशलाः उपयोक्तारः सन्ति, अङ्कीययुगे महत्त्वपूर्णाः प्रतिभागिनः च अभवन् अत्यन्तं डिजिटलकृते जगति एआइ-मूलभूतविषयेषु निपुणता अस्याः पीढीयाः कृते अनिवार्यः विकल्पः अभवत् ।
अतः, generation alpha कृते ai का भूमिकां निर्वहति? एआइ-उपकरणाः कथं शान्ततया तेषां अध्ययने जीवने च एकीकृताः? किं शिक्षाविदां अभिभावकानां च एआइ-अनुप्रयोगानाम् जोखिमानां पूर्वमेव पूर्वानुमानं कर्तुं पर्याप्तक्षमता अस्ति? आल्फा-पीढीयाः अधिकाधिकक्षमताम् उत्तेजितुं एआइ-युगस्य स्वामीं कर्तुं च एआइ-प्रौद्योगिक्याः उपयोगः कथं करणीयः ? विज्ञानं प्रौद्योगिकी च दैनिकपत्रकाराः एतेषां प्रश्नानाम् उत्तराणि प्राप्तुं गहनसाक्षात्कारं कृतवन्तः।
एआइ इत्यस्य गहनः प्रभावः युवानां पीढौ भविष्यति
“दशवर्षपूर्वं विश्वस्य शीर्षस्थाः कृत्रिमबुद्धिप्रणाल्याः चित्रेषु वस्तुषु मनुष्याणां इव समीचीनतया परिचयः कर्तुं असमर्थाः आसन्, ते च कठिनगणितीयसमस्यानां समाधानं कर्तुं असमर्थाः आसन् benchmarks चीनदेशः बहुवारं मानवस्तरं अतिक्रान्तवान् अस्ति" इति स्टैन्फोर्डविश्वविद्यालयस्य कृत्रिमबुद्धिसूचकाङ्कस्य सहनिर्देशकः रे पेरोट् "२०२४ कृत्रिमबुद्धसूचकाङ्कप्रतिवेदनस्य" प्रकाशनस्य अवसरे पाठकान् लिखितवान्
"कृत्रिमबुद्धेः उदयेन सामाजिक-आर्थिक-विकासाय विशालाः अवसराः आनेतुं शक्यन्ते, विशेषतः शिक्षा-चिकित्सा-सेवा इत्यादिषु प्रमुखक्षेत्रेषु वेस्ट्लेक्-विश्वविद्यालयस्य अध्यक्ष-प्रोफेसरः, उन्नत-न्यूरोल-चिप्-केन्द्रस्य संस्थापकः च प्रोफेसरः मोहम्मद-सावनः विज्ञान-प्रौद्योगिकी-सम्भाषणे अवदत् दैनिक संवाददाता साक्षात्कारे अवदत्।
आल्फा पीढी, "जन्म साइबर" आकर्षयितुं, प्रश्नानाम् उत्तरं दातुं, आङ्ग्लभाषां शिक्षितुं च जननात्मककृत्रिमबुद्धिप्रतिमानानाम् उपयोगं करोति । कृत्रिमबुद्धिप्रौद्योगिक्याः अद्यतनीकरणेन पुनरावृत्त्या च युवानां पीढीनां शिक्षणजीवनशैल्यां च तस्य प्रभावः अधिकाधिकं गहनः भवति
२०२४ तमे वर्षे टेन्सेण्ट् पेङ्ग्विन रिसर्च इत्यनेन प्रकाशितेन "युवा-अन्तर्जाल-उपयोग-सर्वक्षण-प्रतिवेदनेन (२०२४)" इति ज्ञातं यत् किशोर-किशोराणां कृत्रिमबुद्धेः विषये उच्चा जागरूकता वर्तते, ४५.१% जनाः च कृत्रिमबुद्धि-उत्पादानाम् "कदापि उपयोगं" कृतवन्तः इति अवदन् २०२३ तमस्य वर्षस्य मेमासे अमेरिकनबालपरिवारवकालतसङ्गठनेन common sense media इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् १२ तः १८ वर्षाणि यावत् आयुषः ५८% किशोराः chatgpt इत्यस्य उपयोगं कृतवन्तः
२०२१ तमे वर्षे चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनसहिताः अष्टविभागाः संयुक्तरूपेण बुद्धिमान् युगे शैक्षिकपरिदृश्यानां शासनतन्त्राणां च अध्ययनं कर्तुं उद्दिश्य शिक्षाक्षेत्रे १९ विशेषता आधाराः सहितं राष्ट्रियबुद्धिमत्सामाजिकशासनप्रयोगात्मकानां सङ्ख्यानां पहिचानं कृतवन्तः अस्मिन् वर्षे फेब्रुवरीमासपर्यन्तं शिक्षामन्त्रालयेन घोषितं यत् प्राथमिकमाध्यमिकविद्यालयेषु कृत्रिमबुद्धिशिक्षायाः आधाराणां संख्या १८४ अभवत्।
देशे सर्वत्र विद्यालयेषु अपि कृत्रिमबुद्धिशिक्षायाः प्रवर्धनार्थं विविधाः नवीनाः उपायाः कृताः सन्ति । तेषु शान्क्सी प्रान्तीयप्रयोगात्मकप्राथमिकविद्यालयः प्रतिसोमवासरतः शुक्रवासरपर्यन्तं कृत्रिमबुद्धेः रचनात्मकबुद्धिमान् निर्माणकक्षां व्यवस्थापयति बुद्धिः शिक्षणस्य अनुभवः...
“वयं कृत्रिमबुद्धिसशक्तिकरणक्रियाः कार्यान्विष्यामः येन बुद्धिमान् प्रौद्योगिक्याः गहनतया एकीकरणं शिक्षायाः शिक्षणस्य च (ए.आइ एकः शिक्षणसमाजः, बुद्धिमान् शिक्षा, डिजिटलप्रौद्योगिकी च प्रभावी कार्यसमर्थनं प्रदाति" इति २०२४ तमे वर्षे विश्वडिजिटलशिक्षासम्मेलने मुख्यभाषणे शिक्षामन्त्री हुआइ जिनपेङ्गः अवदत्।
पूर्वं ज्ञानप्राप्त्यर्थं मुख्यमार्गाः प्रायः कठोरसमीक्षिताः पाठ्यपुस्तकाः अथवा पारम्परिकवर्गाः आसन् तथापि कृत्रिमबुद्धेः युगस्य आगमनेन युवानां पीढीयाः ज्ञानप्राप्त्यर्थं अधिकाः मार्गाः सन्ति
जननात्मककृत्रिमबुद्धिः शिक्षणसहायार्थं महत्त्वपूर्णसाधनरूपेण कार्यं कर्तुं शक्नोति। चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य विदेशीयभाषाविद्यालयस्य डीनः हू जीहुई अवदत् यत्, "यदि सम्यक् मार्गदर्शनं क्रियते तर्हि आल्फा पीढी सहितं शिक्षिकाणां कृते ऑन-कॉल, लक्षितपाठ्यक्रमशिक्षणसहायकाः भवितुम् अर्हन्ति।" अन्ततः जननात्मकः एआइ व्यक्तिगतशिक्षणस्य प्रचारं कर्तुं शक्नोति तथा च छात्राणां आवश्यकतायाः आधारेण अधिकं सटीकं समर्थनं दातुं शक्नोति। स्पष्टतया पारम्परिककक्षाशिक्षणे एतत् प्रतिरूपं सुलभतया कार्यान्वितुं न शक्यते।
तियानजिन् विश्वविद्यालयस्य बुद्धिः कम्प्यूटिंग् च संकायस्य आर्टिफिशियल इन्टेलिजेन्स विद्यालयस्य उपडीनः प्राध्यापकः च वाङ्ग ज़िन् इत्यस्य मतं यत् जननात्मकं कृत्रिमबुद्धिः न केवलं छात्राणां आवश्यकतानुसारं व्यक्तिगतं मार्गदर्शनं समर्थनं च दातुं शक्नोति, अपितु छात्राणां शिक्षणं वस्तुनिष्ठरूपेण सुधारं कर्तुं शक्नोति लचीलापनं च तेषां सृजनशीलतां अन्वेषणक्षमतां च उत्तेजयन्ति।
सिङ्घुआ विश्वविद्यालयस्य सार्वजनिकनीतिप्रबन्धनविद्यालयस्य सहायकप्रोफेसरः ताङ्ग जिओ अवदत् यत्, "यथा यथा जननात्मककृत्रिमबुद्धिः क्रमेण शिक्षायां एकीकृता भवति तथा तथा समीक्षात्मकचिन्तनस्य, सूचनापरीक्षणक्षमतायाः, तार्किकतर्कक्षमतायाः, 'सौन्दर्यक्षमतायाः च संवर्धनं महत्त्वपूर्णम् अस्ति ' भाषायाः सामग्रीयाश्च कृते।"
विदेशेषु अपि अनेके विद्यालयाः जननात्मककृत्रिमबुद्धिसाधनानाम् विषये स्वदृष्टिकोणं परिवर्तयन्ति ।
ऑस्ट्रेलिया-देशस्य क्वीन्सलैण्ड्-न्यू-साउथ-वेल्स्-राज्ययोः सार्वजनिकविद्यालयाः, येषु २०२३ तमे वर्षे आरम्भे chatgpt इत्यादीनां जननात्मक-ai-उपकरणानाम् उपयोगं अवरुद्ध्य प्रयत्नः कृतः आसीत्, ते तस्मिन् वर्षे एव तत् निर्णयं विपर्ययितवन्तः
न संयोगः। न्यूयॉर्कनगरस्य सार्वजनिकविद्यालयाः अपि २०२३ तमस्य वर्षस्य ग्रीष्मर्तौ कृत्रिमबुद्धिसाधनानाम् उपयोगस्य समर्थनं पुनः आरभेत । ततः परं तेषां कृते कृत्रिमबुद्धिनीतिप्रयोगशाला अपि स्थापिता, यस्य उद्देश्यं संयुक्तराज्यस्य बृहत्विद्यालयजिल्हेषु एआइ-प्रौद्योगिक्याः तर्कसंगतरूपेण प्रयोगाय मार्गदर्शनं कर्तुं वर्तते
तर्कसंगतं सावधानं च भवितुं महत्त्वपूर्णम् अस्ति
कृत्रिमबुद्धिः यद्यपि आल्फा-पीढीयाः शिक्षां सशक्तं करोति तथापि सम्भाव्यजोखिमानां श्रृङ्खलां अपि आनयति । अतः प्रौद्योगिकी उन्नतिं आलिंगयन् तर्कसंगतं सावधानं च भवितुं महत्त्वपूर्णम् अस्ति।
जुलैमासस्य १२ दिनाङ्के अमेरिकीपत्रिकायां "साइन्स एड्वान्सेस्" इत्यस्मिन् प्रकाशितेन नूतनेन अध्ययनेन उक्तं यत् जननात्मककृत्रिमबुद्धेः उदयेन चलच्चित्रस्य, दूरदर्शनस्य, साहित्यस्य, संगीतस्य इत्यादीनां निर्माणं सुकरं भवितुम् अर्हति, परन्तु यदि सृजनात्मक-उद्योगः अत्यधिकं अवलम्बते तर्हि ai to "make up stories" ”, भविष्ये कार्याणि समानानि भविष्यन्ति इति स्थितिः भवितुम् अर्हति ।
“यदि छात्राः दीर्घकालं यावत् चिन्तनस्य, विश्लेषणस्य, न्यायस्य च उपक्रमं न कृत्वा स्मार्ट-उपकरणानाम् तत्क्षणिक-प्रतिक्रियायाः उपरि अवलम्बनस्य अभ्यस्ताः सन्ति, तर्हि एषा आश्रयः तेषां चिन्तन-क्षमतायाः क्रमेण न्यूनतां जनयितुं शक्नोति, तस्मात् तेषां स्वतन्त्रतया समाधानस्य क्षमता दुर्बलतां प्राप्नुयात् problems and innovate. बलस्य संवर्धनस्य कोऽपि उपायः नास्ति।" सावनः चिन्तितः अस्ति यत् एतादृशस्य आश्रयस्य नाबालिग-आल्फा-पीढीयां गम्भीरः नकारात्मकः प्रभावः भवितुम् अर्हति इति।
"ai hallucination" इति अन्यत् समस्या यस्याः समाधानं कर्तुं कृत्रिमबुद्धिक्षेत्रे बहवः विद्वांसः प्रयतन्ते स्म ।
वाङ्ग ज़िन् व्याख्यातवान् यत् बृहत् मॉडल् अशुद्धं वा असत्यं वा सूचनां निर्मातुम् अर्हति । मूलभूतशिक्षापदे छात्राणां कृते ज्ञानस्य प्रामाणिकता विशेषतया महत्त्वपूर्णा भवति। आल्फा पीढी तस्मिन् युगे अस्ति यदा सर्वस्य विषये जिज्ञासापूर्णा भवति ते स्वज्ञानस्य सीमां विस्तारयितुं जननात्मककृत्रिमबुद्धेः उपयोगं कर्तुं प्रयतन्ते, परन्तु ते अद्यापि सूचनायाः प्रामाणिकतायां भेदं कर्तुं पूर्णतया सुसज्जिताः न सन्ति।
२०२४ तमे वर्षे कृत्रिमबुद्धिप्रौद्योगिकीसम्मेलने प्रोफेसरः वाङ्ग ज़िन् इत्यनेन प्रतिवेदनं दत्तम् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
जननात्मककृत्रिमबुद्धेः विश्वसनीयतां सत्यापयितुं एकः संवाददाता यादृच्छिकरूपेण एकं विशालं कृत्रिमबुद्धिप्रतिरूपं पृष्टवान् यत् "कृपया फ्रांसीसीकविस्य मास्त्रोव्स्की इत्यस्य विषये मां कथयतु उत्पन्नम् उत्तरम् मूकम् आसीत्-"in in contemporary french poetry, alexandre mastlovsky उच्चस्तरीयः कविः अस्ति तस्य कृतयः गहनसामाजिकदृष्टिकोणाः, सुकुमारभावनाः, आधुनिकजीवनस्य अद्वितीयचिन्तनानि च इति कारणेन प्रसिद्धाः सन्ति ।
किं हास्यं यत् अयं फ्रेंचभाषायाः “कविः” संवाददातृभिः यादृच्छिकरूपेण निर्मितं नाम आसीत् । अस्य मानव-सङ्गणक-अन्तर्क्रियायाः परिणामः चिन्तन-उत्प्रेरकः अस्ति यत् वयं बालानाम् आवश्यकतानां प्रभावीरूपेण प्रतिक्रियां दातुं ज्ञान-प्राप्तेः कार्यक्षमतायाः सटीकतायां च सुधारं कर्तुं कृत्रिम-बुद्धेः शक्तिं कथं अधिक-प्रभावितेण उपयोक्तुं शक्नुमः |.
विचारधाराजनकाः पूर्वाग्रहाः उपेक्षितुं न शक्यन्ते । आर्थिकसहकारविकाससङ्गठनेन प्रकाशितेन "डिजिटलशिक्षादृष्टिकोणः २०२३: कुशलस्य डिजिटलशिक्षापारिस्थितिकीतन्त्रस्य प्रति" इति प्रतिवेदने चेतावनी दत्ता यत् डिजिटलसाधनाः परिपूर्णाः न सन्ति, तथा च केषुचित् अत्याधुनिकप्रौद्योगिकीषु अपि दोषाः भवितुम् अर्हन्ति यथा, एतानि साधनानि पूर्वाग्रही सामग्रीं जनयितुं वा विद्यमानं पूर्वाग्रहं सुदृढं कर्तुं वा शक्नुवन्ति, तथा च केचन एआइ-आधारितसाधनानाम् अन्येभ्यः अपेक्षया कतिपयेषु समूहेषु अधिकः प्रभावः दर्शितः अस्ति
साक्षात्कारे हू जिएहुई इत्यनेन संवाददातृभ्यः जननात्मककृत्रिमबुद्धिप्रतिरूपेण सह अन्तरक्रियायाः दृश्यं दर्शितम् । सः एकं सरलं प्रश्नं प्रविष्टवान् यत् "पेरिस-ओलम्पिक-क्रीडायां चीन-देशः कथं प्रदर्शनं कृतवान्?"यदा विभिन्नेषु क्षेत्रेषु बृहत्-कृत्रिम-बुद्धि-प्रतिमानानाम् विकासः अभवत्, भिन्न-भिन्न-कोर्पोरा-इत्यस्य अन्तरक्रियायाः उपयोगः च अभवत्, तदा प्राप्ताः उत्तराणि सामग्री-सटीकतायां, समृद्धौ, भावनात्मक-अभिव्यक्ति-क्षमतायां च श्रेष्ठाः आसन् अन्येषु पक्षेषु ।
अस्य कृते वाङ्ग ज़िन् इत्यनेन सूचितं यत् यद्यपि एआइ मॉडल् स्वयं अद्यापि स्वयमेव जागरूकाः न सन्ति तथापि ते विशिष्टसंस्कृतीनां मूल्यानां च प्रतिबिम्बं कर्तुं प्रशिक्षिताः भवितुम् अर्हन्ति । विदेशेषु विकसिताः जननात्मककृत्रिमबुद्धिः बृहत्प्रतिमानाः विदेशीयभाषादत्तांशस्य आधारेण प्रशिक्षिताः भवन्ति, उत्पन्नसामग्री च विदेशीयमूल्यानि अवश्यं वहति “चीनदेशस्य कृते बृहत्परिमाणस्य स्थानीयभाषाप्रतिमानानाम् विकासं प्रवर्तयितुं महत्त्वपूर्णं विशेषतया च तात्कालिकम्” इति सः अवदत् ।
हू जिएहुई अस्मिन् विषये अपि एतदेव मतं धारयति यत् "जननात्मककृत्रिमबुद्धि-उत्पादाः जनान् प्रभावितं करिष्यन्ति, जनान् अपि आकारयिष्यन्ति, अतः तेषां नैतिक-आवश्यकतानां अनुपालनं करणीयम्, विशेषतः शिक्षाक्षेत्रे, छात्राणां स्वास्थ्य-बुद्धि-वृद्धि-लक्ष्यैः सह सङ्गतं भवितुमर्हति " " .
मानव-सङ्गणक-अन्तर्क्रिया उच्चगुणवत्तायुक्तेषु प्रश्नेषु केन्द्रीभूता भवति
केवलं चिन्ता, तिरस्करणं च स्पष्टतया अवास्तविकम्। अधिकाः शिक्षाविदः किं चिन्तयन्ति यत्, कृत्रिमबुद्ध्या चालितस्य जगतः, कथं सुनिश्चितं कर्तव्यं यत् आल्फा-पीढी कृत्रिमबुद्ध्या "वशीकृता" न भवति?
एआइ-उपकरणानाम् सुविधां आनन्दयन् नूतना आव्हानं उत्पद्यते - यत् सूचनां कथं चिन्तनीयं यत् इच्छया भ्रामकं भवितुम् अर्हति, अथवा वैचारिकप्रभावस्य कारणेन मिथ्याकृतं ज्ञानं कथं भवति।
प्रतिवादिनः सहमताः यत् “मानव-सङ्गणक-अन्तर्क्रियायाः” स्तरं सुधारयितुम् उच्च-क्रम-चिन्तन-कौशलस्य संवर्धनं च आधुनिक-शिक्षकाणां कृते महत्त्वपूर्णं लक्ष्यम् अस्ति मानव-सङ्गणक-अन्तर्क्रियायां प्रश्न-क्षमतायाः महत्त्वं विदेशीय-विद्वान्-संशोधनेषु बहुधा उक्तम् अस्ति ।
किङ्ग्स् कॉलेज् लण्डन् इत्यस्य प्राध्यापकः ओगुज् अकारः विश्व आर्थिकमञ्चस्य जालपुटे एकस्मिन् लेखे लिखितवान् यत् कृत्रिमबुद्ध्या चालितस्य विश्वे उन्नतं "प्रश्ननिर्माणम्" ज्ञातुं महत्त्वपूर्णं कौशलं भवति
"'मानव-कम्प्यूटर-अन्तर्क्रिया' इत्यस्य क्षमतायाः संवर्धनं अत्यावश्यकम् अस्ति।"हू जिएहुई इत्यस्य मतं यत् एतस्मिन् क्षमतायां समृद्धतराणि उत्तराणि प्राप्तुं प्रश्नानां उपयोगे उत्तमः भवितुं, कृत्रिमबुद्ध्या सह वार्तालापेषु सम्भाव्यभ्रमणकारीसूचनाः पूर्वाग्रहाः च चिन्तयितुं समर्थः च अन्तर्भवति
परन्तु वास्तविकस्थितिः अस्ति यत् आल्फा-पीढीसहिताः वर्तमान-किशोराः प्रश्न-क्षमतायां स्पष्टतया न्यूनाः सन्ति ।
अकारस्य मतं यत् बृहत् एआइ-प्रतिमानाः समस्यानां प्रभावीरूपेण वर्णनस्य क्षमतायाः कृते उच्चतराः आवश्यकताः अग्रे स्थापयन्ति, वर्णने समस्यायाः सीमां परिभाषितुं, उत्तरविधायाः रचनात्मकरूपेण पुनर्निर्माणं मार्गदर्शनं च कर्तुं, ततः बृहत् एआइ-द्वारा दत्तानि उत्तराणि कर्तुं आवश्यकम् अस्ति मॉडल पारम्परिकप्रतिमानं अतिक्रमयति।
हु जिएहुई इत्यनेन अग्रे विश्लेषितं यत् प्रभावी प्रश्नः न केवलं सामान्यप्रश्नान् पृच्छितुं क्षमता, अपितु प्रासंगिकसामग्रीणां गहनसमझस्य समीक्षात्मकचिन्तनस्य च अनन्तरं उच्चगुणवत्तायुक्तान् प्रश्नान् पृच्छितुं अपि।
उच्चगुणवत्तायुक्तान् प्रश्नान् पृच्छितुं प्रश्नकर्तुः सामाजिकानुभवस्य ज्ञानस्य च भण्डारस्य उपरि निर्भरं भवति यत् नित्यं मानव-कम्प्यूटर-अन्तर्क्रियायाः माध्यमेन किशोरवयस्कानाम् आयुः-सीमानां अतिक्रमणं कृत्वा पूर्वमेव उत्तम-प्रश्न-कौशलं निपुणतां प्राप्तुं शक्यते
युवानः एतानि एआइ-उपकरणानाम् उपरि निष्क्रियरूपेण अवलम्बनस्य स्थाने नियन्त्रणं कर्तुं शक्नुवन्ति साक्षात्कारिणां मते भविष्यस्य शिक्षायाः कृते एषा महत्त्वपूर्णा दिशा अस्ति। नवीनपीढीयाः कृते एआइ-उपकरणानाम् उपयोगं ज्ञात्वा तेषां सदुपयोगः च तेषां आत्मवृद्धेः नूतनमार्गेषु अन्यतमः अभवत् ।
विज्ञानं प्रौद्योगिक्यं च हिताय प्रवर्धयितुं मिलित्वा कार्यं कुर्वन्तु
आल्फा-पीढीं जननात्मक-कृत्रिम-बुद्धेः उपयोगे स्वसाक्षरता-सुधारार्थं कथं मार्गदर्शनं कर्तव्यं, तेषां कृते उपयुक्तं जाल-वातावरणं निर्मातुं च न केवलं नाबालिगानां रक्षणस्य समक्षं समस्या अस्ति, अपितु समाजस्य सर्वैः क्षेत्रैः "कथं विकासः" इति समाधानं कर्तव्यम् अङ्कीययुगे मानवसभ्यता।" महत्त्वपूर्णः विषयः।
"सरकारः, प्रौद्योगिकीविकासकाः, शिक्षाविदः, अभिभावकाः च अधुना न केवलं रुचिसमुदायः, अपितु विकासस्य समुदायः अपि सन्ति।"
स्वसन्ततिनां प्रथमाध्यापकाः इति नाम्ना मातापितरौ महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां बालकानां जननात्मककृत्रिमबुद्धिप्रतिमानानाम् सामना कर्तुं मार्गदर्शनस्य आवश्यकता वर्तते, न केवलं तेभ्यः प्रौद्योगिक्याः शक्तिं साक्षात्कर्तुं, अपितु प्रौद्योगिक्याः उत्तरदायित्वपूर्वकं उपयोगं कर्तुं, उत्तमं डिजिटलनागरिकतां च संवर्धयितुं शिक्षितुं च।
अङ्कीययुगे शिक्षाविदः अग्रपङ्क्तिव्यावसायिकाः सन्ति । वाङ्ग ज़िन् महाविद्यालयेषु विश्वविद्यालयेषु च बृहत्जननात्मककृत्रिमबुद्धिप्रतिमानानाम् प्रशिक्षणं कुर्वन् अस्ति यत् शिक्षकाणां छात्राणां च सम्बन्धितकौशलं सुधारयितुम् सहायतां करोति।
हू जिएहुई इत्यस्य मतं यत् व्यक्तिगतशिक्षणं कर्तुं एआइ-इत्यस्य उपयोगस्य अर्थः छात्रान् "मेष-यूथं" कर्तुं न ददाति । “प्रौद्योगिकी अतीव शीघ्रं पुनरावृत्तिं करोति छात्राः आजीवनं शिक्षिकाः भवेयुः, तथा च शिक्षकाः कृत्रिमबुद्धिप्रौद्योगिक्याः पृष्ठतः सिद्धान्तान् नैतिकतलरेखान् च अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति तदा एव एषा पीढी तान्त्रिकदृष्ट्या ज्ञाता सामाजिकतया च उत्तरदायी च नूतना पीढीरूपेण वर्धयितुं शक्नोति। " इति ।
शिक्षकसहानुभूतिः, शिक्षकानां छात्राणां च मध्ये प्रभावी भावनात्मकसञ्चारः च महत्त्वपूर्णः अस्ति। "कमपि आगामिषु पञ्चदशवर्षेषु, अथवा दीर्घकालीनरूपेण अपि, बृहत् एआइ मॉडल् शिक्षकानां भूमिकायाः ​​पूर्णतया स्थानं न गृह्णाति।"
"मानवबुद्धिवृद्ध्या" मार्गदर्शितः, कृत्रिमबुद्धिप्रौद्योगिक्याः माध्यमेन शिक्षणवातावरणस्य, शिक्षणपद्धतीनां, शैक्षिकप्रबन्धनस्य च बुद्धिमान् परिवर्तनं प्रवर्तयितुं कृत्रिमबुद्धियुगे विद्यालयानां सम्मुखे नूतनं कार्यं जातम्
हु जिएहुई "हिताय प्रौद्योगिकी" इति वकालतम् करोति । सः जननात्मककृत्रिमबुद्धिप्रतिमानानाम् प्रौद्योगिकीप्रदातृणां व्यवहारे सर्वदा निकटतया ध्यानं दत्तवान् । "प्रासंगिकप्रौद्योगिकीकम्पनीभिः ऐतिहासिकदायित्वस्य भावः स्कन्धे धारयितव्यः, कृत्रिमबुद्धिउत्पादानाम् विकासे सक्रियरूपेण नैतिकतलरेखां निर्धारयितुं च आवश्यकम्। यदि कृत्रिमबुद्धिमुत्पादः आर्थिकसामाजिकलाभानां विजय-विजय-स्थितिं प्राप्तुं असफलः भवति तर्हि सः असफलः प्रौद्योगिकी-अनुप्रयोगः अस्ति। " " .
"सरकारस्य कृते प्रौद्योगिकी नवीनतां प्रवर्धयन् कृत्रिमबुद्धेः नैतिकविषयेषु सामाजिकप्रभावेषु च ध्यानं दातव्यम्।"
संवाददाता ज्ञातवान् यत् बीजिंग-हैडियन-जिल्ला-अभियोजकालयः प्रौद्योगिकी-कम्पनीभिः सह मिलित्वा नाबालिगानां रक्षणार्थं प्रथमं एआइ बुद्धिमान् एजेण्टं प्रारब्धवान्, यस्य उद्देश्यं नाबालिगानां रक्षणार्थं अधिकं सटीकं तकनीकीसमर्थनं प्रदातुं शक्यते
एकः शिक्षाविदः इति नाम्ना ताङ्ग क्षियाओ इत्यनेन स्पष्टतया उक्तं यत् - "एकपर्यन्तं जननात्मककृत्रिमबुद्धेः प्रभावस्य विषये अहं चिन्तितः नास्मि। मम विश्वासः अस्ति यत् शिक्षायाः मिशनं प्रेम्णा उत्तरदायित्वेन च साहाय्येन च अग्रिमपीढीयाः विकासस्य परिचर्या करणीयम् ते भविष्यस्य आव्हानानां सामनां कुर्वन्ति।
सम्बन्धित लिङ्क
एआइ विकासस्य नियमनार्थं विश्वं कार्यं कुर्वन् अस्ति
२०२३ तमस्य वर्षस्य जुलैमासे चीनदेशस्य साइबरस्पेस् प्रशासनेन अन्यैः च "जनरेटिव आर्टिफिशियल इंटेलिजेन्स सर्विसेजस्य प्रबन्धनार्थं अन्तरिमपरिपाटाः" जारीकृताः । तेषु अनुच्छेदः १० नाबालिगानां कृते विशेषसंरक्षणस्य आवश्यकताः स्पष्टीकरोति, यत्र सेवाप्रदातृभ्यः नाबालिगानाम् अत्यधिकनिर्भरतां जननात्मकं कृत्रिमबुद्धिसेवानां वा व्यसनं वा निवारयितुं प्रभावी उपायाः करणीयाः, नाबालिगानाम् अनुचितसामग्रीणां परिहाराय उत्पादानाम् वर्गीकरणं करणीयम्
२०२३ तमस्य वर्षस्य सितम्बरमासे यूनेस्को-संस्थायाः जननात्मककृत्रिमबुद्धिशिक्षायाः अनुसन्धानस्य च विश्वस्य प्रथमं मार्गदर्शिकां "शिक्षायां अनुसन्धानं च जननात्मक-एआइ-इत्यस्य मार्गदर्शनम्" इति प्रकाशितम् । मार्गदर्शिका एआइ-मध्ये नैतिकविषयाणां नियमनार्थं नीतिसिफारिशान् प्रदाति तथा च समावेशस्य निष्पक्षतायाः च वकालतम् करोति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे ब्रिटिश-शिक्षा-मन्त्रालयेन "शिक्षायां जनरेटिव-कृत्रिम-बुद्धेः अनुप्रयोगः" इति मार्गदर्शन-दस्तावेजः प्रकाशितः, यस्मिन् शिक्षाक्षेत्रे एआइ-उपकरणानाम् उपयोगाय देशस्य रणनीतिः प्रस्ताविता
२०२४ तमस्य वर्षस्य जनवरीमासे मम देशस्य आधिकारिकतया कार्यान्वितः "नाबालिकानां अन्तर्जालसंरक्षणस्य नियमाः" स्वचालितनिर्णयस्य एल्गोरिदम् अनुकूलनस्य च क्षेत्रे प्रौद्योगिकी-सक्षम-संरक्षण-उपायान् प्रवर्तयति स्म, यत्र "कृत्रिमबुद्धेः, बृहत्-आँकडानां अन्येषां च तकनीकीसाधनानाम् उपयोगः च प्रासंगिकस्य मैनुअलसमीक्षा साइबर-उत्पीडनसूचनायाः पहिचानं निरीक्षणं च सुदृढं कर्तुं पद्धतीनां संयोजनम् इत्यादि।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-नगरे आयोजिते २०२४ तमे वर्षे चीन-अन्तर्जाल-सभ्यता-सम्मेलने "जनरेटिव-कृत्रिम-बुद्धि-उद्योगस्य आत्म-अनुशासन-उपक्रमः" आधिकारिकतया विमोचितः, नाबालिगानां ऑनलाइन-व्यवहारस्य रक्षणं च तस्य महत्त्वपूर्णः भागः अस्ति
(विज्ञान एवं प्रौद्योगिकी दैनिक)
प्रतिवेदन/प्रतिक्रिया