समाचारं

बीजिंग-नगरीय-ब्यूरो-ब्यूरो आफ् मार्केट्-रेगुलेशन-इत्यनेन १९९-चन्द्र-चन्द्र-समूहानां यादृच्छिकरूपेण निरीक्षणं कृतम्, ये सर्वे योग्याः आसन् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के बीजिंग-बाजार-निरीक्षणस्य अनुसारम् : मध्य-शरद-महोत्सवस्य समये ऋतु-अन्नस्य सुरक्षां सुनिश्चित्य बीजिंग-नगरीय-बाजार-निरीक्षण-ब्यूरो-संस्थायाः खाद्य-उत्पादन-उद्यमानां, शॉपिंग-मॉल-स्थानानां, अस्मिन् नगरे सुपरमार्केट्, बाजाराः, भोजनालयाः, स्नैक्-दुकानानि, ऑनलाइन-मञ्चाः च खाद्यसुरक्षा-परिवेक्षणं, यादृच्छिक-निरीक्षणं च चन्द्र-केक-उत्पादानाम् उपरि क्रियते ।

"खाद्य योजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकस्य" (gb 2760), "पेस्ट्री तथा रोटिकायाः ​​कृते राष्ट्रियखाद्यसुरक्षामानकस्य" (gb 7099), "पूर्वपैकेजयुक्तेषु खाद्यपदार्थेषु रोगजनकजीवाणुनां सीमानां कृते राष्ट्रियखाद्यसुरक्षामानकस्य" ( जीबी २९९२१), " खाद्यपदार्थेषु अवैधरूपेण योजितुं शक्यन्ते इति अखाद्यपदार्थानाम् सूची (द्वितीयसमूहः)" तथा च अन्ये प्रासंगिकाः मानकाः नियमाः च नमूनाकरणवस्तूनि सन्ति: खाद्यसंयोजकाः (बेन्जोइक अम्लं तस्य सोडियमलवणं च, सोर्बिक अम्लं तस्य पोटेशियमं च लवणं, निर्जल-एसिटिक-अम्लं च तस्य सोडियम-लवणं, एल्युमिनियम-अवशेषं, प्रोपिओनिक-अम्लं च तस्य सोडियम-लवणं, कैल्शियम-लवणं, नटामाइसिन-अवशेषं, सैकरिन् सोडियमं, साइक्लेमेटं, निम्बू पीतं, सूर्यास्तं पीतं, कार्माइन्, अमरान्थं, तेजस्वी नीलं, नवीनं लालं, लालं मॉस रेड, नील, allura red, acid red, quinoline yellow, propylene glycol), सूक्ष्मजीव (कुल जीवाणु उपनिवेश, कोलिफॉर्म, staphylococcus aureus, salmonella, mold), भौतिक तथा रासायनिक सूचक (पेरोक्साइड मूल्य, अम्ल मूल्य), न खाद्य पदार्थ (dimethyl fumarate) अन्ये २८ सूचकाः च ।

अस्य यादृच्छिकनिरीक्षणस्य कृते कुलम् १९९ चन्द्रमाककानां समूहाः चयनिताः, ते सर्वे निरीक्षणं उत्तीर्णाः । यादृच्छिकनिरीक्षणानाम् आधारेण अस्मिन् नगरे विक्रीयमाणानां चन्द्रकेक्सानाम् खाद्यसुरक्षास्थितिः तुल्यकालिकरूपेण उत्तमः अस्ति ।

[स्रोतः - बीजिंग मार्केट पर्यवेक्षणम्]

प्रतिवेदन/प्रतिक्रिया