समाचारं

पीडब्ल्यूसी अमेरिके १८०० कार्याणि कटयति, २००९ तमे वर्षे संकटात् परं प्रथमं आधिकारिकं छंटनी

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राइसवाटरहाउसकूपर्स् पञ्चदशवर्षेभ्यः प्रथमं बृहत्परिमाणं परिच्छेदं प्रारभते ।

11 तमे दिनाङ्के वालस्ट्रीट् जर्नल् इत्यस्य प्रतिवेदनानुसारं अन्तर्राष्ट्रीयप्रसिद्धा लेखासंस्था प्राइसवाटरहाउसकूपर्स् (pwc) इत्यनेन घोषितं यत् सा अमेरिकादेशे तस्य विदेशेषु च शाखासु कर्मचारिणः परिच्छेदं करिष्यति इति अपेक्षा अस्ति।

२००९ तमे वर्षे वित्तीयसंकटात् परं प्रथमवारं पीडब्ल्यूसी औपचारिकरूपेण परिच्छेदं कृतवान् । परिच्छेदाः मुख्यतया परामर्शदातृविभागेषु, उत्पादप्रौद्योगिकीविभागेषु केन्द्रीकृताः सन्ति, येषु प्रवेशस्तरीयकर्मचारिणः आरभ्य वरिष्ठकार्यकारीपर्यन्तं विविधाः पदाः सन्ति, यत्र व्यावसायिकसेवाः, लेखापरीक्षा, करः च सन्ति

प्रतिवेदने अन्तःस्थजनानाम् उद्धृत्य उक्तं यत्, परिच्छेदयोजनायाः प्रायः आर्धं भागं विदेशेषु भविष्यति, अस्मिन् वर्षे अक्टोबर् मासे च परिच्छेदितकर्मचारिणः औपचारिकसूचनाः प्राप्नुयुः, येन अमेरिकीविभागे कुलकर्मचारिणां संख्यायाः प्रायः २.५% भागः भवति

pwc अमेरिकीनेता paul griggs इत्यनेन छंटनीनां घोषणां कृत्वा आन्तरिकज्ञापनपत्रे उक्तं यत् -

"वयं केचन संसाधनकार्याणि करिष्यामः ये अस्माकं कार्यबलस्य तुल्यकालिकं अल्पभागं प्रभावितं करिष्यन्ति तथा च एषः निर्णयः करणं सुलभः नासीत्।"

“अन्ततः वयं भविष्याय कम्पनीं स्थापयामः, निवेशक्षमतां निर्मामः, अद्यतनस्य भविष्यस्य च विपण्यस्य अवसरानां पूर्वानुमानं प्रतिक्रियां च ददामः।”.

समाचारानुसारं व्याजदराणां वर्धमानस्य, अर्थव्यवस्थायाः मन्दतायाः च कारणेन केषाञ्चन परामर्शदातृव्यापाराणां माङ्गल्याः न्यूनतायाः पृष्ठभूमितः कर्मचारिणां परिच्छेदनस्य निर्णयः कृतः

ग्रिग्स् इत्यनेन उक्तं यत् पीडब्ल्यूसी स्वस्य उत्पादस्य प्रौद्योगिकीदलानां च पुनर्गठनं कर्तुं योजनां करोति यत् तान् विभिन्नव्यापारपङ्क्तौ अधिकं समाहितं कर्तुं व्यावसायिकसेवानां प्रक्रियां सुव्यवस्थितं कर्तुं च शक्नोति।

pwc u.s.-संस्थायाः मुख्यसञ्चालनपदाधिकारी टिम ग्रेडी अपि वालस्ट्रीट् जर्नल् इत्यस्मै अवदत् यत् -

"प्रतिस्पर्धां स्थातुं भविष्याय अस्माकं व्यवसायं स्थापयितुं च वयं स्वकम्पनीं परिवर्तयिष्यामः तथा च अस्माकं रणनीत्याः उत्तमसमर्थनार्थं अस्माकं कार्यबलस्य संरेखणं करिष्यामः, यत्र अस्माकं सर्वाधिकआवश्यकक्षेत्रेषु समीचीनप्रतिभां कौशलं च आकर्षयितुं स्थानान्तरयितुं च समाविष्टम्।”.

ज्ञातव्यं यत् pwc इत्यनेन २०१७ तमे वर्षे संरचनात्मकसमायोजनस्य एकं दौरं कृतम् ।तस्मिन् समये परिच्छेदः नासीत्, परन्तु कर्मचारिणां कृते नूतनाः कार्यविकल्पाः प्रदत्ताः आसन्

तस्य तीक्ष्णविपरीतरूपेण विगतवर्षद्वये अन्ये त्रयः प्रमुखाः लेखासंस्थाः - अर्नस्ट् एण्ड् यङ्ग्, केपीएमजी, डेलोइट् च - अमेरिकीविपण्ये सहस्राणि कर्मचारिणः परित्यक्ताः

विषये परिचिताः जनाः अवदन् यत् पीडब्ल्यूसी कतिपयानां उत्पादानाम् उत्पादनं स्थगयितुं वा, अन्येषां निवेशनिर्णयानां च मूल्याङ्कनं निरन्तरं करिष्यति।