समाचारं

जर्मनी-सर्वकारः - स्पेनदेशस्य प्रधानमन्त्री चीनीयविद्युत्वाहनेषु शुल्कस्य आरोपणस्य विरोधं करोति, वयं च सहमताः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] यथा अपेक्षितं, जर्मनी-सर्वकारः स्पेन-देशेन सह यूरोपीयसङ्घं चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं योजनां परित्यज्य आह्वानं कृतवान्

११ सितम्बर् दिनाङ्के स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीनदेशस्य चतुर्दिवसीययात्रायाः समापनम् अकरोत् यदा मीडियाद्वारा चीनदेशस्य उपरि यूरोपीयसङ्घस्य शुल्कस्य विषये पृष्टः तदा सः अवदत् यत् “मया स्पष्टतया वक्तव्यं यत् वयं सर्वे - न केवलं यूरोपीयसङ्घस्य सदस्यराज्यानि अपि” इति यूरोपीय-आयोगेन अस्य निर्णयस्य पुनर्विचारः आवश्यकः” इति ।

ब्लूमबर्ग्-संस्थायाः १२ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं जर्मनी-सङ्घीयसर्वकारस्य प्रवक्ता स्टीफन् हर्बेस्ट्रेट् स्पेनदेशस्य प्रधानमन्त्रिणः उपर्युक्तस्य वक्तव्यस्य स्वागतं कृत्वा प्रतिवदति स्म यत्, “एषा अस्माकं साधारणं कार्यदिशा अस्ति” इति

समाचारानुसारं यूरोपीयसङ्घस्य २७ सदस्यराज्येषु आगामिमासे अन्तिममतदानं भविष्यति यत् चीनीयविद्युत्वाहनेषु उच्चशुल्कं निरन्तरं प्रवर्तयितव्यं वा इति। यदि यूरोपीयसङ्घस्य ६५% जनसंख्यायाः प्रतिनिधित्वं कुर्वन्तः १५ सदस्यराज्याः तस्य विरुद्धं मतदानं कुर्वन्ति तर्हि...यूरोपीय आयोगएतत् उपायं अलमार्यां स्थापयितुं बाध्यः भविष्यति। यूरोपीय-आयोगस्य मतं भवेत् यत् स्पेन-जर्मनी-देशयोः प्रमुखसदस्यराज्ययोः विरोधः एजन्सी चीनदेशेन सह अस्मिन् विषये कथं वार्तालापं करोति इति प्रभावितं करिष्यति।

अतः पूर्वं चीनदेशस्य विद्युत्वाहनानां उपरि शुल्कं आरोपयितुं जर्मनीदेशस्य स्पष्टविरोधः आसीत्, प्रधानमन्त्रिणा श्कोल्ज् इत्यनेन अपि एतादृशी एव टिप्पणी कृता आसीत् । "वयं यूरोपे, उत्तर-अमेरिका-देशे, जापान-देशे, चीन-देशे, आफ्रिका-देशे, दक्षिण-अमेरिका-देशे, सर्वत्र अस्माकं कार-विक्रयं कर्तुम् इच्छामः। परन्तु तस्य अर्थः अस्ति यत् वयं अन्येभ्यः देशेभ्यः अपि कार-आयातं कर्तुं इच्छन्तः स्मः" इति सः गतवर्षे ब्लूमबर्ग्-सञ्चारमाध्यमेन अवदत्।

ब्लूमबर्ग् इत्यस्य मतं यत् सञ्चेज् इत्यस्य नवीनतमेन वचनेन “स्वयं भूराजनीतिकबाणक्षेत्रे धकेलितम्” “सञ्चेज् इत्यस्य कृते एषा दुर्लभा स्थितिः, यः प्रायः यूरोपीयसङ्घस्य मुख्यधारायां मतैः सह सङ्गतः अस्ति” इति तस्य टिप्पणी यूरोपीयदेशेषु यूरोपीयसङ्घस्य मुख्यालयेषु च केचन अधिकारिणः आश्चर्यचकिताः अभवन्, यतः पूर्वं यूरोपीयसङ्घेन सह सः दुर्लभतया एव संघर्षं कृतवान्, यूरोपीयआयोगस्य अध्यक्षेन वॉन् डेर् लेयेन् इत्यनेन सह तस्य उत्तमः कार्यसम्बन्धः इति कथ्यते

परन्तु सञ्चेज् इत्यस्य चीनयात्रायाः पूर्वं तस्य समीपस्थाः अधिकारिणः अवदन् यत् स्पेनदेशः सर्वदा यूरोपीयसङ्घस्य व्यापकस्थित्या सह सङ्गतः भविष्यति, परन्तु सञ्चेज् चीन-यूरोपयोः व्यापारयुद्धं परिहरितुं सेतुः भविष्यति इति आशां कृतवान्

समाचारानुसारं जर्मनी-स्पेन्-देशयोः कृते चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य योजना तेषां देशेषु नकारात्मकं प्रभावं जनयिष्यति।

फोक्सवैगन, 1999।बीएमडब्ल्यू२०२२ तमे वर्षे चीनदेशे ४६ लक्षं वाहनं विक्रीतवान् जर्मनी इत्यादीनां जर्मनीदेशस्य वाहननिर्मातृणां व्यापारविवादस्य सर्वाधिकं क्षतिः भविष्यति । यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः कारनिर्माता स्पेनदेशः स्वस्य विद्युत्वाहनउद्योगस्य विकासाय चीनदेशात् निवेशं आकर्षयितुं प्रयतते, यत् अस्मिन् सप्ताहे सञ्चेज् चीनदेशस्य भ्रमणस्य कारणस्य भागः अस्ति।

चीनदेशः यूरोपीयसङ्घस्य बहिः स्पेनदेशस्य बृहत्तमः व्यापारिकः भागीदारः अपि अस्ति, २०२३ तमे वर्षे द्वयोः देशयोः व्यापारस्य परिमाणं ४८.६ अब्ज अमेरिकीडॉलर् यावत् अभवत् । अस्मिन् वर्षे आरम्भात् चीनदेशेन यूरोपदेशात् आयातितानां ब्राण्डी, शूकरमांस, दुग्धजन्यपदार्थानाम् इत्यादीनां विषये डम्पिंगविरोधी अन्वेषणं क्रमशः घोषितम् अस्ति यतः यूरोपीयसङ्घस्य चीनदेशं प्रति शूकरमांसस्य बृहत्तमः निर्यातकः इति नाम्ना स्पेनदेशः पूर्वं “वार्तालापः” भविष्यति इति आशां प्रकटितवान् space” इति यूरोप-चीनयोः मध्ये “व्यापारयुद्धस्य” कारणात् it’s not good for anyone.”

जर्मनी-स्पेन्-देशौ एव यूरोपीयसङ्घस्य वृत्तेः विषये संशयितौ सदस्यराज्यौ न स्तः । अस्मिन् वर्षे मेमासे स्वीडिशप्रधानमन्त्री क्रिस्टर्सन् अपि चीनस्य व्यापारे कठोरं वृत्तिम् न स्वीकुर्वन्तु इति चेतवति स्म । सः अवदत् यत् यूरोपीयसङ्घः "वैश्विकव्यापारस्य नाशं न कर्तव्यः" तथा च "व्यापकं व्यापारयुद्धं परस्परं उत्पादानाम् नाकाबन्दी च जर्मनी, स्वीडेन् इत्यादीनां औद्योगिकदेशानां कृते निर्गमनमार्गः नास्ति" इति

तदतिरिक्तं ११ सेप्टेम्बर् दिनाङ्के चीनदेशस्य आधिकारिकयात्रायां स्थितः नॉर्वेदेशस्य प्रधानमन्त्री स्टेलरः अपि अवदत् यत् "नॉर्वेदेशः यूरोपीयसङ्घस्य सदस्यः नास्ति, अस्माकं च साधारणव्यापारनीतिः (यूरोपीयसङ्घेन सह) नास्ति) इति अतः नॉर्वेदेशः एकपक्षीयरूपेण (चीनविरुद्धं) विद्युत्वाहनानि) प्रतिबन्धं न प्रवर्तयिष्यति” इति ।

चीनस्य वाहन-उद्योगस्य तीव्र-उदयेन सह गतवर्षस्य अक्टोबर्-मासे यूरोपीय-आयोगेन चीनीय-विद्युत्-वाहनानां विरुद्धं "कार्यवाही" करिष्यामि इति घोषितं, प्रतिकार-अनुसन्धानं च आरब्धम् अस्मिन् वर्षे जुलैमासे यूरोपीयआयोगेन चीनीयविद्युत्वाहनेषु १७.४% तः ३७.६% पर्यन्तं अस्थायीप्रतिकारशुल्कं आरोपयितुं प्रारम्भिकनिर्णयस्य घोषणा कृता २० अगस्त दिनाङ्के यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानविरोधी अन्वेषणस्य अन्तिमपरिणामस्य मसौदां प्रकटितवान् तथा च प्रस्ताविते करदरे किञ्चित् समायोजनं कृतवान्, ३६.३% पर्यन्तं

ब्लूमबर्ग् इत्यनेन सूचितं यत् यूरोपीयसङ्घस्य सदस्यराज्येषु अक्टोबर्-मासस्य अन्ते पूर्वं शुल्कं निरन्तरं प्रवर्तनीयं वा इति मतदानं कर्तव्यम् इति । यदि सदस्यराज्यानां बहुमतं उपायान् अवरुद्धुं असफलं भवति तर्हि यूरोपीयआयोगः ३० अक्टोबर् यावत् पञ्चवर्षीयशुल्कस्य अन्तिमनियमान् प्रकाशयिष्यति।

चीनदेशस्य यूरोपीयसङ्घस्य च अधिकारिणः अस्मिन् मासे अन्ते मिलित्वा शुल्कस्य प्रभावात् पूर्वं सौदान् कर्तुं शक्नुवन्ति वा इति चर्चां कर्तुं शक्नुवन्ति इति विषये परिचितः व्यक्तिः अवदत् यः नाम न वक्तुं पृष्टवान्। शुल्कसमर्थकदेशस्य अन्यः वरिष्ठः यूरोपीयराजनयिकः अवदत् यत् तेषां मतं यत् सदस्यराज्यानां बहुमतं अद्यापि शुल्कस्य समर्थनं करोति तथा च स्पेनदेशः अस्मिन् विषये यूरोपीयआयोगस्य समर्थनं कर्तुं प्रेरयिष्यति इति।

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधिप्रकरणे नवीनतमविकासानां विषये चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्त्रेण १० सितम्बर् दिनाङ्के उक्तं यत् विद्युत्वाहनानां अनुदानविरोधीप्रकरणं जटिलं वर्तते, तस्य कृते व्यापकः प्रभावः च अस्ति चीनदेशः यूरोपीयसङ्घः च वार्तालापं कृत्वा सम्झौतां कर्तुं। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घेन सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयपक्षयोः साधारणहिताय भवति तथा च विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते सम्बन्धाः ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।