समाचारं

"शिखरस्य ऋतुः समृद्धः नास्ति", मद्यस्य भण्डारः क्षीणः अभवत्, कारणं...

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यविक्रयस्य पारम्परिकः शिखरऋतुः इति नाम्ना अस्मिन् वर्षे मध्यशरदमहोत्सवस्य मद्यविपण्यविक्रयः विपण्यप्रत्याशान् न पूरयति स्म न समृद्धः" इति ।

अन्तिमेषु वर्षेषु मध्यशरदमहोत्सवस्य मद्यविपण्यस्य विक्रयस्थितेः आधारेण मध्यशरदमहोत्सवस्य शिखरऋतुस्य प्रभावः न्यूनाधिकः स्पष्टः भवति केचन विश्लेषकाः सूचितवन्तः यत् अस्याः प्रवृत्तेः अन्तर्गतं माङ्गल्याः अपेक्षां अतिक्रमितुं अधिकं कठिनं भवति ।

मध्यशरदमहोत्सवे मद्यस्य विक्रयः अपेक्षितापेक्षया न्यूनः भविष्यति इति पृष्ठभूमितः अनेके मद्यस्य भण्डाराः अद्यतनकाले उतार-चढावः पतन्ति च, नूतनानि न्यूनतमानि च स्थापयन्ति च चीन मर्चेंट्स् सिक्योरिटीजस्य मुख्यः खाद्य-पेय-विश्लेषकः यू जियाकी इत्यनेन उक्तं यत् सम्प्रति मद्यस्य विषये निराशावादीः अपेक्षाः निर्मिताः सन्ति यदि मध्य-शरद-महोत्सवः राष्ट्रिय-दिवसः च तनावपरीक्षायाः (मूल्यव्यवस्था सुचारुतया कार्यान्विता भवति) जीवितुं शक्नोति स्टॉकमूल्ये विपर्ययः भविष्यति इति अपेक्षा अस्ति।

अनेके मद्यस्य भण्डाराः नूतनानि निम्नतमं स्तरं प्राप्तवन्तः

यथा यथा अद्यतनकाले विपण्यस्य उतार-चढावः, न्यूनता च वर्तते तथा मद्यस्य भण्डारः अपि अधिकं न्यूनः अभवत् ।

१२ सितम्बर् दिनाङ्के गुजिङ्ग् गोङ्गजिउ, क्वेइचो मौटाई, शान्क्सी फेन्जिउ इत्यादिषु मद्यस्य भण्डारेषु ३% अधिकं न्यूनता अभवत्, लुझोउ लाओजिआओ, जिन्शियुआन्, शुइजिंगफाङ्ग इत्यादीनां मद्यस्य भण्डारेषु २% अधिकं न्यूनता अभवत् ज्ञातव्यं यत् यथा यथा अद्यतनकाले मद्यस्य भण्डारस्य शेयरमूल्यानि निरन्तरं पतन्ति तथा तथा गुजिंग् गोङ्गजिउ, क्वेइचो मौटाई, शान्क्सी फेन्जिउ, लुझौ लाओजिओ इत्यादीनां बहवः मद्यस्य स्टॉक् नूतनानि निम्नतमं स्तरं प्राप्तवन्तः।

kweichow moutai शेयर मूल्य चार्ट

shanxi fenjiu शेयर मूल्य चार्ट

गुजिंग गोंगजिउ शेयर मूल्य चार्ट

यान्घे शेयर मूल्य चार्ट

सूचीकृतानां मद्यकम्पनीनां स्टॉकमूल्यानि निरन्तरं पतन्ति, यत् द्विगुणमहोत्सवस्य समये आशावादीविक्रयेण सह आंशिकरूपेण सम्बद्धम् अस्ति, परन्तु मुख्यतया अपर्याप्तप्रत्याशायाः कारणात् अस्ति चीन मर्चेंट्स् सिक्योरिटीज इत्यस्य शोधस्य तथा च चैनल् प्रतिक्रियायाः अनुसारं उद्योगः पूंजीबाजारः च सामान्यतया मध्यशरदमहोत्सवस्य अपेक्षाणां विषये निराशावादीः सन्ति। अस्मिन् वर्षे आपूर्तिपक्षे भेदः अभवत्, उच्चस्तरीयाः उपउच्चस्तरीयाः च निवेशाः गतवर्षस्य अपेक्षया अधिकं सावधानाः अभवन् ।

सेण्टालाइन् फण्ड् इत्यस्य निदेशकः कार्यकारी भागीदारश्च जिन् युफेङ्ग् इत्यनेन सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे सूचितं यत् वर्तमानस्थितेः आधारेण मद्यउद्योगस्य डिस्टॉकिंग् अद्यापि न समाप्तम्, टर्मिनल् विक्रयः अद्यापि मन्दः अस्ति, मद्यस्य सेवनं च सज्जम् अस्ति -to-drink परिदृश्यानां क्षयः निरन्तरं भवति। अस्मिन् वर्षे मध्यशरदमहोत्सवे, राष्ट्रियदिवसस्य "द्विगुणमहोत्सवेषु" मद्यस्य सेवनस्य विषये सः भविष्यवाणीं करोति यत् अद्यापि "निम्नशिखरऋतुस्य" लक्षणं दर्शयितुं शक्नोति इति

चीनस्य वाइन-उद्योगस्य स्वतन्त्रः टिप्पणीकारः जिओ झुकिङ्गः अपि भविष्यवाणीं करोति यत् मध्य-शरद-महोत्सवस्य समये उच्चस्तरीय-मद्यस्य फेन-रहितं भविष्यति, तथा च 200 युआन्-मूल्येन जन-बाजार-मद्यस्य ब्राण्ड्-सामाजिक-मुख-गुणानां समर्थनस्य आवश्यकता भविष्यति तथा च सामाजिकसंज्ञानस्य आधारेण मनोवैज्ञानिकमूल्यापेक्षाः प्रथमपङ्क्तिप्रसिद्धानां वाइनचैनलानां क्षयेन सह डुबन्तस्य आयामस्य प्रभावस्य कारणात् क्षेत्रीयमद्यकम्पनीनां जीवनस्थानं अधिकं संकुचितं भविष्यति। मध्यशरदमहोत्सवस्य समये उपभोगं जब्धयितुं प्रमुखाः वाइनरीः चैनलप्रचारनीतयः प्रवर्तन्ते प्रमुखाः वाइनरीषु चैनलप्रचारनीतयः वर्धिताः सन्ति, येन प्रचारप्रभावस्य प्रतिपूर्तिः भवितुम् अर्हति मध्यशरदमहोत्सवः।

विशेषतः, मद्य-उद्योगस्य वर्तमान-संरचनात्मक-भेदः तुल्यकालिकरूपेण स्पष्टः अस्ति, अर्थात् उच्च-स्तरीय-मद्यस्य समग्रं प्रदर्शनं अपेक्षायाः अनुरूपं भवति, उप-उच्च-अन्त-माङ्गस्य उपरि दबावः अधिकं स्पष्टः अस्ति, तथा च व्यय-प्रभावी उपभोगः क्षेत्रीयमद्यस्य उन्नतिः अभवत् । चाइना मर्चेंट्स् सिक्योरिटीज इत्यस्य मतं यत् उच्चस्तरीयमद्यपदार्थेषु मौताई, वुलियान्ग्ये च अद्यापि स्वस्वमूल्यपरिधिषु प्रबलमागधां दर्शयन्ति यद्यपि उद्योगे समग्रमागधा दुर्बलं वर्तते तथापि तेषां ब्राण्ड्-स्थित्या भागस्य अधिका एकाग्रता अभवत् उप-उच्चस्तरीय-उत्पादानाम् दृष्ट्या भोज-सङ्ख्यायाः न्यूनतायाः, निगम-बजटस्य संकोचनस्य च कारणेन उप-उच्च-स्तरीय-उत्पादानाम् मूल्यं मन्दं जातम्, माङ्गल्याः दबावः च अधिकं स्पष्टः अभवत्

उच्चव्ययप्रदर्शनस्य अनुसरणं उपभोगे नूतना प्रवृत्तिः अभवत्

अन्तिमेषु वर्षेषु विपण्य-उपभोग-प्रकारेषु परिवर्तनेन सह उच्च-व्यय-प्रदर्शनस्य अनुसरणं नूतन-उपभोग-प्रवृत्तिः अभवत् । अस्य परिवर्तनस्य अनुरूपं मद्यविपण्ये उपभोक्तारः अधिकाधिकं व्यय-प्रभावशीलतां गुणवत्ता-मूल्य-अनुपातं च अनुसरणं कुर्वन्ति ।

चीनमद्यउद्योगसङ्घेन प्रकाशितस्य "२०२४ चीनमद्यबाजारस्य मध्यावधिसंशोधनप्रतिवेदनस्य" अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मद्यबाजारव्यापारिणः विक्रेतारश्च निवेदितवन्तः यत् विपण्यां सर्वोत्तमविक्रयणं कृत्वा शीर्षत्रयमूल्यपट्टिकाः ३०० सन्ति युआन-५०० युआन्, १०० युआन्- ३०० युआन्, १०० युआन् तथा ततः अधः ८०० युआन्-१५०० युआन्, ५०० युआन्-५०० युआन् च शीर्षत्रयम् अस्ति;

केचन मद्यकम्पनयः मद्यस्य मूल्यं डुबन्तः अवलोकितवन्तः, ते च सक्रियरूपेण विभिन्नश्रेणीयाः उत्पादानाम् विकासं कुर्वन्ति, विपण्यं अपि सकारात्मकं प्रतिक्रियां दत्तवान् २०२३ तमस्य वर्षस्य एप्रिलमासे मौटाई इत्यनेन प्रथमं १०० युआन्-सॉस्-वाइनम् "तैयुआन्" इति प्रक्षेपणं कृतम्, यस्य मूल्यं १५६ युआन्/बोतलम् आसीत्, तस्मिन् वर्षे तस्य विक्रयः १ अर्बं अतिक्रान्तवान् । जून २०२३ तमे वर्षे गुइझोउ ज़िजिउ इत्यनेन १०० युआन् मूल्येन नूतनं उत्पादं युआन्क्सिजिउ इति प्रक्षेपणं कृतम् अस्ति ।

चीन-मद्य-उद्योग-सङ्घस्य अध्यक्षः सोङ्ग-शुयुः अवदत् यत् विविध-परिवर्तनानां सन्दर्भे उपभोक्तृ-विपण्ये मद्यं मुख्य-चालक-शक्तेषु अन्यतमम् अस्ति, औद्योगिक-संरचनायाः च गहनाः परिवर्तनाः अभवन् यथा यथा मद्यस्य सेवनं "उपभोग-तर्कसंगतता + मूल्य-तर्कसंगतता" इति द्वय-तर्कसंगततायाः युगे प्रविशति तथा तथा सेवन-अवधारणाः उपभोग-व्यवहाराः च परिवर्तन्ते, उपभोक्तारः च तर्कसंगतरूपेण सेवनं कर्तुं प्रवृत्ताः भवन्ति

तस्य दृष्ट्या तर्कसंगत उपभोगः आर्थिकसंरचनायाः परिवर्तनेन जनसंख्यायाः पुनरावर्तनीयप्रभावेण च उत्पन्ना अनिवार्यघटना अस्ति तथा च उपभोक्तृणां वर्धमानस्य परिपक्वतायाः, उचितमूल्येषु उच्चगुणवत्तायुक्तानां उत्पादानाम् क्रयणस्य आशां कुर्वन्तः उपभोक्तृणां तर्कसंगतमनसः अपि अस्ति .

मद्यक्षेत्रे निवेशस्य वर्तमानः प्रबलः विरोधाभासः आपूर्तिमागधयोः पुनर्सन्तुलनं उद्योगवृद्धिप्रत्याशानां पुनर्निर्माणं च अस्ति गुओताई जुनानस्य शोधदृष्टिकोणः कथयति यत् बाजारः डिस्टॉकिंग् इत्यस्य विस्तारं प्रति अधिकं ध्यानं ददाति तथा च उच्चस्तरीयमद्यस्य थोकमूल्यानां नूतनसन्तुलनं कोर-एकल-उत्पादानाम् अनन्तरं गतिशील-विक्रय-प्रदर्शनं प्रतीयमान-वृद्धि-दरेण सह मेलनं करिष्यति, तथा च थोक-विक्रयणं मौटाई इत्यादीनां उच्चस्तरीयमद्यस्य मूल्यानि चरमसीजनस्य अनन्तरं नूतनस्तरं प्राप्नुयुः।

गुओताई जुनान् इत्यनेन उक्तं यत् कम्पनीनां व्यावसायिकरणनीतीनां दिशां चयनं कर्तुं विलम्बः नास्ति, मौताई इत्यादीनां अत्यल्पानां ब्राण्ड्-पदार्थानाम् अतिरिक्तं, येषां कम्पनीनां मूल्येन वा उत्पाद-संरचनेन वा कठोरतापूर्वकं बाध्यता न भवति, तेषां भविष्ये प्रतिस्पर्धात्मक-लाभाः भविष्यन्ति | to establish a share strategy suitable for them based on local conditions , उद्यमस्य सामरिकलचीलतायाः अवलोकनं आवश्यकम्।