समाचारं

जियांग्क्सी इत्यनेन उपकरणानां उन्नयनस्य समर्थनार्थं तथा च १२,००० युआन् इत्यस्य नूतन ऊर्जावाहनस्य अनुदानस्य व्यापारार्थं प्रायः ४ अरब युआन् इत्यस्य समर्थननिधिः व्यवस्थापिता अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव प्रान्तीयविकाससुधारआयोगः, प्रान्तीयवित्तविभागः, प्रान्तीयवाणिज्यविभागः अन्यविभागाः च "२०२४ तमे वर्षे उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-व्यापारस्य समर्थनं सुदृढं कर्तुं जियांग्सी-प्रान्तस्य कार्यान्वयनयोजना" जारीकृतवन्तः " " . १० सितम्बर् दिनाङ्के प्रान्तीयसर्वकारसूचनाकार्यालयः प्रान्तीयविकाससुधारायोगः च संयुक्तरूपेण जियांग्सीप्रान्तस्य बृहत्परिमाणस्य उपकरणस्य अद्यतनस्य प्रचारस्य उपभोक्तृवस्तूनाम् व्यापारस्य च प्रवर्धनेन सह सम्बद्धस्य कार्यस्य परिचयं कर्तुं, "योजनायाः" व्याख्यां कर्तुं च पत्रकारसम्मेलनं कृतवन्तः "" ।
पुरातनस्य स्थाने नूतनानां स्थापनार्थं स्थानीयसहायकनिधिः प्रान्तीयवित्तेन पूर्णतया वहितः भविष्यति
रिपोर्ट्-अनुसारं राष्ट्रिय-द्वौ नवीनौ" स्टेप-अप-उपायानां नीति-अवसरं ग्रहीतुं तथा स्थानीय-उपभोक्तृ-वस्तूनाम् व्यापार-निधि-समर्थनार्थं राज्येन निर्गतानाम् अति-दीर्घकालीन-विशेष-कोष-बन्धनानां पूर्ण-उपयोगाय, प्रान्तीयविकाससुधार आयोगः, प्रान्तीयवित्तविभागः, प्रान्तीयव्यापारविभागः, प्रान्तीयपरिवहनविभागः च विभागेन, प्रान्तीयकृषिग्राम्यकार्यविभागः, प्रान्तीयनागरिककार्याणां विभागः इत्यादयः विभागाः " 2024 तमे वर्षे उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-व्यापारस्य समर्थनं सुदृढं कर्तुं जियांग्सी-प्रान्तस्य कार्यान्वयनयोजना" (अतः परं "कार्यन्वयनयोजना" इति उच्यते), यस्याः निर्गमनाय कार्यान्वयनाय च प्रान्तीयसर्वकारेण अनुमोदितः अस्ति
समाचारानुसारं २०२४ तमस्य वर्षस्य अन्ते अस्माकं प्रान्तः ८,१०० पुरातनसञ्चालनट्रकान् त्यक्त्वा ४,००० नूतनान् प्रतिस्थापयितुं, ११,००० तः अधिकानि कृषियन्त्राणि (सेट्) स्क्रैप् कर्तुं, रोटरी टिलर इत्यादीनां कृषियन्त्राणां नवीकरणं, वनस्पतिसंरक्षणं च प्रवर्धयितुं प्रयतते ड्रोन्स्; प्रायः ४०,००० व्यक्तिगत उपभोक्तृकारानाम् नवीकरणं, विद्युत्साइकिलानां व्यापारः च प्रायः १५०,००० तः अधिकानि गृहउपकरणानाम् (सेट्) नूतनानां स्थाने प्रतिस्थापिताः, ३०,००० गृहेषु वृद्धावस्थायाः उपयुक्ताः भवितुं नवीनीकरणं कृतम् अस्ति, नवीनीकरणं च कृतम् अस्ति तथा गृहसज्जा इत्यादीनां उत्पादानाम् प्रतिस्थापनस्य प्रचारः कृतः अस्ति।
अवगम्यते यत् केन्द्रसर्वकारस्य अतिदीर्घकालीनविशेषकोषबन्धनानां कृते प्रयत्नस्य आधारेण प्रान्तीयवित्तविभागः शीघ्रमेव प्रान्तस्य "सुदृढीकरण"नीतेः कार्यान्वयनार्थं प्रवर्धनार्थं समर्थननिधिषु प्रायः ४ अरब युआन्-रूप्यकाणां समन्वयं करिष्यति, व्यवस्थां च करिष्यति यथासम्भवम्।
पुरातनानां स्थाने नूतनानां निधिनां दृष्ट्या अनुदाननिधिनां वित्तपोषणस्य सिद्धान्तः अस्ति यत् केन्द्रीयसर्वकाराः ९:१ अनुपातेन तस्य भागं कुर्वन्ति, तथा च सर्वे स्थानीयसहायकनिधिः प्रान्तीयवित्तेन वहन्ति समर्थननिधिव्यवस्थायाः आवश्यकता नास्ति, येन नगरपालिकायाः, काउण्टी-वित्तव्ययस्य च दबावः महतीं निवारणं भवति । अद्यतने प्रान्तीयवित्तविभागेन विभिन्नक्षेत्रेभ्यः वित्तपोषणकोटा आवंटितः अस्ति तथा च अनुदाननिधिनां प्रथमसमूहः पूर्वं आवंटितः अस्ति। उपकरणानाम् अद्यतनीकरणस्य दृष्ट्या प्रान्तीयवित्तं केन्द्रीयसहायतायाः आधारेण सर्वकारीयनिवेशपरियोजनानां कृते २०%, उद्यमनिवेशपरियोजनानां कृते ५% च अनुदानं वर्धयिष्यति। तदतिरिक्तं औद्योगिकक्षेत्रे उपकरणनवीकरणस्य प्रौद्योगिकीरूपान्तरणस्य च समर्थनाय १.८७ अरब युआन् आवंटितं भविष्यति, उद्यमसाधननवीकरणऋणानां कृते १.५ प्रतिशताङ्कस्य व्याजस्य छूटं, डिजिटलस्य कृते १ प्रतिशताङ्कस्य छूटं च प्रदातुं १३ कोटियुआन् आवंटितं भविष्यति केन्द्रीयवित्तीयछूटस्य अतिरिक्तं परिवर्तनऋणानि।
स्क्रैप्ड् तथा अपडेट् कृतानां नूतनानां ऊर्जावाहनानां अधिकतमं अनुदानं २०,००० युआन् अस्ति
प्रतिवेदनानुसारं प्रान्तीयदलसमित्याः प्रान्तीयसर्वकारस्य च निर्णयानां व्यवस्थानां च अनुरूपं प्रान्तीयवाणिज्यविभागः वाहनस्य, गृहोपकरणस्य, विद्युत्साइकिलस्य, गृहस्य च क्षेत्रेषु उपभोक्तृवस्तूनाम् व्यापारस्य उत्तरदायी भवति अलङ्कारः, पाकशाला, स्नानगृहं च विशिष्टानि नीतयः निम्नलिखितरूपेण सन्ति ।
1. कार स्क्रैपेज नवीकरण अनुदान नीतेः विषये। व्यक्तिगत उपभोक्तृभिः राष्ट्रियतृतीय उत्सर्जनमानकयुक्तानि ईंधनयात्रीवाहनानि तथा 30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकृतानि वा नवीन ऊर्जायात्रीवाहनानि, 24 अप्रैल, 2024 (समाहितेन) 31 दिसम्बर 2024 पर्यन्तं त्यक्तवन्तः।तथा च नवीन ऊर्जायात्रीकारानाम् अथवा ईंधनस्य क्रयणार्थम् 2.0 लीटरं ततः न्यूनं च विस्थापनं युक्ताः यात्रीकाराः ये उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "वाहनक्रयकरस्य न्यूनीकरणं छूटं च सहितं नवीनऊर्जावाहनमाडलस्य सूचीपत्रे" समाविष्टाः सन्ति, अनुदानमानकं अस्ति: उपर्युक्तद्वयं त्यक्तुं पुरातनकारस्य प्रकाराः, ये नवीन ऊर्जायात्रीवाहनानि क्रियन्ते तेषां कृते २०,००० युआन् अनुदानं प्राप्नुयुः ये राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च ईंधनयात्रीवाहनानि स्क्रैप् कुर्वन्ति तथा च २.० लीटरविस्थापनयुक्तानि ईंधनयात्रीवाहनानि क्रियन्ते तेभ्यः अनुदानं प्राप्नुयुः १५,००० युआन् इत्यस्य । स्क्रैप्ड् कारस्य स्वामी तथा अनुदानार्थम् आवेदनं कुर्वन् नवक्रीतस्य कारस्य स्वामी एकः एव व्यक्तिः भवेत्, स्क्रैप्ड् यात्रीकारस्य आवेदकस्य नाम्ना २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कात् पूर्वं पञ्जीकरणं करणीयम् 15 अगस्त 2024 तः आरभ्य अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे नवक्रीतस्य कारस्य आवेदकस्य नाम्ना पञ्जीकरणं करणीयम्।
2. कारप्रतिस्थापनस्य नवीकरणस्य च अनुदाननीतीनां विषये। 6 सितम्बर 2024 तः 31 दिसम्बर 2024 पर्यन्तं व्यक्तिगतउपभोक्तारः स्वनाम्ना जियांग्सीप्रान्ते पञ्जीकृतानां स्वस्य प्रयुक्तानां व्यक्तिगतयात्रीकारानाम् स्थानान्तरणं कर्तुं शक्नुवन्ति तथा च नूतनानि नवीन ऊर्जायात्रीकाराः अथवा 2.0l यदि विस्थापनेन सह नूतनं ईंधन-सञ्चालितं यात्रीकारं क्रेतुं शक्नुवन्ति तथा अधः 31 दिसम्बर, 2024 इत्यस्मात् पूर्वं jiangxi प्रान्ते सम्पन्नं भवति तथा च पुरातनं कारं 6 सितम्बर, 2024 इत्यस्मात् पूर्वं तस्य नाम्ना पञ्जीकृतं भवति, 12,000 युआन इत्यस्मात् अधिकं न अनुदानं प्रदत्तं भविष्यति स्थानान्तरणपूर्वं पुरातनकारस्य स्वामी नवक्रीतकारस्य स्वामी च अनुदानार्थम् आवेदनं कुर्वन् एकः एव व्यक्तिः भवेत् । स एव नूतनः कारः एकस्मिन् समये राष्ट्रिय-वाहन-स्क्रैपेज-नवीकरण-अनुदानं, प्रतिस्थापन-नवीकरण-अनुदानं च न भोक्तुं शक्नोति ।
3. गृहोपकरणानाम् प्रतिस्थापनार्थं अनुदाननीतेः विषये। विक्रयमूल्यस्य १५% अनुदानं 2 स्तरस्य ऊर्जादक्षतायाः अथवा जलदक्षतायाः सह अष्टवर्गस्य गृहोपकरणस्य क्रयणार्थं प्रदत्तं भविष्यति एते अष्टवर्गाः गृहोपकरणाः विशेषतया सन्ति: रेफ्रिजरेटर्, वाशिंग मशीन्, दूरदर्शनं, वातानुकूलकं, सङ्गणकम् , जलतापकं, गृहचूल्हं, रेंजहुडं च उच्च ऊर्जादक्षतां वा जलदक्षतां वा युक्तानां गृहोपकरणानाम् उपर्युक्तानां अष्टवर्गाणां विक्रयमूल्ये २०% अनुदानं दीयते। प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं च २००० युआन् अधिकं न भवेत् ।
4. विद्युत्साइकिलस्य व्यापार-अनुदान-नीतेः विषये। ये उपभोक्तारः स्वस्य व्यक्तिगतनाम्ना पुरातनविद्युत्साइकिलानि प्रत्यागच्छन्ति, आवश्यकतां पूरयन्तः नूतनानि विद्युत्साइकिलानि क्रियन्ते, तेषां कृते प्रत्येकं नूतनवाहनस्य कृते ५०० युआनतः अधिकं न अनुदानं प्रदत्तं भविष्यति।
5. गृहसज्जा, पाकशाला, स्नानगृहं च “नवीनीकरण” अनुदाननीतेः विषये। पुरातनगृहेषु नवीनीकरणे प्रयुक्तानां वस्तूनाम् सामग्रीनां च क्रयणस्य समर्थने, पाकशालायाः स्नानगृहस्य च स्थानीयनवीनीकरणे, तथा च गृहस्य वृद्धावस्था-अनुकूलस्य नवीनीकरणे, स्मार्टगृह-उपभोगस्य प्रवर्धनार्थं, तथा च व्यक्तिगत-उपभोक्तृणां फर्निचरस्य, गृहसज्जायाः, तथा च क्रयणस्य समर्थने ध्यानं दत्तव्यम् भवनसामग्री, तथा गृहउपकरणानाम् (गृहोपकरणानाम् व्यापारस्य समर्थनस्य व्याप्तेः अष्टवर्गाः व्यतिरिक्ताः), स्मार्टगृहोत्पादाः इत्यादयः अनुदानं प्राप्नुयुः।
नवक्रीतानां परिचालनवाहनानां अधिकतमं अनुदानं ९५,००० युआन् अस्ति
मुख्यत्रयक्षेत्रेषु ध्यानं दत्तम् अस्ति : नगरीयनवीनऊर्जाबसाः, राष्ट्रियस्तरस्य अधः कार्यं कुर्वन्तः डीजलट्रकाः, पुरातनसञ्चालनजहाजाः च । नगरबसस्य दृष्ट्या ८ वर्षाणाम् अधिकपुराणाः पुरातनाः नगरबसाः तथा च शक्तिबैटरीयुक्ताः पुराणाः नवीनाः ऊर्जाबसाः चरणबद्धरूपेण समाप्ताः अद्यतनाः च भविष्यन्ति, यत्र प्रतिवाहनं ६०,००० युआन् औसतानुदानं भविष्यति अस्मिन् वर्षे प्रायः १४०० नगरीयनवीनऊर्जाबसानां नवीकरणस्य क्रयणस्य च समर्थनं कर्तुं योजना अस्ति तथा च प्रायः ११०० शक्तिबैटरीबसस्य नवीकरणस्य च योजना अस्ति ।
डीजल-ट्रक-सञ्चालनस्य दृष्ट्या वयं राष्ट्रिय-तृतीय-अधः उत्सर्जन-मानकैः सह संचालन-डीजल-ट्रक-सञ्चालनस्य नवीकरणस्य च समर्थनं कुर्मः तथा च नवीन-नवीन-ऊर्जा-शीत-शृङ्खला-रसद-ट्रक-क्रयणस्य समर्थनं कुर्मः अस्मिन् वर्षे ८,१००-तमेभ्यः अधिकेभ्यः पुरातन-सञ्चालन-वाहनानां क्रयणस्य योजना अस्ति | डीजल-ट्रकाणां कृते अनुदान-मानकं प्रत्येकस्य वाहनस्य आयुः आधारीकृत्य भवति तथा च वाहन-माडलस्य अनुदानं rmb 10,000 तः rmb 45,000 पर्यन्तं भवति; प्रकार (मध्यम, भारी) तथा प्रकार (गैस ट्रक, नवीन ऊर्जावाहन)। २०२८ तमस्य वर्षस्य अन्ते यावत् राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च डीजलट्रकानाम् संचालनं मूलतः चरणबद्धरूपेण समाप्तं भविष्यति ।
कृषियन्त्राणां स्क्रैपिंग-अद्यतनीकरणाय अनुदानस्य द्वौ भागौ भवतः - अनुदानं स्क्रैपिंग-अनुदानं च अद्यतनीकरणं च । २० अश्वशक्तितः न्यूनशक्तियुक्तानां स्क्रैप्ड् ट्रैक्टराणां कृते एकस्य यूनिटस्य अधिकतमं स्क्रैप् सब्सिडी राशिः १,००० युआन् तः १५०० युआन् यावत् वर्धिता भविष्यति, तथा च स्क्रैप्ड् कम्बाइन हार्वेस्टर्स्, चावलप्रत्यारोपणकर्तृणां, बीजानां च कृते अनुदानवृद्धिः ५०% यावत् भविष्यति तथा समानप्रकारस्य नवीनसाधनक्रयणं कृत्वा वृद्धिः 50% अधिका न भविष्यति, अधिकतमसहायताराशिः 26,250 युआन् यावत् भवति। अद्यतनसहायतायाः भागः कृषियन्त्रक्रयणसहायतामानकानां अनुसारं कार्यान्वितः भविष्यति, अधिकतमसहायताराशिः ३०,००० युआनाधिकं भवितुं शक्नोति इति अपेक्षा अस्ति
गृहवृद्धावस्था-अनुकूल-नवीनीकरणस्य अनुदानं वास्तविक-नवीनीकरण-व्ययस्य ६०% आधारेण भवति ।
उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनस्य व्याप्तेः गृहवृद्धावस्था-अनुकूलं नवीनीकरणं समावेशितम् इति अवगम्यते । "कार्यन्वयनयोजनायाः अनुसारं" अस्मिन् प्रान्ते निवसन्तः ६० वर्षाणाम् अधिकवयस्काः सर्वे वृद्धाः स्वेच्छया गृहवृद्धावस्था-अनुकूल-संशोधनार्थं आवेदनं कर्तुं शक्नुवन्ति । प्रत्येकं गृहं वास्तविकनवीनीकरणव्ययस्य ६०% अनुदानं दास्यति, अधिकतमं अनुदानराशिः ३,००० युआन् इत्यस्मात् अधिका न भविष्यति । तेषु विशेषावाश्यकतायुक्ताः वृद्धाः (अत्यन्तदरिद्रजनानाम् विकीर्णसमर्थनम्, नगरीयग्रामीणजीविकाभत्ता इत्यादीनां न्यूनावस्थायाः जनसङ्ख्यायां वृद्धाः, जीवनयापनभत्तेः सीमान्ताः परिवारस्य सदस्याः, विशेषपरिवारनियोजनपरिवाराः अन्ये च आवश्यकतावशात् वृद्धाः अपि सन्ति जनाः) प्रतिगृहं 3,000 युआनतः अधिकं न भवति इति मानके आधारिताः सन्ति, अतिरिक्तं च वृद्धपरिवारैः एव वहितं भविष्यति यदि वास्तविकं नवीनीकरणव्ययः 3,000 युआनतः न्यूनः भवति तदनुसारेण।
पुनर्निर्माणस्य प्रथमः सिद्धान्तः अस्ति यत् एकस्मिन् गृहे अनुदानं दातव्यम् इति । प्रत्येकं वृद्धगृहं एकवारं एव अनुदानार्थं आवेदनं कर्तुं शक्नोति। अन्येषु शब्देषु, यदि कस्यचित् वृद्धस्य बहुगृहाणि सन्ति तर्हि सः केवलं एकस्य गृहस्य वृद्धावस्थानुकूलस्य नवीनीकरणाय अनुदानं दातुं शक्नोति तस्मिन् एव काले, अन्तिमेषु वर्षेषु, ये परिवाराः वृद्धानां कृते विशेषावाश्यकतायुक्तानां परिवारानां वृद्धावस्था-अनुकूल-नवीनीकरणस्य, गम्भीर-विकलाङ्ग-परिवारस्य कृते बाधा-रहित-नवीनीकरणस्य च अनुदान-नीतिं आनन्दितवन्तः, तेषां कृते अनुदानं न प्राप्स्यति |.
चीन jiangxi समाचार संजाल सर्व-मीडिया संवाददाता झेंग zhouyun / पाठ
प्रतिवेदन/प्रतिक्रिया