समाचारं

हेनान् प्रान्तस्य यिमा नम्बर १ जूनियर हाईस्कूलस्य अनेकाः छात्राः भोजनानन्तरं रोगी अभवन् आधिकारिकः : भोजनकेन्द्रे सेवां त्यक्तवती अस्ति तथा च अस्थायीरूपेण सर्वकारीयभोजनागारैः भोजनं वितरितं भवति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू किन

११ सितम्बर् दिनाङ्के सायं हेनान् प्रान्तस्य सैनमेन्क्सिया इत्यस्मिन् यिमा-नगरस्य प्रथमक्रमाङ्कस्य जूनियर-उच्चविद्यालयस्य अनेके छात्राः रात्रिभोजनानन्तरं अस्वस्थाः अभवन्, तेषां चिकित्सायै चिकित्सालयं प्रेषिताः १२ दिनाङ्के अपराह्णे यिमा-नगरस्य सर्वकारः यिमा-नगरस्य शिक्षा-क्रीडा-ब्यूरो च जिमु न्यूज (रिपोर्ट् ईमेल: [email protected]) इति संवाददातृभ्यः प्रतिक्रियाम् अददात् यत् खाद्यस्य नमूनानि निरीक्षणार्थं प्रेषितानि, भोजनकेन्द्रेण सेवा स्थगितवती, तथा विद्यालयस्य भोजनं अस्थायीरूपेण यिमा द्वारा प्रदत्तं भवति तथा च यिमा सिटी टैलेण्ट् रेस्टोरन्ट् वितरणस्य उत्तरदायी भवन्ति।

११ दिनाङ्के सायं यिमा सिटी १२० छात्रान् चिकित्सायै प्रेषयितुं विद्यालयं गतः (वीडियो स्क्रीनशॉट्) ।

यिमा सिटी नम्बर १ जूनियर हाईस्कूलस्य एकस्य छात्रस्य अभिभावकः हे महोदयः जिमु न्यूज इत्यस्मै अवदत् यत् विद्यालयः आवासीयविद्यालयः अस्ति छात्राः सोमवासरात् शुक्रवासरपर्यन्तं सर्वं दिवसं विद्यालये भोजनं कुर्वन्ति, भोजनं च एकरूपेण वितरितं भवति भोजन केन्द्र। ११ दिनाङ्के सायंकाले सः महोदयः दृष्टवान् यत् विद्यालयस्य अनेकाः छात्राः १२० एम्बुलेन्सेन समीपस्थं चिकित्सालयं नेयन्ते स्म। तत् ज्ञात्वा सः ज्ञातवान् यत् विद्यालयस्य अपराह्णभोजने समस्या अस्ति, येन छात्राः अस्वस्थाः अभवन् तस्याः रात्रौ प्रायः ११ वादनपर्यन्तं केचन छात्राः क्रमेण चिकित्सां कर्तुं गच्छन्ति स्म

श्रीमान् सः चिन्तितः आसीत् यत् तस्य बालकस्य अपि अस्वस्थतायाः भावः ११ दिनाङ्कस्य सायंकाले सः स्वबालकं विद्यालये दृष्टवान् "मम बालकः प्रथमदृष्ट्या भोजनं सम्यक् नास्ति इति अनुभूतवान्, अतः सः केवलं वाष्पयुक्तं खादितवान्।" bun." mr. सः अवदत् यत् तस्य बालकस्य अपि अस्ति सः तस्मै अवदत् यत् विद्यालयस्य भोजनं अस्वच्छं भवति तथा च कदाचित् पात्रप्रक्षालनद्रवस्य गन्धः भवति, अतः सः प्रायः स्वसन्ततिभ्यः रोटिका, बिस्कुटादिकं जलपानम् आनयति स्म।

"अद्य (१२ तमे) विद्यालयेन सेवां स्थगयितुं भोजनकेन्द्रं सूचितम्। इतः परं भोजनस्य व्यवस्था विद्यालयेन भविष्यति। मातापितृभ्यः भोजनं वितरितुं विद्यालयं गन्तुं आवश्यकता नास्ति।

१२ दिनाङ्के प्रातःकाले यिमा-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः स्थिति-प्रतिवेदनं प्रकाशितम् यत् १२ दिनाङ्के प्रातः १० वादनपर्यन्तं येषां ११ छात्राणां उदरवेदना, ज्वरः च आसीत्, तेषां स्थितिः स्थिरः अस्ति, शेषाः छात्राः च स्थिराः सन्ति अवलोकनानन्तरं विद्यालयं गृहं च प्रत्यागच्छन्ति स्म। सम्प्रति शिक्षा तथा क्रीडा, स्वास्थ्यं, विपण्यपरिवेक्षणम् इत्यादयः विभागाः प्रासंगिकं कार्यं कुर्वन्ति, विशिष्टकारणानां च अग्रे अन्वेषणं क्रियते

स्थितिप्रतिवेदनस्य स्क्रीनशॉट्

यिमा-नगरस्य सर्वकारस्य कर्मचारिणः जिमु न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् भोजनस्य नमूनानि गृहीत्वा निरीक्षणार्थं प्रस्तूयन्ते, विशिष्टपरिणामाः आधिकारिकसूचनानाम् अधीनाः भविष्यन्ति।

यिमा-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत् विद्यालयस्य भोजन-केन्द्रस्य सेवां त्यक्त्वा १२ दिनाङ्के यिमा-नगरस्य होटेल्-इत्यनेन, यिमा-नगरस्य प्रतिभा-भोजनागारेन च अस्थायीरूपेण विद्यालयस्य भोजनस्य वितरणं भविष्यति, परन्तु एषा वितरण-विधिः भवितुम् अर्हति वा इति अस्पष्टम् अस्ति प्रयुक्तः भवतु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया