समाचारं

मया सवारीं कृत्वा ७ दिवसान् यावत् क्रमशः २१ अव्याख्याताः कटौतीः प्राप्ताः, नमस्कारप्रतिसादः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तदिनानि यावत् क्रमशः प्रातःकाले हेलो एपीपी पासवर्ड-रहित-देयताद्वारा कुलम् ३,००० युआन्-अधिकं २१ भुगतानं कटितवान् हारो इत्यनेन प्रतिवदति यत् तया सत्यापितं ज्ञातं च यत् यात्रिकाः "कारस्वामिने" आदेशलेखसङ्ख्यां, मोबाईलफोनस्य अबाध्यकारीसत्यापनसङ्केतं च प्रदत्तवन्तः, यस्य परिणामेण खातं हैक् कृतम्, आदेशस्य कटौती च हारो इत्यनेन सार्वजनिकसुरक्षासंस्थायाः सूचना दत्ता .

११ सितम्बर् दिनाङ्के शङ्घाईतः झाङ्ग मिन् (छद्मनाम) द पेपरस्य सार्वजनिकपरस्परक्रियाशीलमञ्चे “servicepai” (https://tousu.thepaper.cn) इत्यस्मै ज्ञापितवान् यत् अस्मिन् वर्षे अगस्तमासस्य २१ दिनाङ्के सः आकस्मिकतया तत् आविष्कृतवान् अगस्तमासस्य १५ दिनाङ्के अगस्तमासस्य २१ दिनाङ्कपर्यन्तं , hello app प्रतिदिनं प्रातःकाले केवलं कतिपयेषु निमेषेषु त्रीणि शुल्कानि जनयिष्यति, एते च त्रयः शुल्काः alipay इत्यस्य "गुप्तशब्द-रहित-भुगतानम्"-पद्धत्या कटौतिः भविष्यति

झाङ्ग मिन् स्वस्य अलिपे बिलस्य जाँचं कृत्वा ज्ञातवान् यत् अगस्तमासस्य १५ दिनाङ्कात् अगस्तमासस्य २१ दिनाङ्कपर्यन्तं सप्तदिनेषु तस्य कुलम् २१ शुल्कं कटितम्, यत् कुलम् ३,००० युआन्-अधिकं भवति

कटौती अभिलेखाः झाङ्ग मिन द्वारा प्रदत्ताः। अस्मिन् लेखे चित्राणि सर्वाणि साक्षात्कारिभिः प्रदत्तानि सन्ति

सः द पेपर-रिपोर्टर्-इत्यस्मै प्रेषितस्य कटौतीयाः स्क्रीनशॉट्-मध्ये ज्ञातं यत् १५ अगस्त-दिनाङ्के २३:५१ वादने १९५.२ युआन्-रूप्यकाणां कटौती अभवत्, तथा च प्रणाल्याः "स्वचालितं कटौती सफलम्" इति दर्शितम् । १८ अगस्तदिनाङ्के "बिलविवरणेन" ज्ञातं यत् स्वचालितकटौतीविधिः "हेलो ट्रैवल पासवर्ड-फ्री पेमेण्ट्" इति, भुक्तिधारकः च "शंघाई हेलो पुहुई टेक्नोलॉजी कम्पनी लिमिटेड्" इति

सः प्रेषितानां बहुविधकटौतानां स्क्रीनशॉट् उपर्युक्तानां स्क्रीनशॉट्-सदृशाः सन्ति तथापि केचन कटौतीः १४९.२ युआन्-रूप्यकाणि आसन्, केचन च कटौतीः सर्वे १०० युआन्-अधिकाः आसन् was it’s १९९.३ युआन् ।

१८ अगस्त दिनाङ्के झाङ्ग मिन् इत्यस्य कटौती अभिलेखस्य विवरणम्

झाङ्ग मिन् इत्यनेन उक्तं यत् सः एतानि आदेशानि न दत्तवान्। अकारणं धनं कटितम् इति ज्ञात्वा सः कटौतीं समाप्तुं पूर्वं शीघ्रमेव अलिपे इत्यस्य बैंककार्डस्य च अलिङ्क् कृतवान् ।

तस्य स्मरणानुसारं एकदा सः अगस्तमासस्य १५ दिनाङ्के हेलो एपीपी इत्यत्र राइड-हेलिंग्-आदेशं दत्तवान्, ततः एकः "कारस्वामिना" तस्य सम्पर्कं कृत्वा सत्यापनसङ्केतं दातुं पृष्टवान् झाङ्ग मिन् सत्यापनसङ्केतं प्रेषितस्य अनन्तरं "कारस्वामिना" आदेशः न स्वीकृतः । ततः अन्ये "कारस्वामिनः" आदेशं गृहीत्वा सवारी-हेलिंग्-आदेशं सम्पन्नवन्तः ।

झाङ्ग मिन् इत्यनेन उक्तं यत् सामाजिकमञ्चे स्वस्य अनुभवं प्रकाशितवान् ततः परं बहवः नेटिजनाः तस्य समीपम् आगत्य अवदन् यत् तेषां कृते हेलो एपीपी इत्यत्र अपि अव्याख्यातकटौतीः अभवन्।

१२ सितम्बर् दिनाङ्के प्रातःकाले लौडी, हुनान् इत्यस्मात् ली हाओ (छद्मनाम) इत्यनेन अपि पत्रकारैः उक्तं यत् तस्य अनुभवः झाङ्ग मिन् इत्यस्य सदृशः अस्ति सः २० अगस्त दिनाङ्के हेलो एपीपी इत्यत्र राइड-हेलिंग् आदेशं आरब्धवान्, ततः कश्चन सः एव इति दावान् अकरोत् a "car owner" "सः व्यक्तिः तस्मै सत्यापनसङ्केतम् इत्यादीन् याचितवान्, परन्तु "कारस्वामिना" आदेशः न स्वीकृतः । २०, २१ अगस्तमासेषु प्रातःकाले तस्य धनं नववारं कटितम्, यस्य परिणामेण १,००० युआन्-अधिकं हानिः अभवत् । अगस्तमासस्य २१ दिनाङ्के गुप्तशब्दरहितं भुक्तिं निष्क्रियं कृत्वा तस्य कटौती न कृता ।

एकदा झाङ्ग मिन् हेलो इत्यस्य ग्राहकसेवाकर्मचारिणां समीपं गत्वा पृष्टवान् यत् २१ शुल्काः अव्याख्यातरूपेण किमर्थं कटिताः, परन्तु तस्य प्रभावी उत्तरं न प्राप्तम्। सः आशास्ति यत् हाओ हाओ पूर्वं निरुद्धं धनं प्रत्यागन्तुं शक्नोति। तदतिरिक्तं हेलो-व्यवस्थायां सुरक्षा-दुर्बलताः सन्ति इति सः मन्यते स्म, परः पक्षः युक्तियुक्तं व्याख्यानं दातुं शक्नोति इति आशां करोति स्म ।

१२ सितम्बर् दिनाङ्के प्रातःकाले हेलो इत्यस्य प्रासंगिककर्मचारिणः प्रतिक्रियाम् अददुः यत् अस्य विषयस्य विषये ज्ञात्वा कम्पनी सत्यापनम् आरब्धवती अस्ति। प्रारम्भिकसत्यापनानन्तरं यात्रिकाः "कारस्वामिने" आदेशलेखसङ्ख्यां, मोबाईलफोनस्य अबाध्यकारीसत्यापनसङ्केतं च प्रदत्तवन्तः, यस्य परिणामेण खातं चोरितं, आदेशः च कटौती अभवत् "नमस्ते अद्यापि अधिकं सत्यापनं कुर्वन् अस्ति तथा च सार्वजनिकसुरक्षासंस्थायाः सूचनां दत्तवान् . यदि खलु अस्ति यदि यात्रिकस्य सम्पत्तिः क्षतिग्रस्ता अस्ति तर्हि हेलो तस्य पुनः प्राप्तौ सहायतां करिष्यति।”