समाचारं

अस्मिन् वर्षे बीजिंग-नगरेण १६९ किलोमीटर्-पर्यन्तं अमोटरयुक्तानि मार्गाणि विस्तृतानि भविष्यन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्के वेन्यु-नद्याः उद्याने किङ्घे-नद्याः अधः भागे १० किलोमीटर्-परिमितस्य जलतटस्य मन्दयात्रा-प्रणाल्यां नागरिकाः सवाराः अभवन् ।
बीजिंग न्यूजस्य संवाददाता ली मुयी इत्यनेन सञ्चिकायाः ​​छायाचित्रम्/चित्रम्
११ सितम्बर् दिनाङ्के प्रातःकाले "यातायातवार्ता" कार्यक्रमे बीजिंगनगरपालिकायाः ​​हरितनिर्माणब्यूरो इत्यस्य सम्बन्धितविभागप्रमुखैः बीजिंगनगरे हरितमार्गनिर्माणस्य आरम्भः कृतः तस्मिन् एव काले तेषां आधारेण प्रतिनिधिमतानाम् एकं समूहमपि साझां कृतम् सायकलयानं, पादचालनं च इत्यादीनि भिन्नानि आवश्यकतानि। बीजिंग-नगरस्य हरितमार्गनिर्माणे विभिन्नानां हरितक्षेत्राणां, काष्ठभूमिः, उद्यानानां, अन्येषां हरितपारिस्थितिकीस्थानानां च पूर्णतया उपयोगः भवति ।
मन्दयातायातव्यवस्थायाः अतिरिक्तं हरितमार्गाः अपि हरितस्थानानि सन्ति ये पादचालनम्, सायकलयानं च इत्यादीनां दीर्घकालीनविश्रामपद्धतीनां कृते उपयुक्ताः सन्ति । बीजिंगनगरपालिकस्य भूदृश्यस्य हरितीकरणस्य च ब्यूरो इत्यस्य नगरीयहरिद्रीकरणविभागस्य उपनिदेशकः काओ रुई इत्यनेन बीजिंगनगरे हरितमार्गनिर्माणस्य स्थितिः परिचिता।
तदतिरिक्तं, संवाददाता बीजिंगनगरपरिवहनआयोगात् ज्ञातवान् यत् २०२३ तमे वर्षे बीजिंगनगरे साझासाइकिलयानानां संख्या १ अर्बं अधिका भविष्यति, नागरिकानां हरितं गन्तुं इच्छा अधिका अस्ति, यत्र नगरस्य हरितयात्रानुपातः ७४.७% यावत् भवति
अस्मिन् वर्षे बीजिंग-देशः १८ मन्द-यातायात-प्रणाली-गुणवत्ता-सुधार-कार्यं सम्पन्नं करिष्यति, १६९ किलोमीटर्-पर्यन्तं गैर-मोटरयुक्त-लेन-विस्तारं करिष्यति, तथा च देशेङ्गमेन्-नेई-वीथिः, चाओयाङ्गमेन्-उत्तर-दक्षिण-मार्गेषु, चाओफू-मार्गे (डोङ्गचेङ्ग-खण्डः) इत्यादिषु स्थानिक-गुणवत्ता-सुधारकार्यं सम्पन्नं करिष्यति roads. , अमोटरयुक्तमार्गाणां पदयात्रीमार्गाणां च कृते अधिकं स्थानं त्यक्त्वा।
ग्रीनवे निर्माणे विभिन्नानां जनानां आवश्यकतानां विषये ध्यानं दत्तं भवति
"ग्रीनवेः विभिन्नानि प्राकृतिकानि सांस्कृतिकानि च परिदृश्यानि श्रृङ्खलारूपेण संयोजयन्ति, तथा च पर्यावरणस्य सौन्दर्यं, सांस्कृतिकप्रदर्शनं, स्वास्थ्यं अवकाशं च संयोजयितुं, नगरीयग्रामीणक्षेत्राणि च संयोजयितुं च बहुविधकार्यं भवति, काओ रुई इत्यनेन उक्तं यत् बीजिंगस्य ग्रीनवेनिर्माणस्य आदर्शः ओलम्पिकवननिकुञ्जं, नानहैजीदेशनिकुञ्जम् इत्यादयः बृहत् उद्यानेषु फिटनेस-मार्गाः ।
२०१३ तमे वर्षे बीजिंग-नगरेण "बीजिंग-नगरपालिकायाः ​​ग्रीनवे-निर्माण-गुरुयोजना" प्रकाशिता . नगरे 200 उद्यानानि, दर्शनीयस्थलानि, ऐतिहासिकसांस्कृतिक अवशेषाणां च अपेक्षया इदं नागरिकान् समृद्धतरं विविधं च क्रीडाविधिं मनोरञ्जनात्मकानुभवं च प्रदाति, तत्सहकालं च व्यवस्थितरूपेण वन्यजीवक्रियाकलापाः प्रवासनमार्गाः च उद्घाटयति यत् मनुष्यस्य मध्ये सामञ्जस्यपूर्णं सहजीवनं प्रवर्धयति प्रकृतिश्च ।
काओ रुई इत्यनेन उक्तं यत् त्रयः पर्वताः पञ्च उद्यानानि च, वेन्यु नदी हरितमार्गः, ग्राण्ड् कैनाल् ग्रीनवे इत्यादयः हरितमार्गाः बहवः नागरिकाः तान् प्रवेशं कर्तुं अनुभवितुं च आकर्षितवन्तः, दैनिकविश्रामसाइकिलयानस्य, पादचालनस्य च महत्त्वपूर्णस्थानानि अभवन्
तेषु हरितमार्गः पारम्परिकमन्दयात्राव्यवस्थायाः अपेक्षया सर्वथा भिन्नः अस्ति ।
काओ रुई इत्यनेन उक्तं यत् बीजिंगनगरे हरितमार्गनिर्माणेन भूदृश्यनिर्माणस्य, रेखाचयनस्य, स्थानिकविन्यासस्य च उपलब्धिभ्यः लाभः प्राप्तः, रिक्तस्थानस्य पूर्णतया उपयोगेन लघुहरितस्थानानि, जेबपार्काः, देशपार्काः, कोटिएकर्वृक्षाणां च द्वौ दौरौ निर्मिताः . उद्यानस्य हरितस्थानेषु आधारितं हरितमार्गनिर्माणं न केवलं हरितक्षेत्रे मन्दगतिमार्गस्य निर्माणं करोति, अपितु वने कार्यमार्गाणां उपयोगेन नागरिकान् उद्यानदृश्येषु वनदृश्येषु च आनेतुं, मनोरञ्जनस्थानस्य विस्तारं कर्तुं, नागरिकान् यथार्थतया आनन्दं प्राप्तुं च शक्नोति पारिस्थितिकी सभ्यतायाः निर्माणं परिणामः, प्रकृतेः आनन्दं लभते।
यथा, चाओयाङ्ग ग्रीनवे प्रदर्शनखण्डः ९.५ किलोमीटर् दीर्घः अस्ति, अनलीमार्गात् वाङ्गे उद्यानस्य उत्तरपार्कपर्यन्तं मार्गे ओलम्पिकवनपार्कः, याङ्गशानपार्कः, हुआङ्गकाओवान् उद्यानः, बेइहुवुडलैण्ड्, बेक्सियाओहे इत्यादीनि अनेकानि मनोरमस्थानानि द्रष्टुं शक्यन्ते पार्क, वाङ्गे पार्क च सायकलयानप्रक्रियायाः कालखण्डे नागरिकाः स्वस्य शारीरिकशक्तेः आधारेण "पार्क-अन्ध-पेटिकाः" यादृच्छिकरूपेण उद्घाट्य मार्गे परितः स्थितेषु उद्यानेषु प्रविशन्ति अथवा मातापितृ-बाल-क्रीडायाः कृते मातापितरः वोङ्ग काओ वान-देश-उद्याने वाहनचालनं कृत्वा पार्कं कर्तुं शक्नुवन्ति, स्वकीयं द्विचक्रिकाम् आनेतुं शक्नुवन्ति, अथवा वृत्त-सवारीयाः कृते साझा-साइकिलस्य सवारीं कर्तुं शक्नुवन्ति । तस्मिन् एव काले वोङ्ग् काओ वान कण्ट्री पार्क् इत्यत्र शिविरं, पिकनिकं च उपलभ्यते ।
हरितमार्गनिर्माणे भूदृश्यविभागः अवकाशस्य, मनोरञ्जनस्य, क्रीडा-सुष्ठुता-समूहानां भिन्न-भिन्न-आवश्यकतानां विषये विशेषं ध्यानं ददाति, भिन्न-भिन्न-मार्ग-अनुभवं च प्रदाति काओ रुई इत्यस्य मते ये नागरिकाः सायकलयानं रोचन्ते ते वेन्यु नदी ग्रीनवे, युन्चाओजियान्हे ग्रीनवे, चाङ्गपिङ्ग् ४२ किलोमीटर् सायकल ग्रीनवे इत्यादीन् चयनं कर्तुं शक्नुवन्ति।एते ग्रीनवे सायकलयात्रिकाणां कृते उपनगरे भ्रमणस्य, दर्शनस्य च आनन्दं प्राप्तुं उपयुक्ताः सन्ति धावन-उत्साहिनां कृते सिटी-उद्यानस्य रिंग-ग्रीनवे, ग्रीन-एरिया-उद्यानस्य ग्रीनवे (चाओयाङ्ग-खण्डः) च सन्ति, ये पुरातननगरस्य ऐतिहासिकजलव्यवस्थायाः पार्श्वे विन्यस्ताः सन्ति, तेषां दीर्घता ५ तः १० किलोमीटर् यावत् भवति, डिब्बा च भवति विभिन्नानि परिदृश्यानि आनयन्ति। तत्सह, भूनिर्माणविभागः हरितमार्गस्य उपयोगस्य सुविधायां केन्द्रितः अस्ति, सघनजनसंख्यायुक्तेषु क्षेत्रेषु हरितमार्गस्य चयनं निर्माणं च प्राथमिकताम् अददात्, अपितु बृहत् व्यापकं च भवितुम् न प्रयतते, अपितु लघुवृत्ताकार हरितमार्गनिर्माणे केन्द्रीक्रियते ३ तः ५ किलोमीटर् यावत् जनाः स्वसन्ततिं पादचारेण गन्तुं, किराणां क्रयणं कर्तुं, तथा च आवागमनार्थं परितः उद्यानानि, शॉपिङ्ग् मॉल्स्, मेट्रोस्थानकानि, बसस्थानकानि च संयोजयति, हरितमार्गस्य उपयोगं वर्धयन् हरितानुभवं सुनिश्चितं करोति, नागरिकाः हरिततां द्रष्टुं शक्नुवन्ति तथा बहिः गत्वा उद्यानं प्रविशतु।
गतवर्षे बीजिंगनगरे साझीकृतसाइकिलयानानां संख्या १ अर्बं अतिक्रान्तवती
"मन्दयातायातव्यवस्थायां यात्रा मन्दं न भवति। मोटरवाहनानां वेगस्य अर्थः न भवति यत् यात्रासमयः अल्पः भवति। नागरिकानां मेट्रोयानस्य, बससंयोजनानां, अल्पमध्यमदूरयात्रायाः च कृते सायकलयानं ततोऽपि उत्तमम् अस्ति बीजिंगनगरपालनआयोगस्य मार्गप्रबन्धनकार्यालयस्य प्रथमस्तरीयः मुख्यकर्मचारिणः जिंग लुबो इत्यनेन उक्तं यत् विशेषतः प्रतिवर्षं सितम्बरमासे यदा आवागमनं, विद्यालयं त्यक्त्वा अवकाशदिनानि इत्यादयः कारकाः उपरि आरोपिताः भवन्ति, तथा च मार्गजालस्य यातायातस्य दबावः भवति अपेक्षाकृतं उच्चं, मन्दयातायातव्यवस्था पादचालन, द्विचक्रिका इत्यादिषु निर्भरं भवति।इयं प्रभावीरूपेण बसयानानां, मेट्रोयानानां च सार्वजनिकयानस्य पूरकं विस्तारं च करोति, तथा च नगरीयपरिवहनव्यवस्थायाः लचीलतां अनुकूलतां च वर्धयति
२०२० तमे वर्षात् नगरीययातायातव्यापकप्रबन्धनस्य अग्रणीसमूहेन मन्दयातायातव्यवस्थायाः सम्बद्धं प्रबन्धनकार्यं "बीजिंगव्यापकयातायातप्रबन्धनकार्ययोजनायां" समावेशितम् अस्ति नगरपालिकापरिवहनआयोगेन सार्वजनिकसामाजिकसमूहानां मतं सुझावं च व्यापकरूपेण श्रुतम् , तथा योजनानिर्माणादिपक्षेभ्यः विषयान् सावधानीपूर्वकं क्रमेण व्यवस्थिताः, एकैकशः प्रतिकारपरिहाराः निर्मिताः, वार्षिककार्ययोजना च वर्षे वर्षे कुलम् १०४ कार्याणि निर्मिताः कार्याणि सम्पन्नानि आसन्।
उदाहरणार्थं, "सभ्यव्यवहारस्य प्रवर्धनविषये बीजिंगविनियमानाम्" मध्ये "परिवर्तनं कृत्वा द्वारं उद्घाटयन्तु" इति समर्पितानां सायकलमार्गानां संचालनं प्रबन्धनं च अगस्त २०२४ तमस्य वर्षस्य अन्ते यावत् निरन्तरं प्रवर्धितम् अस्ति समर्पितेषु द्विचक्रिकामार्गेषु सवारानाम् संख्या एककोटिः अतिक्रान्तवती अस्ति ।
बीजिंगनगरपालनआयोगेन प्रदत्तानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे बीजिंगनगरे साझासाइकिलयानानां संख्या १ अर्बं अधिका भविष्यति, नागरिकानां हरितं गन्तुं इच्छा अधिका अस्ति, यत्र नगरस्य हरितयात्रानुपातः ७४.७% यावत् भवति
१८ मन्दयातायातव्यवस्थायाः गुणवत्तासुधारकार्यस्य ६०% कार्यं सम्पन्नम् अस्ति
जिंग लुबो इत्यनेन उक्तं यत् अस्मिन् वर्षे एप्रिलमासे बीजिंगनगरपरिवहनआयोगेन "२०२४ बीजिंगनगरीयमन्दयातायातप्रणालीगुणवत्तासुधारकार्ययोजना" जारीकृता, यया १८ प्रमुखकार्यं स्पष्टीकृतम्। सम्प्रति नगरस्तरीयसरकारीविभागद्वयं मन्दयातायातव्यवस्थायाः प्रबन्धने नगरीयसम्बन्धं विभागीयसमन्वयं च सुदृढं कुर्वन्तौ स्तः। कार्यमानकानां स्थापनां सुधारणं च कुर्वन्तु ये संचालनयोग्याः कार्यान्वयनयोग्याः च सन्ति, यथा "पदयात्री-साइकिल-सुधारार्थं बीजिंग-तकनीकी-मार्गदर्शिकाः (संशोधिताः)" तथा "बीजिंग-ग्रीनवे-योजना-निर्माण-तकनीकी-मार्गदर्शिकाः" इत्यादीनां निर्माणं, प्रत्येकं कार्य-लिङ्कं गृह्णन्तु, तथा च सावधानीपूर्वकं डिजाइनं कुर्वन्तु .एकं कार्यप्रतिरूपं निर्मायताम् यस्य प्रतिकृतिं कृत्वा प्रचारं कर्तुं शक्यते। तस्मिन् एव काले केवलं कार्यसङ्ख्यायाः आधारेण पारम्परिकमूल्यांकनपद्धतिं परिवर्तयति, तथा च समग्रक्षेत्रीयवातावरणस्य सुधारणे केन्द्रीकृत्य प्रतिवर्षं क्षेत्रीयमन्द-यातायात-व्यवस्था-सेवामूल्यांकनकार्यं व्यवस्थितं कृत्वा निर्वहति
अस्मिन् वर्षे सम्पन्नस्य मन्दयातायातव्यवस्थायाः १८ गुणवत्तासुधारकार्यस्य समाप्तेः विषये बीजिंगनगरपरिवहनआयोगेन अपि प्रासंगिकप्रगतिः आरब्धा।
जिंग लुबो इत्यस्य मते एते १८ मन्दयानव्यवस्थायाः गुणवत्तासुधारकार्यं तेषु विषयेषु केन्द्रीक्रियते येषु नागरिकाः सर्वाधिकं चिन्तिताः सन्ति, कुलकार्यस्य ६०% भागः सम्पन्नः अस्ति उदाहरणार्थं "नगरीयमार्गस्थाननियोजनं डिजाइनं च मानकानि" (db11/1116-2024) सम्पन्नानि जारीकृतानि च, येन स्पष्टं भवति यत् नगरीयमार्गाः पदयात्रिकाणां, द्विचक्रिकाणां, सार्वजनिकयानस्य, कारस्य च प्राथमिकताक्रमानुसारं स्थानस्य आवंटनं कुर्वन्ति सांस्कृतिक अन्वेषणमार्गे मन्दयातायातस्य मार्गस्य अधिकारस्य संरक्षणं नगरीयमार्गस्थानसंसाधनानाम् वैज्ञानिकं प्रभावी च उपयोगाय तथा च मार्गस्थानस्य गुणवत्तायाः सुधारार्थं तकनीकीसमर्थनं प्रदातुं स्पष्टानि आवश्यकतानि अग्रे स्थापयति।
१६९ किलोमीटर् यावत् अमोटरयुक्तमार्गस्य विस्तारः अपि च १२.७ किलोमीटर् यावत् अमोटरयुक्तमार्गस्य योजनं पूर्णं कर्तुं योजना अस्ति कार्यान्वयनस्य क्रमेण आयोजनं कृतम् अस्ति, तथा च १४.५ किलोमीटर् यावत् अमोटरयुक्तमार्गस्य विस्तारः, नवीनीकरणं च कृतम् अस्ति २.५ किलोमीटर् यावत् अमोटरयुक्ताः मार्गाः सम्पन्नाः, वर्षस्य अन्ते सर्वाणि सम्पन्नानि भविष्यन्ति ।
देशेङ्गमेन् नेई-वीथिकायां मार्ग-अन्तरिक्ष-गुणवत्ता-सुधारकार्यम् अपि अस्मिन् वर्षे सम्पन्नं भविष्यति, येन गैर-मोटरयुक्तानां लेनानां, पदयात्री-पदमार्गाणां च कृते अधिकं स्थानं अवशिष्टं भविष्यति तथा च चाओफू-मार्गे (डोङ्गचेङ्ग-खण्डः) मार्ग-अन्तरिक्ष-गुणवत्ता-सुधार-परियोजना प्रविष्टा अस्ति the final stage of construction , zhongguancun street and other road space quality improvement projects are being implemented in a orderly manner; अस्मिन् वर्षे एकं प्रमुखं कार्यं वर्तमानकाले नानहान नदीजलपार्श्वे मन्दयातायातस्य परिदृश्यसुधारपरियोजना सम्पन्ना अस्ति निर्माणस्य अन्ते जलतटस्य मन्दयातायातव्यवस्थायाः, नगरीयमन्दयातायातव्यवस्थायाः, नगरपालिकायाः ​​च मध्ये संपर्कं सुधारयितुम् संयोजकचैनलाः योजिताः भविष्यन्ति मार्गेषु, तथा "जलमार्ग हरित" त्रयाणां जालस्य एकीकरणं प्रवर्धयन्ति।
प्रतिवेदन/प्रतिक्रिया