समाचारं

सैनमिङ्ग्-नगरस्य एकः नगरप्रबन्धकः फुजियान् उत्थाय एकं वृद्धं मुष्टिप्रहारं कृतवान्? प्रतिक्रिया : वृद्धः प्रथमं तं उत्तेजयित्वा नगरप्रबन्धकस्य क्रॉच् मध्ये पादं पातितवान्।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार १२ सितम्बर् दिनाङ्के मध्याह्ने केचन नेटिजनाः सामाजिकमञ्चे एकं भिडियो स्थापितवन्तः यत्र नगरप्रबन्धनकानूनप्रवर्तनपदाधिकारिणां वृद्धस्य च मध्ये फूजियान् प्रान्तस्य सैनमिंग्-नगरस्य सान्युआन्-मण्डले लिएक्सी-बाजारे भयंकरः संघर्षः दृश्यते १२ सितम्बर् दिनाङ्के अपराह्णे सनमिंग-नगरस्य संयुआन्-जिल्ला-नगर-प्रबन्धन-ब्यूरो-इत्यस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत्, सः वृद्धः कानून-प्रवर्तन-अधिकारिणः उत्तेजितुं अपमानं च कर्तुं उपक्रमं कृतवान्, सः "एकस्य कानून-प्रवर्तन-अधिकारिणः क्रॉच्-मध्ये पादं पातितवान्, सः च भावानाम् नियन्त्रणं त्यक्त्वा प्रतियुद्धं कृतवान्” इति ।

विडियो स्क्रीनशॉट

दवन न्यूजस्य संवाददाता अवलोकितवान् यत् तस्मिन् भिडियायां नगरप्रबन्धनवर्दीधारिणः चत्वारः पुरुषाः एकं वृद्धं परितः कृतवन्तः सः वृद्धः त्रिचक्रिकायां अवलम्बितवान् आसीत् तथा च कानूनप्रवर्तकानाम् द्वौ अधिकारिणौ तस्य स्कन्धौ हस्तेन धारितवन्तौ। विवादस्य समये वृद्धः पादं प्रसारयित्वा एकस्य कानूनप्रवर्तकस्य क्रॉच् मध्ये पादं पातितवान् इति कथ्यते ततः पादप्रहारः कृतः नगरप्रबन्धनकानूनप्रवर्तकः तस्य पुरुषस्य मुष्टिप्रहारं कृत्वा उत्थाय वृद्धं मुष्टिना प्रहारं कृतवान्।

विडियो स्क्रीनशॉट

विडियोमध्ये स्थानस्य सूचनानुसारं दवन न्यूजस्य संवाददातृभिः ज्ञातं यत् एषा घटना फुजियान् प्रान्तस्य सैनमिङ्ग् नगरस्य लिएक्सी मार्केट् इत्यत्र अभवत्। संवाददाता विपण्यां एकेन व्यापारिणा सह सम्पर्कं कृतवान्। प्रातःकाले द्वारस्य पुरतः जनसमूहं समागच्छन्तं दृष्टवान् इति वणिक् तथापि विग्रहः अस्ति वा इति विषये स्वामिना उक्तं यत् सः स्थितिं न जानाति भण्डारस्य बहिः ।

ततः दवन न्यूजस्य संवाददाता अन्यं व्यापारीम् अवाप्तवान्, यः पत्रकारैः अवदत् यत्, “प्रातःकाले नगरप्रबन्धनकानूनप्रवर्तकानाम् एकः मामा च (द्वन्द्वः आसीत्) तथापि व्यापारी अवदत् यत्, “मामा एव प्रथमं चालनं कृतवान्, तथा च सः एतावत् उत्साहितः आसीत् यत् सः नगरप्रबन्धनपदाधिकारिणं प्रति अङ्गुलीं दर्शयन् अतीव कठोररूपेण ताडयति स्म, एकस्मिन् एव समये सः ताडयति स्म, हिंसकः भवति स्म च मनुष्यः नगरप्रबन्धनपदाधिकारिणः पादेन पादं पातितवान्, ततः नगरप्रबन्धनपदाधिकारी प्रतियुद्धं विना न शक्तवान् ।

विडियो स्क्रीनशॉट

१२ सितम्बर् दिनाङ्के अपराह्णे दवन न्यूज इत्यस्य एकः संवाददाता संयुआन् मण्डलस्य लिएक्सी स्ट्रीट् इत्यस्य सम्पर्कं कृतवान् यत् तस्य भिडियोस्य विषयवस्तुविषये सम्पर्कं कृतवान् । अस्मिन् विषये लिएक्सी स्ट्रीट् पार्टी तथा सरकारीकार्यालये, जनजीविकाकार्यालये, सामुदायिकव्यापकसेवाकेन्द्रे च कर्तव्यनिष्ठाः कर्मचारिणः अस्पष्टाः इति व्यक्तवन्तः।

ततः संवाददाता संयुआन-जिल्ला-नगर-प्रबन्धन-व्यापक-कानून-प्रवर्तन-ब्यूरो-इत्यत्र सम्पर्कं कृत्वा द्वन्द्वस्य कारणं, निबन्धनस्य प्रगतेः च विषये पृच्छति स्म एकेन कर्मचारी सदस्येन पत्रकारैः सह पुष्टिः कृता यत् विडियोमध्ये ये कानूनप्रवर्तकाः अधिकारिणः सन्ति ते संयुआन् जिलानगरप्रबन्धनब्यूरो इत्यस्य लिएक्सी स्क्वाड्रनस्य कानूनप्रवर्तनपदाधिकारिणः आसन्। कर्मचारी पत्रकारैः उक्तवान् यत् १२ दिनाङ्के प्रातः ९:३० वादनस्य समीपे कानूनप्रवर्तकानाम् अधिकारिणः लिएक्सी-विपण्ये दैनिक-निरीक्षणस्य समये सम्बद्धस्य वृद्धस्य साक्षात्कारं कुर्वन्ति इति दृश्यते विपण्यां भिक्षुकान् दृष्ट्वा वृद्धः... patrol team and provoke them."

कर्मचारी अवदत् यत् वृद्धः नगरप्रबन्धनदलस्य सदस्यान् उत्तेजितुं अपमानजनकभाषायाः प्रयोगं निरन्तरं कुर्वन् आसीत्, "अस्माकं दलस्य सदस्यानां ललाटं नेत्रं च अङ्गुलीभिः अपि चोदति स्म, अस्माकं नगरप्रबन्धनदलस्य एकस्य सदस्यस्य क्रॉच् अपि पादं पातयति स्म (नगरप्रबन्धनदलस्य सदस्यः यः कार्यवाही कृतवान् ) सः स्वस्य भावनां नियन्त्रयितुं न शक्तवान्, तस्य (वृद्धस्य) विरुद्धं प्रतियुद्धं कृतवान् "कर्मचारिणः अवदत् यत् ते अपि घटनायाः तत्क्षणमेव पुलिसं आहूतवन्तः। "अद्य मध्याह्ने पुलिसाः अस्माकं दलस्य सदस्यान् टिप्पणीं कर्तुं प्रेषितवान्।" , अन्यपक्षः अपि अवदत् यत् सः अन्वेषणार्थं निलम्बितः अस्ति।

दवन न्यूज संवाददाता सन झाओजुन

सम्पादक ताओ ना

प्रतिवेदन/प्रतिक्रिया