समाचारं

१७ वर्षीयः बालिका "हासवायुः" निःश्वासयितुं एकलक्षं युआन् अधिकं व्ययति, तस्याः वाक् विखण्डितं भवति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ वर्षीयः झेङ्ग जिआओजियाओ (छद्मनाम) मातुः दृष्टौ अतीव उत्कृष्टः बालकः अस्ति । यावत् पुलिसाः तस्याः द्वारे न आगतवन्तः तावत् सा स्वपुत्र्याः "हसस्य गैसस्य" क्रयणस्य विषये किमपि न जानाति स्म ।

चित्रस्रोतः : सीसीटीवी सोसायटी एण्ड लॉ

झेङ्ग जिआओजियाओ इत्यस्य विवरणानुसारं तस्याः प्रथमः "हसस्य गैसस्य" संपर्कः कनिष्ठ उच्चविद्यालये आसीत्, यदा सा अनेकेषां सहपाठिभिः सह धूम्रपानं कृतवती ।

पुलिस-अनुसन्धानस्य अनुसारं झेङ्ग-जिआओजियाओ सर्वाधिकं "हस-गैस" क्रीतवान् व्यक्तिः नासीत्, परन्तु तस्याः सञ्चित-उपभोगः एकलक्ष-युआन्-अधिकः आसीत् हास्यवायुव्यसनं कृत्वा धूमपानं निरन्तरं कर्तुं बहु आर्थिकसहायतायाः आवश्यकता आसीत् । माता तावत्पर्यन्तं न जानाति स्म यत् तस्याः पुत्री इष्टं धनं कुत्र व्ययितम् इति यावत् तस्याः पुत्री पुलिसैः आहूता नासीत्।

पुलिस-आह्वानस्य समये झेङ्ग-जिआओजियाओ इत्यस्याः स्थितिः अतीव दुर्गता आसीत्, सा व्यत्ययेन वदति स्म, तस्याः स्मृतौ च प्रायः रिक्तस्थानानि आसन् ।

चित्रस्रोतः : सीसीटीवी सोसायटी एण्ड लॉ

स्वस्य शारीरिकस्थितेः विषये वदन् झेङ्ग् जियाओजियाओ इत्यनेन उक्तं यत् सा हास्यवायुः निःश्वासयित्वा वक्षःस्थलस्य हृदयस्य च वेदनाम् अपि प्राप्नोति स्म । एकदा तस्याः एकः मित्रः आसीत् यः अर्धवर्षे २० लक्षं युआन् अधिकं हास्यवायुः निःश्वासितवान् अधुना सः अचेतनतया लारं पातयति, तस्य पादौ उपयोक्तुं कष्टं प्राप्नोति।

"गुब्बारे", "क्रीम-गैस-बम्बः", "मधुर-सुख-गैसः"... अन्तिमेषु वर्षेषु एते शब्दाः किशोर-युवानां मध्ये शान्ततया लोकप्रियाः अभवन्, अनेकेषां युवानां कृते "सुखस्य स्रोतः" अभवन् वस्तुतः एते शब्दाः सर्वे "हसन् वायुः" इति पश्यन्तु ।

"हासवायुः" इत्यस्य वैज्ञानिकं नाम नाइट्रस-आक्साइड् अस्ति, यस्य उपयोगः सामान्यतया चिकित्सासंज्ञाहरणे, खाद्यप्रक्रियायां च भवति । ये जनाः तत् गृह्णन्ति ते संक्षिप्तं क्षणं विश्रामं सुखं च अनुभविष्यन्ति, अचेतनतया हसन्ति, मतिभ्रममपि अनुभविष्यन्ति ।

धूम्रपानकर्त्ता "वैक्यूम कप" इव आकारस्य स्प्रे-बन्दूकस्य उपयोगेन "हस-वायुः" बेलुन-मध्ये स्थापयति, ततः बेलुन-मुखं मुखं स्थापयति, अस्मिन् समये सः मलाई-युक्तं गन्धं जिघ्रति तदनन्तरं तस्य स्वरः "तीक्ष्णः" अभवत्, सः हसितुं इच्छति स्म ।

बहवः युवानः "हासवायुः" औषधं नास्ति, व्यसनं च न भवति इति चिन्तयन्ति तेषां विषादस्य निवारणाय "हासवायुः" इति श्वासप्रश्वासयोः सुखं प्राप्तुं रोचते। परन्तु "हासवायुः" इति निःश्वासेन भवतः क्लेशात् वास्तवतः मुक्तिः न भविष्यति, केवलं भवतः पदे पदे अगाधं प्रति नेष्यति।

यतो हि "हासवायुः" मानवशरीरे अतीव शीघ्रं प्रसरति, यदा मानवशरीरे "हासवायुः" इत्यस्य उच्चसान्द्रतां निःश्वसति तदा हाइपोक्सिकोमातः आरभ्य श्वासप्रश्वासयोः मृत्युपर्यन्तं हाइपोक्सीमिया सहजतया भवितुम् अर्हति

यदि "हस्यवायुः" इति दीर्घकालं यावत् दुरुपयोगः भवति तर्हि तंत्रिकातन्त्रस्य रक्ततन्त्रस्य च क्षतिः भविष्यति, अङ्गयोः सुन्नतायाः, दुर्बलतायाः च लक्षणं भवति, येन बहुधा पतनं भवति, अन्ते च लकवाग्रस्तता भवति, येन डीएनए-संश्लेषणं प्रभावितं भवति, येन विनाशकारी रक्ताल्पता भवति स्मृतिक्षतिः संज्ञानात्मकक्षमता च न्यूनीभवति इति लक्षणैः श्रवणमतिभ्रमः, व्यामोहः, भ्रमः इत्यादयः अपि भवन्ति

एकदा सीसीटीवी न्यूज लाइव रूम इत्यत्र प्रसारितायाः प्रयोगप्रक्रियायाः ज्ञातं यत् १० मिलिलीटरस्य हसनीयवायुस्य एकं शीशकं प्रयोगशालायाः मूषकं २ निमेषेषु ३० सेकेण्ड्षु च मारयितुं शक्नोति।

अनेकाः "हस्यगैस" व्यसनिनः प्रथमं केवलं मज्जन्ति स्यात्, परन्तु आकस्मिकतया "हस्यगैस" दुरुपयोगस्य शिकाराः भवन्ति, अन्ततः तेषां शारीरिकं मानसिकं च स्वास्थ्यं क्षतिं कुर्वन्ति, अपि च तेषां जीवनं नाशयन्ति जिज्ञासायाः कारणात् एतत् न प्रयतध्वम्!