समाचारं

किं ट्राम "चार्जिंग हत्यारा" इत्यस्य सम्मुखीभवति स्म? केचन कारकम्पनयः प्रतिघण्टां ३८४ युआन् यावत् शुल्कं गृह्णन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

ब्लू व्हेल न्यूज, सितम्बर् ११ (रिपोर्टरः ली ज़ुओलिंग्) अधुना नूतनानां ऊर्जावाहनानां शुल्कं ग्रहीतुं उच्चं "अतिसमयस्य कब्जाशुल्कं" गृह्यते, येन उष्णचर्चा आरब्धा अस्ति।

कथ्यते यत् केचन उपभोक्तारः अवदन् यत् चार्जिंग-स्थानके शुल्कं स्वीकृत्य तेभ्यः प्रतिनिमेषं एकस्य युआन्-मानकेन "अन्तरिक्ष-कब्ज-शुल्कं" गृहीतम् यतः ते स्वबन्दूकान् न आकृष्य समय-समाप्तेः अनन्तरं गच्छन्ति वा इति शुल्कम् अतीव महत् आसीत् तथा च संचालकस्य शुल्कग्रहणमानकं प्रासंगिकविनियमानाम् अनुपालनम् इत्यादि आसीत् वा।

ब्लू व्हेल न्यूज इत्यनेन अन्वेषणात् ज्ञातं यत् सम्प्रति भिन्नाः चार्जिंग स्टेशनाः भिन्नानि "अतिसमयस्य कब्जाशुल्कं" गृह्णन्ति, तथा च केचन स्टेशनाः तान् न गृह्णन्ति तस्मिन् एव काले विभिन्नाः चार्जिंगकारकम्पनयः तृतीयपक्षस्य ढेरकम्पनयः च भिन्नानि मानकानि गृह्णन्ति, येषु केचन are 1 yuan/ minutes, केचन कारकम्पनयः प्रतिनिमेषं 6.4 युआन् यावत् शुल्कं गृह्णन्ति, अन्येषु शब्देषु, प्रतिघण्टां 384 युआन् यावत् अधिकं शुल्कं गृह्णन्ति।

अतः, किं चार्जिंग स्टेशनानाम् कृते "अतिसमयस्य अधिवासशुल्कं" ग्रहीतुं युक्तम्? किमर्थम् एतादृशं शुल्कं भवति ? कारस्वामिनः किं चिन्तयन्ति ?

ब्राण्ड्-मध्ये चार्जिंग्-मानकाः भिन्नाः भवन्ति

कथ्यते यत् अधिकांशेषु चार्जिंग-स्थानकेषु वर्तमानकाले शुल्कं ग्रहणशुल्कं, सेवाशुल्कं, पार्किङ्गशुल्कं च (केषुचित् स्थलेषु पार्किङ्गं निःशुल्कं भवति) अन्तर्भवति, परन्तु केचन चार्जिंग-स्थानकानि पूर्वोक्तशुल्कस्य उपरि "अतिसमय-अधिवासशुल्कं" अपि गृह्णन्ति

११ सेप्टेम्बर् दिनाङ्के बहवः कारस्वामिनः ब्लू व्हेल न्यूज् इत्यस्मै निवेदितवन्तः यत् तेभ्यः स्टेशनभ्यः शुल्कं स्वीकृत्य "अतिसमयस्य कब्जाशुल्कं" गृहीतम्, परन्तु प्रथमस्य न्यूनीकरणस्य वा अपीलस्य वा कारणात् अन्ते धनं न कटितम्

जिक्रिप्टन-कारस्य स्वामी झाओ शुआइ (छद्मनाम) ब्लू व्हेल न्यूज इत्यस्मै अवदत् यत् हाङ्गझौ-नगरस्य सुपरचार्जिंग-स्थानके चार्जं कृत्वा तस्य शुल्कं १ युआन्/निमेषं गृहीतम् यतः सः ३९ मिनिट् अतिरिक्तसमयं यावत् (३० निमेषेषु निःशुल्कं) स्थानं कब्जितवान् ९ युआन्, परन्तु सः "२ घण्टापर्यन्तं निःशुल्कं चार्जिंग्, पार्किङ्गं च" इति आधारेण अपीलं कृतवान्, अन्ततः धनवापसी सफला अभवत् ।

अन्यः ग्वाङ्गझौ-कारस्य स्वामिः वाङ्ग मिङ्ग् (छद्मनाम) अपि अवदत् यत् यदा सः तृतीयपक्षस्य चार्जिंग-स्थानके (xingxing charging) चार्जं कृतवान् तदा सः प्रेरितवान् यत् कारः "३० निमेषान् यावत् कब्जाकृतः अस्ति तथापि १४.५ युआन् शुल्कं गृह्णीयात्" इति यतः अतिरिक्तसमयव्यापारः प्रथमवारं भवति, एतत् शुल्कं माफं भवति।

ब्लू व्हेल न्यूज इत्यनेन ज्ञातं यत् "अतिरिक्तसमयस्य अधिग्रहणशुल्कस्य" दृष्ट्या विभिन्नानां कारकम्पनीनां तृतीयपक्षस्य ढेरकम्पनीनां च भिन्नाः मानकाः सन्ति, विभिन्नेषु स्थलेषु अतिरिक्तसमयस्य कब्जाशुल्काः अपि भिन्नाः सन्ति, तथा च दत्तः कटौतीरहितः बफरसमयः अपि भिन्नः भवति .

एनआईओ एपीपी इत्यस्य अनुसारं केषुचित् स्थलेषु ये "अतिसमयस्य कब्जाशुल्कं" गृह्णन्ति, यदि समयसमाप्तिः १५ मिनिट् अधिकं भवति तर्हि चार्जिंग् मानकं ०.५ युआन्/निमेषं भवति, यस्य टोपी ५० युआन् भवति telaidian (तृतीय-पक्षीय-चार्जिंग-ढेर-सञ्चालकः) app-इत्यत्र यदि साइट्-स्थले अतिरिक्तसमय-कब्ज-शुल्कं ग्रहीतुं आवश्यकं भवति तर्हि मानकं 1 युआन्/मिनिट् (प्रथम-15-निमेषाः निःशुल्काः सन्ति) भवति

सम्प्रति टेस्ला कारकम्पनीषु सर्वाधिकं “अतिसमयस्य अधिवासशुल्कं” गृह्णाति । टेस्ला-संस्थायाः आधिकारिकजालस्थलस्य अनुसारं चीनीय-मुख्यभूमि-विपण्ये "अतिसमय-अधिग्रहण-शुल्कम्" इति मानकद्वयं निर्धारितम् अस्ति, सामान्यतया प्रतिनिमेषं ३.२ युआन् यदि अतिचार्जिंग-स्थानके निःशुल्क-पार्किङ्ग-स्थानानि नास्ति तर्हि प्रतिनिमेषं अधिकतमं शुल्कं ६.४ युआन्, तथा च "overtime occupancy fee" "शुल्कं" निरन्तरं सञ्चितं भविष्यति तथा च उच्चसीमा नास्ति।

अस्य शुल्कस्य विषये ब्लू व्हेल न्यूज इत्यनेन टेस्ला ग्राहकसेवायाम् अपि फ़ोनः कृतः, यया उक्तं यत् एतत् शुल्कं यथासम्भवं शुल्कं परिहरितुं अनुशंसितम् अस्ति यदि शुल्कं चार्जं कृत्वा ५ निमेषेषु अन्तः चालितं भवति तर्हि कोऽपि शुल्कः न भविष्यति आरोपितः भवतु। तस्मिन् एव काले अतिरिक्तसमयस्य कब्जाशुल्कं तदा एव भवति यदा अतिचार्जिंगस्थानके उपलब्धाः पार्किङ्गस्थानानि ५०% तः न्यूनानि वा समानानि वा भवन्ति

"उदाहरणार्थं यदि स्थले १० ढेराः सन्ति तथा च अधिवासस्य दरः केवलं ४ ढेरः वा न्यूनः वा भवति तर्हि अतिरिक्तसमयस्य कब्जाशुल्कं न भविष्यति। परन्तु यदि भवान् स्थले एव स्वकारं पार्कं करोति तर्हि तस्य कब्जादरः क certain period of time.this kind of अस्मिन् सन्दर्भे कारस्य स्वामी तत् द्रष्टुं न शक्नोति, परन्तु तत् वस्तुतः समयसीमाम् अतिक्रान्तवान् अस्ति अस्मिन् सन्दर्भे शुल्कं अपि गृहीतं भविष्यति, अतः कारस्य स्थानान्तरणं अनुशंसितम् शुल्कं स्वीकृत्य यथाशीघ्रं” इति ग्राहकसेवास्रोतः अवदत्।

वकिलाः अनुशंसन्ति यत् भवन्तः स्मरणस्य दायित्वं निर्वहन्तु

अतिरिक्तसमयस्य अधिवासशुल्कस्य ग्रहणस्य कारणानां विषये प्रत्येकं कम्पनी लाभं न प्राप्तुं अवदत्।

टेस्ला-संस्थायाः आधिकारिकजालस्थले व्याख्यायते यत्, चार्जिंग्-स्थानकं प्राप्य कार-स्वामिनः कथं अनुभवन्ति इति अवगच्छति, केवलं पार्किङ्ग-स्थानानि पूर्ण-चार्ज-युक्तैः वाहनैः आकृष्टानि इति ज्ञातुं सर्वेषां कारस्वामिनः उत्तमः अनुभवं प्राप्तुं अतिरिक्तसमयस्य अधिवासशुल्कं गृहीत्वा चार्जिंगस्थानकानां उपयोगस्य दरं वर्धयितुं निर्णयः कृतः "अस्माकं अस्य उपायस्य प्रवर्तनस्य उद्देश्यं ग्राहकसन्तुष्टिः वर्धयितुं वर्तते, न तु लाभं प्राप्तुं इति बोधयितुं आवश्यकम्।"

यदा ब्लू व्हेल न्यूज् इत्यनेन वेइलै पावर-अप एपीपी इत्यस्य विषये परामर्शः कृतः तदा तस्य ऑनलाइन ग्राहकसेवा अपि अवदत् यत् उद्देश्यं अधिकाधिकविद्युत्वाहनप्रयोक्तृभ्यः सुचारुतया चार्जं कर्तुं, चार्जिंग् अनुभवे सुधारं कर्तुं, चार्जिंग्-ढेरस्य क्रमबद्धं संचालनं सुनिश्चितं कर्तुं च, ऋणं न ग्रहीतुं च अस्ति अन्येभ्यः धनम् ।

उपभोक्तृणां अस्य शुल्कस्य ग्रहणस्य विषये मिश्रितवृत्तिः अस्ति । एकस्य ऑनलाइन-शिकायत-मञ्चस्य अनुसारं ४०० तः अधिकाः सम्बद्धाः शिकायतां सन्ति । परन्तु केचन कारस्वामिनः अवगमनं प्रकटितवन्तः, पार्किङ्गस्थानानां चार्जिंग्-स्थानानां व्याप्तेः परिहारं कर्तुं शक्नुवन्ति इति च अवदन् ।

"मम विचारेण अतीव युक्तियुक्तम्। मम भयम् अस्ति यत् बहवः जनाः पार्किङ्गस्थानानि कब्जिष्यन्ति। मूलतः चार्जिंग् पार्किङ्गस्थानानि अल्पानि सन्ति।" अन्ये नूतन ऊर्जावाहनानां स्वामिनः मन्यन्ते यत् चार्जिंगस्थानानि व्याप्य गैसवाहनानि अपि संग्रहीतुं सर्वोत्तमम् इति ।

वाङ्ग मिङ्ग् इत्यनेन ब्लू व्हेल न्यूज् इत्यस्मै उक्तं यत्, "शुल्काः अतीव उचिताः सन्ति, परन्तु ते अत्यधिकं न निर्धारितव्याः। अन्तरिक्ष-अधिग्रहणशुल्कं स्मारकरूपेण निवारणरूपेण च कार्यं कर्तव्यं, न तु धनं प्राप्तुं। मूल्यं पदे पदे निर्धारयितुं सर्वोत्तमम् .

ब्लू व्हेल न्यूज इत्यनेन सह साक्षात्कारे गुआङ्गडोङ्ग लीगल शेङ्गबाङ्ग लॉ फर्म इत्यस्य वरिष्ठः भागीदारः वकीलः ली ज़िलोङ्ग इत्यस्य मतं यत् कम्पनीद्वारा गृहीतं अतिरिक्तसमयशुल्कं पक्षद्वयस्य मध्ये निःशुल्कवार्तालापस्य व्याप्तेः अन्तः अस्ति तथा च अनिवार्यप्रावधानानाम् उल्लङ्घनं न करोति विधिः वैधानिकं किन्तु युक्तियुक्तं न भवति। ली ज़िलोङ्गः सुझावम् अयच्छत् यत् चार्जिंग-ढेर-सञ्चालन-कम्पनीभिः सम्पूर्ण-प्रणालीं स्थापयित्वा स्वस्य स्मरण-दायित्वं पूरयितव्यम्, ते उपभोक्तृभ्यः चार्ज-करणात् पूर्वं ध्यानं दातुं उपभोक्तृ-पुष्टि-प्राप्त्यर्थं च स्मरणं कुर्वन्तु।