समाचारं

अटूर् एस होटेल् जीबीई पुरस्कारं प्राप्तवान्, जीवनशैलीहोटेलेषु नूतनानां प्रवृत्तीनां अन्वेषणं च कृतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शङ्घाईनगरे आयोजिते २०२४ तमस्य वर्षस्य जीबीई-विलासिता-होटेल्-रिसॉर्ट-मञ्चे तथा च प्रथमे सांस्कृतिकपर्यटन-आवास-नवीनीकरण-मञ्चे शेन्झेन्-नान्शान्-नगरस्य अटूर्-एस-होटेल्-इत्यनेन अटूर्-समूहस्य सहायक-कम्पनी विज्ञान-प्रौद्योगिकी-पार्क-उच्च-प्रौद्योगिकी-क्षेत्रे, स्वस्य अद्वितीयस्य पुरस्कारं प्राप्तवान् डिजाइन अवधारणा तथा उत्तम सेवा अनुभव "सर्वश्रेष्ठ जीवनशैली अनुभव होटल पुरस्कार"।

विश्वप्रसिद्धेन वास्तुकला-डिजाइन-उद्योग-सङ्गठनेन जीबीई-द्वारा आरब्धस्य होटेल-डिजाइन-पुरस्कारस्य उद्देश्यं होटेल-डिजाइन-नवीनीकरणे, उपयोक्तृ-अनुभवे, विपण्य-प्रभावे च उत्कृष्ट-प्रदर्शन-युक्तानां परियोजनानां मान्यतां दातुं वर्तते अस्मिन् चयने विभिन्नैः होटेलैः १४ पुरस्काराः प्राप्ताः, येषु अनेके प्रसिद्धाः अन्तर्राष्ट्रीयब्राण्ड्, उदयमानाः घरेलुहोटेलब्राण्ड् च सन्ति । अटूर् समूहस्य पुरस्कारः अस्मिन् समये पुनः जीवनशैल्याः क्षेत्रे निरन्तर अन्वेषणस्य अभ्यासस्य च उत्कृष्टानि उपलब्धयः सिद्धयति।

शेन्झेन् नान्शान् विज्ञानं प्रौद्योगिकी च पार्कः अटूर् एस होटलम् अस्मिन् वर्षे मेमासे उद्घाटितम् अस्य निर्माणं अन्तर्राष्ट्रीयप्रसिद्धेन डिजाइनदलेन कृतम् अस्ति, तस्य उद्देश्यं कलात्मकानुभवं जीवनप्रेरणया सह संयोजयितुं वर्तते। होटेलस्य सार्वजनिकस्थानानि कलात्मकवातावरणेन परिपूर्णानि सन्ति, तथा च कक्षस्य डिजाइनः आरामं व्यावहारिकतां च अनुसृत्य अतिथिभ्यः कलाशालासदृशं दृश्यभोजनं गृहसदृशं उष्णसेवा च प्रदाति

निवासस्थानात् आरभ्यमाणः जीवनशैलीहोटेलसमूहस्य ब्राण्ड् इति नाम्ना अटूर् समूहः जीवनशैल्याः नवीनतायाः अन्वेषणाय च सदैव प्रतिबद्धः अस्ति स्थापनात् आरभ्य अटूर् "मानवविज्ञानं, छायाचित्रणं च" इति स्वस्य डिजाइनस्य एकं मुख्यविषयं मन्यते होटेले स्थानीयचित्रकलाकृतीनां प्रदर्शनेन सांस्कृतिकवातावरणं वर्धयति, स्थानस्य अद्वितीयं आकर्षणं च प्रसारयति होटेले मानकं "bamboo house" इति चलपुस्तकालयः २४ घण्टानां पठनस्थानं वर्तते यत् न केवलं निवासिनः पठनसेवाः प्रदाति, अपितु सांस्कृतिकविनिमयस्य साझेदारीयाश्च प्रवर्धनार्थं समुदायस्य कृते अपि उद्घाटितम् अस्ति

अन्तिमेषु वर्षेषु अटूर् युवानां जीवनशैल्याः अन्वेषणे नवीनतां निरन्तरं कुर्वन् अस्ति । गतवर्षे प्रारब्धाः पालतूपजीविनां अनुकूलाः होटेल-सुइट्-गृहाणि अद्यावधि देशस्य १४ नगरेषु १९ भण्डारान् आच्छादितवन्तः, पालतूपजीविभिः सह यात्रां कुर्वतां परिवारानां आवश्यकतां पूरयन्ति, तेषां बहुप्रशंसा च अभवत् अस्मिन् वर्षे मेमासे आयोजितेन "अटौर् लायिंग् लाइफ फेस्टिवल्" इत्यनेन अटूर् इत्यस्य जीवनशैलीसंकल्पनायाः बहिः दृश्येषु अधिकं विस्तारः कृतः, यत्र नगरेण प्रकृत्या च सह विद्यते इति नूतनावकाशसंकल्पनायाः वकालतम् अभवत्

उत्पादपक्षे अटूर् इत्यस्य युवानां उपभोक्तृणां जीवनशैल्याः आवश्यकतानां विषये अन्वेषणं वर्तते तथा च सः पुनरावृत्तिं नवीनतां च निरन्तरं करोति। अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के atour 4.0 संस्करणस्य प्रथमः भण्डारः xi’an south gate इत्यस्मिन् atour hotel इति आधिकारिकतया उद्घाटितः । ४.० उत्पादैः अन्तरिक्षे उत्पादनिर्माणे च बहवः नवीनताः कृताः, विशेषतः व्यापारे, निद्रायां, भोजने अन्येषु कार्येषु च प्रमुखाः उन्नयनाः । नवप्रवर्तनं "बांसगृहम्" तथा "मेघस्य उपरि उपविष्टम्" इति स्थानानि व्यापारिकजनानाम् कार्यालयस्य आवश्यकतां पूरयन्ति तथा च "डीप स्लीपिंग फ्लोर" तथा "डीप स्लीपिंग रूम" स्वस्थजीवनशैल्याः विषये केन्द्रीभवन्ति, येन अटूरस्य द समूहः पूर्णतया मूर्तरूपः भवति युवानां व्यापारिकयात्रिकाणां आवश्यकतासु ध्यानं ददाति, आग्रहं च करोति।

निरन्तरं नवीनतायाः अन्वेषणस्य च माध्यमेन अटूर् समूहः न केवलं ग्राहकानाम् अपेक्षां अतिक्रम्य विविधान् अनुभवान् प्रदाति, अपितु अत्यन्तं प्रतिस्पर्धात्मके होटेलबाजारे एकं अद्वितीयं विकासमार्गं अपि उद्घाटयति, उद्योगस्य विकासाय नूतनचिन्तनं दिशां च आनयति।

प्रतिवेदन/प्रतिक्रिया