समाचारं

५० आधारबिन्दुव्याजदरे कटौतीयाः किमपि सम्भावना अस्ति वा? अद्य रात्रौ भाकपारात्रौ सर्वं अन्तिमरूपेण निर्धारितं भविष्यति इति अपेक्षा अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतशुक्रवासरे अमेरिकी-गैर-कृषि-वेतन-रात्रौ अस्मिन् मासे फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षाः वर्तमानबाजारे मुख्यधारायां अभवन् तथा च व्याजदरकटनस्य अपेक्षाणां "संतुलने" एषः झुकावः आगामिसप्ताहे फेडस्य व्याजदरसभापर्यन्तं निरन्तरं भविष्यति वा, अद्य रात्रौ अन्तिमः "निर्णायकः क्षणः" भवितुम् अर्हति...

कार्यक्रमानुसारं अमेरिकीश्रमसांख्यिकीयब्यूरो अद्य रात्रौ ८:३० वादने बीजिंगसमये अगस्तमासस्य सीपीआइ-प्रतिवेदनं प्रकाशयिष्यति।

यद्यपि महङ्गानि आँकडानां प्रभावः क्रमेण अमेरिकीव्याजदराणां मार्गं निर्धारयन्तः स्थूलकारकाणां दृष्ट्या गैर-कृषिदत्तांशस्य पृष्ठपीठं गृहीतवान् तथापि अद्य रात्रौ अद्यापि वालस्ट्रीट्-व्यापारिणः न सन्ति ये सहजतया अन्यत्र पश्यितुं साहसं कुर्वन्ति |.

यद्यपि फेडस्य व्याजदरसमागमात् एकसप्ताहपूर्वं प्रकाशिता एषा सीपीआई-रिपोर्ट् पर्याप्तशक्तिशाली नास्ति यत् जनाः अस्मिन् मासे फेड-द्वारा ५० आधारबिन्दुव्याजदरेण कटौतीं कृत्वा अपेक्षां ताडयितुं साहाय्यं कर्तुं शक्नोति, तथापि यावत् यावत् आँकडा अपेक्षितापेक्षया अधिकं न्यूनाः भवितुम् अर्हन्ति, तावत् यावत् एतत् न्यूनातिन्यूनं ५० आधारबिन्दून् धारयितुं समर्थः भवितुमर्हति आधारदरकटनस्य आशा। अपरपक्षे यदि आँकडा अप्रत्याशितरूपेण अपेक्षां अतिक्रमयति तर्हि प्रायः घोषयितुं शक्नोति यत् अस्मिन् मासे ५० व्याजदरकटनस्य सम्भावनाः पूर्वमेव भग्नाः अभवन्, तथा च जनाः पूर्वमेव २५ आधारबिन्दुव्याजदरे कटौतीयाः पूर्वमेव सज्जतां कर्तुं शक्नुवन्ति!

अतः, अद्य रात्रौ cpi-दत्तांशः कथं कार्यं करिष्यति ?

अगस्तमासस्य अमेरिकी-सीपीआई-आँकडानां अपेक्षाणां दृष्टिः

प्रथमं अद्य रात्रौ cpi-आँकडानां कृते wall street इत्यस्य अपेक्षाः अवलोकयामः :

जुलैमासे भाकपा "२ युगम्" प्रत्यागत्य वर्तमानकाले मीडियाद्वारा सर्वेक्षणं कृतवन्तः संस्थागत-अर्थशास्त्रज्ञाः भविष्यवाणीं कुर्वन्ति यत् अगस्तमासे अमेरिकी-भाकपायां वर्षे वर्षे वृद्धिः अधिकं पतति इति अपेक्षा अस्ति2.6%(जुलाईमासे २.९%), मासे मासे वर्धमानः इति अपेक्षा अस्ति0.2%(जुलाईमासे +०.२% इव)।

अस्थिर ऊर्जा-खाद्य-मूल्यानि विहाय कोर-सीपीआई-इत्येतत् जुलै-मासे वर्षे वर्षे वृद्धिः भविष्यति इति अपेक्षा अस्ति3.2%, उपरि मास-मासः0.2%, सर्वे पूर्वमाससङ्गताः ।

अधोलिखितं चार्टं "नवीन फेड न्यूज सर्विस" इत्यस्य निक तिमिराओस् इत्यनेन प्रमुखनिवेशबैङ्कपूर्वसूचनानां सारांशः अस्ति:

अगस्तमासे वर्षे वर्षे भाकपा-वृद्धेः न्यूनतायाः विषये उद्योगसंस्थाः तुल्यकालिकरूपेण आशावादीः इति द्रष्टुं न कठिनम्।——मुख्यधारायां पूर्वानुमानं २.५%-२.६% इत्येव पूर्वमासस्य २.९% इत्यस्मात् ०.३-०.४ प्रतिशताङ्कैः तीव्ररूपेण न्यूनीकृतम् अस्ति ।

कोर-सीपीआई मास-मास-पूर्वसूचनायाः दृष्ट्या, यत् फेड-अधिकारिभ्यः अधिकं महत्त्वपूर्णं भवितुम् अर्हति, उद्योगे अस्य आँकडानां कृते पूर्वानुमानस्य वितरणम् अस्मिन् समये अतीव सममितं भवति ब्लूमबर्ग् सर्वेक्षणे ५ विश्लेषकाः मूल-सीपीआई-इत्यस्य अपेक्षां कृतवन्तः ०.३% वृद्धिः, ४ विश्लेषकाः च ०.१% वृद्धिः अपेक्षितवन्तः, शेषाः पूर्वानुमानाः सर्वे ०.२% कृते आसन् ।

येषां कोर-सीपीआई (+0.3%) कृते सर्वाधिकं पूर्वानुमानं भवति तेषां कृते बीएनपी परिबास्, पैन्थियन, वेल्स फार्गो, नटिक्सिस् च सन्ति, अपरपक्षे, ये चत्वारः संस्थाः केवलं 0.1% कोर-सीपीआई-वृद्धेः पूर्वानुमानं कुर्वन्ति, ते सन्ति रॉयलबैङ्क् आफ् कनाडा, टीडी सिक्योरिटीज,; डेसजार्डिन्स् तथा हेलाबा बैंक।

महङ्गायां अधोगतिप्रवृत्तिः कुत्र प्रतिबिम्बिता भविष्यति ?

विशिष्टानां भाकपा-उप-वस्तूनाम् दृष्ट्या अगस्तमासे तेलस्य मूल्येषु पतनं निःसंदेहं संयुक्तराज्ये समग्र-सीपीआई-निरन्तरशीतलीकरणे महत्त्वपूर्णं योगदानं दास्यति।मन्दतायाः आतङ्केन, माङ्गचिन्तया च प्रभाविताः अन्तर्राष्ट्रीयतैलस्य मूल्येषु गतमासे ५% अधिकं न्यूनता अभवत्, अमेरिकादेशे च घरेलुपैट्रोलस्य मूल्येषु अपि महती न्यूनता अभवत् अस्मिन् क्षेत्रे महङ्गानि शीतलीकरणस्य लाभः सेप्टेम्बरमासपर्यन्तं अपि विस्तारं प्राप्नुयात् इति पूर्वानुमानं भवति - ब्रेण्ट्-कच्चे तैलस्य मूल्यं मंगलवासरे प्रतिबैरल् ७० अमेरिकी-डॉलर्-तः न्यूनं जातम् |.

अन्येषु केषुचित् मूल्यक्षेत्रेषु येषु सर्वाधिकं ध्यानं आकर्षयति, तेषु उद्योगः सामान्यतया अपेक्षते यत् जुलैमासे पुनः उत्थानस्य अनन्तरं अगस्तमासे किरायामहङ्गानि अपि पतति।एतेन जूनमासे आरब्धस्य दीर्घप्रत्याशितस्य अवनतिप्रवृत्तेः उपरि किरायानां महङ्गानि पुनः स्थापितानि भविष्यन्ति । आवासस्य भाकपा-भागस्य बृहत्तमः भागः भवति इति कारणतः किरायावृद्धौ मन्दतायाः कारणात् अन्यसेवावर्गाणां कृते किञ्चित् स्थानं प्रदास्यति, यथा स्वास्थ्यसेवा, विमानटिकटं च, जुलैमासे असामान्यक्षयस्य अनन्तरं किञ्चित् पुनः उत्थानस्य कृते, समग्ररूपेण अत्यधिकं प्रभावं विना परिवर्तनस्य प्रभावः महङ्गा।

"अस्माकं विश्वासः अस्ति यत् बीएलएसस्य सर्व-किरायेदार-किराये प्रतिगमनसूचकाङ्कः (एटीआरआर) सर्वाधिक-विश्वसनीयः प्रमुखः सूचकः अस्ति यत् आधिकारिक-किराया-महङ्गानि न्यूनीभवति," नोमुरा-प्रतिभूति-अर्थशास्त्री ऐची अमेमिया इत्यादयः 5 सितम्बर्-दिनाङ्के आँकडा-पूर्वावलोकने अवदन् "अतिरिक्तं, आपूर्तिः किराया-अपार्टमेण्ट्-भवनानां उच्चः एव तिष्ठति, अतः किराया-महङ्गायां अन्तर्निहित-प्रवृत्तिः निकटकालीन-काले पुनः त्वरिता भवितुं न शक्नोति" इति झोङ्गः अवदत्

विगतवर्षद्वये सेवाउद्योगे मूल्यवृद्धेः महत्त्वपूर्णं कारणं कारबीमामूल्यानां वृद्धिः अभवत् । परन्तु अधुना संकेताः सन्ति यत् आगामिषु मासेषु बीमाकम्पनयः मूल्यवृद्धेः गतिं मन्दं कर्तुं आरभन्ते।

मोर्गन स्टैन्ले अर्थशास्त्री डिएगो एन्जोएटेगुई इत्यनेन ५ सितम्बर् दिनाङ्के प्रतिवेदनपूर्वावलोकने उक्तं यत्, "प्रीमियम-अनुरोधाः जुलै-मासे मन्दतां प्रारब्धाः इति भासते, यत् सूचयति यत् बीमाकम्पनीभिः नियामकानाम् समक्षं प्रदत्ताः प्रीमियम-वृद्धयः तावत् बृहत् न भविष्यन्ति । वयम् अपेक्षामहे यत् एषा प्रवृत्तिः भविष्यति निरन्तरं भवति, वर्षस्य शेषभागे वाहनबीमावृद्धौ अधिकं महत्त्वपूर्णं मन्दता भवति” इति ।

मूल-उत्पादानाम् दृष्ट्या २.जुलैमासे मूलवस्तूनाम् मूल्येषु मासे मासे ०.३% न्यूनता अभवत्, यत् विगत १४ मासेषु मासे मासे १३ तमे न्यूनता अभवत्, यत्र प्रयुक्तकारस्य मूल्येषु सर्वाधिकं स्पष्टं न्यूनता अभवत् विश्लेषकाः सम्प्रति सामान्यतया अपेक्षां कुर्वन्ति यत् अगस्तमासे समग्ररूपेण मूलवस्तूनाम् मूल्येषु तथा सेकेण्डहैण्ड् कारमूल्येषु न्यूनता तुल्यकालिकरूपेण मध्यमा भविष्यति।

कोर-टोकरीयां द्रष्टव्यः अन्यः वर्गः वस्त्रम् अस्ति, यस्य मूल्ये वर्षस्य आरम्भात् जुलैमासे सर्वाधिकं न्यूनता अभवत् । विश्लेषकाः सम्प्रति विभक्ताः सन्ति यत् अगस्तमासे पुनः मूल्यानि न्यूनीभवन्ति वा, अर्थात् अपेक्षायाः तुलने शीर्षकमहङ्गानिपाठेषु कस्यापि बृहत्चरणस्य अधिकः प्रभावः भवितुम् अर्हति। एम्प्लॉय अमेरिका इत्यस्य कार्यकारीनिदेशिका स्कन्द अमरनाथः १० सितम्बर् दिनाङ्के एकस्मिन् प्रतिवेदने भविष्यवाणीं कृतवती यत् वर्षस्य आरम्भे परिधानमूल्यानि वर्धयित्वा विशेषतया अगस्तमासस्य प्रतिवेदने ऋतुसमायोजनकारकाः परिधानमूल्यानां कृते न्यूनपक्षीयजोखिमं जनयितुं शक्नुवन्ति।

सम्प्रति गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् अगस्तमासे अमेरिकी-कोर-सीपीआई ०.२३% वर्धते (विपण्यसहमतिः ०.२% वृद्ध्यर्थम् अस्ति, तथा च वर्षे वर्षे ३.१७% वृद्धिः भविष्यति (बाजारसहमतिः ०.२% वृद्ध्यर्थम् अस्ति) ३.२%) ।अधोलिखिते चार्टे प्रत्येकस्य मूल-सीपीआइ-उप-वस्तूनाम् कृते गोल्डमैन्-सैक्सस्य विशिष्टं दृष्टिकोणं दर्शितम् अस्ति:

अद्य रात्रौ सीपीआई-दत्तांशः फेड-सङ्घं कथं प्रभावितं करिष्यति?

सीएमई समूहस्य फेडवाच्-उपकरणस्य अनुसारं ब्याज-दर-वायदा-बाजारे व्यापारिणः वर्तमानकाले आगामिसप्ताहस्य व्याज-दर-समागमे फेड-द्वारा २५ आधार-बिन्दु-दर-कटाहस्य ६५% सम्भावनायाः, ५० आधार-बिन्दु-दर-कटाहस्य ३५% सम्भावनायाः च भविष्यवाणीं कुर्वन्ति .

अतः अद्य रात्रौ cpi-दत्तांशः या भूमिकां कर्तुं शक्नोति तत् वस्तुतः अत्यन्तं स्पष्टम् अस्ति :यदि आँकडा अपेक्षितापेक्षया अधिकः अस्ति तर्हि आगामिसप्ताहे 25 आधारबिन्दुव्याजदरेषु कटौतीयाः मुख्यधारायां अपेक्षायां जनानां तालान् स्थापयितुं साहाय्यं करिष्यति यदि आँकडा अपेक्षितापेक्षया न्यूनाः सन्ति तर्हि उद्योगे व्याजदरेषु कटौतीं कर्तव्यं वा इति विषये अनिश्चिततां जनयिष्यति २५ आधारबिन्दुः अथवा ५० आधारबिन्दुः आगामिसप्ताहे ", अधिकं प्रज्वलितः ।

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् गतमासे वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिकसभायां नीति-समायोजनस्य समयः आगतः इति अवदत्। अधुना उद्योगे सर्वाधिकं सस्पेन्सः अस्ति यत् प्रथमवारं व्याजदरेषु कटौतीं कुर्वन् फेड् कियत् दूरं गमिष्यति इति।

सिटी अर्थशास्त्रज्ञौ वेरोनिका क्लार्कः एण्ड्रयू होलेन्होर्स्ट् च ९ सितम्बर् २०१९ दिनाङ्के प्रकाशितस्य भाकपा-आँकडा-पूर्वावलोकन-प्रतिवेदने सूचितवन्तौ ।फेडस्य नीतिनिर्णयानां प्रासंगिकतायाः दृष्ट्या, यदा महङ्गानि आँकडा शीघ्रमेव श्रमबाजारस्य आँकडानां कृते स्थानं ददाति, अगस्तमासस्य सीपीआई-आँकडानां प्रभावः अद्यापि भवितुम् अर्हति यतः अगस्तमासस्य नौकरी-प्रतिवेदनं निष्कर्षहीनम् आसीत्

सिटी अर्थशास्त्रज्ञाः अवदन् यत्, "श्रमबाजारस्य आर्थिकक्रियाकलापस्य च वर्धमानं अवनतिजोखिमं दृष्ट्वा, दुर्बलतरसीपीआई-आँकडानां, गभीरतरदरकटौतीनां संकेतानां च सीमा न्यूना भवितुम् अर्हति।

जे ब्रायसनस्य नेतृत्वे वेल्स फार्गो इत्यस्य अर्थशास्त्रदलेन शुक्रवासरे ग्राहकानाम् कृते टिप्पण्यां लिखितम् यत् "अन्यः सौम्यः सीपीआई-रिपोर्ट् एफओएमसी सदस्येभ्यः पर्याप्तं 'विश्वासं' दातुं शक्नोति यत् महङ्गानि स्थायिरूपेण २% यावत् वर्धन्ते, अतः ५० आधारबिन्दुस्य समर्थनं भवति व्याजदरे कटौती अपरपक्षे यदि महङ्गानि अपेक्षितापेक्षया अधिकं उष्णं भवति तर्हि सितम्बरमासस्य सत्रे २५ आधारबिन्दुव्याजदरे कटौती सर्वसम्मतिः भवितुं शक्नोति।”.

विपण्यप्रभावस्य दृष्ट्या २.मित्सुबिशी यूएफजे वित्तीयसमूहस्य विश्लेषकाः अवदन् यत् एषः आँकडा महङ्गानि मन्दं भवति इति सङ्गतम् अस्ति तथा च फेडरल् रिजर्व् द्वारा दरकटनस्य वर्तमानप्रत्याशानां समर्थनार्थं महत्त्वपूर्णम् अस्ति। अगस्तमासस्य सशक्ताः भाकपा-आँकडाः आगामिसप्ताहे फेडरल् रिजर्व-व्याजदरेषु कटौतीं कर्तुं न निवारयिष्यन्ति, परन्तु एतादृशः परिणामः वर्तमानकाले मूल्याङ्कितानां आक्रामक-शिथिलीकरण-दावानां विषये अधिकं प्रश्नं जनयिष्यति, यत् क्रमेण डॉलरस्य कृते उल्टा-जोखिमं सृजति |.

अद्य रात्रौ अमेरिकी-स्टॉकस्य प्रवृत्तेः विषये गोल्डमैन् सैच्स् इत्यनेन एस एण्ड पी ५०० सूचकाङ्के भिन्न-भिन्न-कोर-सीपीआई मास-मास-वृद्धेः अन्तर्गतं निम्नलिखित-संभाव्य-उतार-चढावः सूचीबद्धाः

उल्लेखनीयं यत्, सामान्यतः किञ्चित् भिन्नं, अस्मिन् समये गोल्डमैन् सैच्स् इत्यस्य मतं यत्, यथा यथा दत्तांशः मध्यमविपण्य-अपेक्षायाः (अति-उच्चः वा अत्यन्तं न्यूनः वा) विचलितः भवति, तथैव अमेरिकी-समूहानां कार्यप्रदर्शनाय अधिकं हानिकारकः भविष्यति पूर्वं गोल्डमैन् सैच्स् इत्यस्य एतादृशाः पूर्वानुमानाः यावत् न्यूनाः दत्तांशाः तावत् उत्तमाः इति विश्वासं कुर्वन्ति स्म ।

अस्मिन् विषये गोल्डमैन् सैक्स-दलेन व्याख्यातं यत् अपेक्षायाः समीपे दुर्बल-दत्तांशः सर्वोत्तमः परिणामः भवितुम् अर्हति: एतेन केषाञ्चन घटनानां जोखिमः अतीतस्य विषयः भविष्यति, अल्पकालीनरूपेण च स्टॉक-अस्थिरता अपि किञ्चित् न्यूना भविष्यति तथा च यदि आँकडा अतीव उष्णं वा अतिशीतं वा मन्यते तर्हि फेडस्य व्याजदरकटनमार्गे अथवा अमेरिकी अर्थव्यवस्थायाः वर्तमानदिशि अधिका अनिश्चिततां आनेतुं शक्नोति।