समाचारं

चतुर्णां स्थानानां ५० चलविद्युत्सप्लाई ट्रकाः चोङ्गकिंगस्य सहायतां कृतवन्तः, आपूर्तिप्रतिश्रुतिकार्यं सम्पन्नं कृत्वा पुनः आगतवन्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवतः समर्थनार्थं धन्यवादः!", चीनस्य राज्यजालनिगमस्य एकीकृतनियोजनानुसारं ११ सितम्बरदिनाङ्के राज्य ग्रिड् हुबेई, हुनान्, अनहुई, हेनान् इलेक्ट्रिक् पावर इत्यनेन चोङ्गकिंग्-नगरं प्रति प्रदत्ताः ५० चलविद्युत्-आपूर्ति-वाहनानि सफलतया कार्यं सम्पन्नवन्तः चोङ्गकिंगं प्रति विद्युत् आपूर्तिं सुनिश्चित्य स्वस्व-इकायिकासु पुनः प्रस्थानम्।
अगस्तमासस्य अन्ते चोङ्गकिङ्ग्-नगरे क्रमशः सूर्य्यस्य उच्चतापमानस्य च मौसमः अभवत्, विद्युत्भारः च निरन्तरं वर्धमानः अस्ति, येन विद्युत्जालस्य कृते घोराः आव्हानाः सन्ति चीनस्य राज्यजालनिगमः सम्पूर्णे जालपुटे "शतरंजस्य एकः क्रीडायाः" पालनम् करोति तथा च आपूर्तिं सुनिश्चित्य चोङ्गकिंगस्य समर्थनार्थं विभिन्नस्थानात् चलविद्युत्वाहनानां प्रेषणस्य समन्वयं करोति २८ अगस्ततः आरभ्य राज्य ग्रिड् हुबेई, हुनान्, अनहुई, हेनान् इलेक्ट्रिक पावर इत्यनेन शीघ्रं प्रतिक्रिया दत्ता, तत्कालतया च १८० सक्षमजनाः ५० चलविद्युत्वाहनानि च सहस्राणि मीलपर्यन्तं यात्रां कृत्वा चोङ्गकिंग्-नगरस्य विद्युत्-आपूर्तिं सुनिश्चित्य संयोजितम्
३० अगस्ततः आरभ्य ५० चलविद्युत्सप्लाईवाहनानि चोङ्गकिङ्ग्-नगरम् आगत्य एकत्रितानि, ततः कैझोउ, वानझौ, बिशान्, टोङ्गनान् इत्यादिषु ११ मण्डलेषु, काउण्टीषु च गतवन्तः, ३१ अगस्तदिनाङ्के १८:०० वादने सर्वाणि जालपुटेन सह सम्बद्धानि आसन् विद्युत् उपभोगस्य शिखरकालेषु विद्युत् उत्पादनं कुर्वन्तु तथा च विभिन्नस्थानेषु विश्वसनीयविद्युत्प्रदायं सुनिश्चित्य भारशिखरेषु भागं गृह्णन्ति।
अवगम्यते यत् चलविद्युत्प्रदायवाहनं वाहनस्थापनं चलवितरितविद्युत्सप्लाई अस्ति यत् डीजलजनरेटरं, १० केवी उच्च-वोल्टेज-पैनल-मन्त्रिमण्डलं, लचीलं केबलं च एकीकृत्य स्थापयति एतेषु ५० चलविद्युत्प्रदायवाहनेषु अधिकतमं ५७,००० किलोवाट् विद्युत् प्रदातुं शक्यते, यस्य उपयोगः एकस्मिन् समये ४०,००० वातानुकूलकैः कर्तुं शक्यते ११ सितम्बर् पर्यन्तं ५० चलविद्युत्वाहनानि १७० तः अधिकसमुदायस्य सेवां कृतवन्तः, ६३५ घण्टापर्यन्तं विद्युत् उत्पादनं कृतवन्तः, ३९०,००० किलोवाट्-घण्टाभ्यः अधिकं च उत्पादनं कृतवन्तः, येन १,२०,००० तः अधिकाः निवासिनः लाभान्विताः अभवन्, येन चरमसमये चोङ्गकिंग्-विद्युत्-जालस्य विद्युत्-आपूर्तिं प्रति सशक्तं समर्थनं प्राप्तम् घण्टानः।
प्रतिवेदन/प्रतिक्रिया