समाचारं

विश्वविद्यालयः भण्डारः नास्ति छात्राः च ग्राहकाः न भवन्ति! उच्चशिक्षा सतर्कता भवेत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.गुओ यिंगजियान् (चीनस्य रेन्मिन् विश्वविद्यालयस्य राजधानीविकासस्य सामरिकसंशोधनसंस्थायाः उपाध्यक्षः)

अधुना एव अमेरिकन "क्रॉनिकल् आफ् हायर एजुकेशन" इति पत्रिकायां "कक्षायां ग्राहकाः" इति शीर्षकेण लेखः प्रकाशितः । अयं लेखः "जनरेशन जेड् एजुकेशन" इति प्रतिवेदनश्रृङ्खलायाः भागः अस्ति । तथाकथितं "जेनरेशन जेड्" इति १९९० तमे दशके मध्यभागात् २००० तमे दशके आरम्भपर्यन्तं प्रायः जन्म प्राप्यमाणानां जनानां समूहं निर्दिशति । ते सम्प्रति उच्चशिक्षां (स्नातक-स्नातक-स्नातक-डॉक्टरेट्-अध्ययनं च सहितम्) प्राप्यमाणा पीढी अस्ति ।

अस्मिन् लेखे विश्वविद्यालयशिक्षां व्यवहाररूपेण दृष्ट्वा छात्राणां वर्तमानघटनायाः अन्वेषणं कृतम् अस्ति तथा च उच्चशिक्षे अस्याः प्रवृत्तेः उत्पत्तिः, अभिव्यक्तिः, प्रभावः च विश्लेषितः अस्ति। अस्य लेखस्य मुख्यविषयाणां संक्षेपेण परिचयं कृत्वा अहम् अस्य विषयस्य विषये अधिकं चिन्तयिष्यामि।

महाविद्यालयस्य शिक्षा व्यवहारः भवति

लेखे प्रथमं विश्वविद्यालयशिक्षां उपभोगव्यवहाररूपेण दृष्ट्वा छात्राणां घटनायाः वर्णनं कृतम् अस्ति । यथा यथा उच्चशिक्षायाः व्ययः वर्धते तथा च कार्यविपण्यं अधिकं प्रतिस्पर्धां करोति तथा तथा छात्राः अभिभावकाः च महाविद्यालयशिक्षां निवेशरूपेण अधिकाधिकं पश्यन्ति तेषां ध्यानं पारम्परिकशैक्षणिकवृद्ध्या शिक्षायाः प्रत्यक्षपुरस्कारं प्रति गच्छति, यत्र रोजगारस्य अवसराः, वेतनस्तरः च सन्ति । एतेन परिवर्तनेन विश्वविद्यालयेभ्यः छात्राणां अपेक्षासु महत्त्वपूर्णाः परिवर्तनाः अभवन् - ते न केवलं पाठ्यक्रमसामग्रीषु शैक्षणिकगुणवत्तायां च केन्द्रीभवन्ति, अपितु विश्वविद्यालयेभ्यः उच्चस्तरीयसेवानां सुविधानां च आग्रहं कुर्वन्ति।

द्वितीयं, लेखः विश्वविद्यालयेषु अस्य विपणनप्रवृत्तेः प्रभावं अन्वेषयति। छात्राः "ग्राहक"रूपेण स्वस्य भूमिकायां अधिकाधिकं ध्यानं ददति, येन शैक्षिकसेवाः विपण्यमागधायां सेवागुणवत्तायां च अधिकं केन्द्रीकृताः भवन्ति । तस्मिन् एव काले छात्रान् आकर्षयितुं प्रतिस्पर्धां च सुधारयितुम् अनेके विश्वविद्यालयाः स्वस्य परिचालनप्रतिमानं पाठ्यक्रमप्रस्तावञ्च समायोजितवन्तः, यत्र शैक्षणिकमानकानां न्यूनीकरणं, विपण्यमाङ्ग-उन्मुखपाठ्यक्रमानाम् वर्धनं, परिसरसुविधासु सुधारः च सन्ति एते उपायाः यद्यपि छात्रसन्तुष्टिं सुधारयितुम् साहाय्यं कर्तुं शक्नुवन्ति तथापि ते शिक्षायाः गुणवत्तायाः शैक्षणिककठोरतायाश्च विषये जनचिन्ताः अपि उत्पद्यन्ते ।

लेखः दर्शयति यत् अत्यधिकविपणनीकरणेन शैक्षिकलक्ष्याणां व्यभिचारः भवितुम् अर्हति, येन विश्वविद्यालयाः सेवागुणवत्तायां अधिकं ध्यानं ददति, शैक्षणिकगहनतायाः उपेक्षां च कुर्वन्ति।

अन्ते लेखः अस्याः घटनायाः उत्तरदायित्वस्य आरोपणस्य विषये चर्चां करोति, तथा च दर्शयति यत् एषा प्रवृत्तिः न केवलं छात्राणां मातापितृणां च अपेक्षायाः परिणामः भवितुम् अर्हति, अपितु उच्चशिक्षायाः एव समाजस्य च विपण्यदबावेन अपि सम्बद्धा भवितुम् अर्हति शिक्षायाः प्रति वाणिज्यिकदृष्टिकोणः। अस्मिन् लेखे मन्यते यत् यदा विश्वविद्यालयाः विपण्यमागधायाः प्रतिक्रियां ददति तदा तेषां उच्चगुणवत्तायुक्तसेवाप्रदानस्य शैक्षिकगुणवत्तायाः निर्वाहस्य च मध्ये सन्तुलनं अवश्यं ज्ञातव्यम् । समाजः, शिक्षानीतिनिर्मातारः, विश्वविद्यालयाः च स्वयमेव अस्य परिवर्तनस्य किञ्चित् उत्तरदायित्वं धारयन्ति, तेषां समाधानं अन्वेष्टुं आवश्यकता वर्तते।

उच्चशिक्षायाः विपण्यीकरणस्य गहनसमस्याः प्रकाशयितुं अस्य लेखस्य महत्त्वम् अस्ति । विश्वविद्यालयशिक्षायाः व्यवहाररूपेण व्यवहारः न केवलं छात्राणां शिक्षायाः प्रति दृष्टिकोणं परिवर्तयति, अपितु विश्वविद्यालयस्य संचालनप्रतिरूपं शैक्षिकलक्ष्यं च प्रभावितं करोति।

विपणनस्य अत्यधिकं अनुसरणं जनान् शिक्षायाः मूलमूल्यानां, यथा शैक्षणिककठोरता, व्यापकमानवविकासः च उपेक्षितुं प्रेरयितुं शक्नोति । अतः विश्वविद्यालयानाम् शिक्षानीतिनिर्मातृणां च सावधानीपूर्वकं विचारः करणीयः यत् विपण्यमागधाः शिक्षागुणवत्ता च कथं सन्तुलनं ज्ञातव्यम् इति।

"शिक्षा" इत्यस्मात् "व्यापारः" इति परिवर्तनस्य पृष्ठतः ।

मम मते विश्वविद्यालयाः सम्प्रति “शैक्षिकात्” “व्यवहारिक” इति परिवर्तनं कुर्वन्ति इति कारणानि जटिलानि सन्ति ।

प्रथमं, छात्राणां भूमिका परिवर्तिता, अर्थात् ते पूर्वं "शिक्षकात्" "उपभोक्तृभ्यः" परिवर्तिताः वा परिवर्तन्ते वा। अस्य अर्थः अस्ति यत् उपरिष्टात् छात्राणां शैक्षिकसेवानां विषये अधिकाः अपेक्षाः सन्ति, विश्वविद्यालयेषु च विपण्य-उन्मुखस्य सदृशं सेवागुणवत्ता प्रदातव्या, परन्तु मूलं यत् छात्राः स्वं ग्राहकत्वेन मन्यन्ते, विश्वविद्यालयेभ्यः सेवा-दृष्ट्या स्व-आवश्यकतानां पूर्तये अपेक्षन्ते च .

परम्परागतरूपेण छात्राः शिक्षणस्य प्रतिभागिनः इति मन्यन्ते, मुख्यतया ज्ञानस्य प्राप्तौ व्यक्तिगतशैक्षणिकवृद्धौ च केन्द्रीभवन्ति तथापि विपणनस्य प्रवृत्त्या छात्राः शिक्षायाः वास्तविकप्रतिफलनेषु अधिकाधिकं ध्यानं दत्तवन्तः, यथा तेषां नियोजितुं शक्यते वा इति तेषां भविष्ये वेतनस्तरः किं भविष्यति। एतेन परिवर्तनेन विश्वविद्यालयस्य संचालनप्रतिरूपे शैक्षिकलक्ष्येषु च महत् परिवर्तनं जातम् ।

वर्तमान समये विश्वविद्यालयेषु एकः सामान्यः प्रथा अस्ति यत् छात्राणां आवश्यकतानां पूर्तये शैक्षणिकमानकानां न्यूनीकरणं भवति, अपि च शिक्षकाणां आवश्यकता अस्ति यत् ते छात्रान् अयोग्यश्रेणीं प्रति हरितप्रकाशं दद्युः विश्वविद्यालयाः अल्पकालिकव्यावसायिकप्रशिक्षणं प्रदातुं केन्द्रीक्रियन्ते तथा च मूलभूतशैक्षणिकसंवर्धनस्य अवहेलनां कुर्वन्ति शोधं समीक्षात्मकचिन्तनं च।

द्वितीयं, शिक्षाविपणनस्य गहनः प्रभावः। इदानीं उपभोक्तृत्वस्य युगः अस्ति यत् उपभोक्तृत्वस्य विपणनस्य च सामान्यप्रवृत्तिः एव विश्वविद्यालयान् छात्राणां आवश्यकतानां प्रति उन्मुखं भवितुं प्रेरयति, अपि च छात्रसन्तुष्टिं, विपण्यप्रतिस्पर्धां च सुधारयितुम् पाठ्यक्रमं, शिक्षणपद्धतिं, मूल्याङ्कनमानकानि च समायोजयति।

यद्यपि एतत् समायोजनं केषाञ्चन सेवानां गुणवत्तायां सुधारं कर्तुं शक्नोति तथा च छात्रान् तेषां मातापितरौ च किञ्चित्पर्यन्तं सन्तुष्टं कर्तुं शक्नोति तथापि एतेन शिक्षायाः गुणवत्तायाः न्यूनता अपि भविष्यति अद्यत्वे सर्वाधिकं सामान्यं वस्तु निःसंदेहं यत् विश्वविद्यालयाः अनेके पाठ्यक्रमाः प्रदास्यन्ति ये छात्रैः लोकप्रियाः सन्ति परन्तु शैक्षणिकसामग्री न्यूना भवति, अथवा छात्रान् आकर्षयितुं प्रवेशस्य आवश्यकताः कक्षायाः शिक्षणस्य सीमाः च न्यूना भवन्ति। एतादृशः विपण्यदबावः अन्ततः शिक्षायाः अपर्याप्तगहनतां व्यापकतां च जनयिष्यति तथा च शैक्षणिकसंशोधनं बहुधा प्रभावितं करिष्यति।

शिक्षायाः विपण्यीकरणं खलु संसाधनं नवीनतां च आनयिष्यति इति अनिर्वचनीयम्, परन्तु अनेके नकारात्मकाः प्रभावाः अपि आनेतुं शक्नुवन्ति । एतदर्थं विश्वविद्यालयैः विपण्यमागधानां अनुकूलतां प्राप्य शैक्षणिकगौरवं, शैक्षणिककठोरता, शिक्षायाः निहितगुणवत्ता च निर्वाहनीया । अवश्यं एतत् शिक्षायाः विपण्यीकरणं पूर्णतया नकारयितुं न, अपितु उच्चशिक्षायाः गुणवत्तापूर्णसेवाप्रदानस्य शिक्षायाः मूलमूल्यानां निर्वाहस्य च मध्ये सन्तुलनं अवश्यं ज्ञातव्यम् इति वक्तुं।

तृतीयम्, विश्वविद्यालयस्य प्रतिक्रियायां त्रुटयः सन्ति । सम्प्रति विश्वविद्यालयैः छात्राणां उपभोक्तृत्वस्य चुनौतीभिः सह निवारणार्थं केचन उपायाः कृताः, यथा सेवागुणवत्तायां सुधारः, पाठ्यक्रमप्रस्तावानां समायोजनं, शैक्षिकलक्ष्याणां पुनः परीक्षणं च एतत् उचितं सकारात्मकं च महत्त्वम् अस्ति परन्तु शिक्षाविदः यत् न विस्मर्तव्यं तत् अस्ति यत् विश्वविद्यालयाः स्वस्य शैक्षणिकगहनतां निर्वाहयितुम् अर्हन्ति यद्यपि ते स्वशैक्षिकलक्ष्याणां पुनः परीक्षणं कुर्वन्ति तथापि तेषां कृते एतत् सुनिश्चितं कर्तव्यं यत् शिक्षा न केवलं व्यावसायिककौशलं प्रति केन्द्रीक्रियते, अपितु छात्राणां समग्रविकासे शैक्षणिकवृद्धौ च केन्द्रीभवति।

अन्येषु शब्देषु उपभोक्तृत्वस्य, विपणनस्य च निवारणप्रक्रियायां विश्वविद्यालयानाम् तदनुरूपाः उपायाः करणीयाः, परन्तु तेषां कार्यान्वयनम् अपि सावधानीपूर्वकं करणीयम् उदाहरणार्थं, सेवागुणवत्तासुधारः छात्रसन्तुष्टिं सुधारयितुम् एकः प्रत्यक्षः उपायः अस्ति, परन्तु केवलं विपण्यमागधां पूरयितुं शैक्षिकमानकानां न्यूनीकरणं परिहर्तव्यं यत् पाठ्यक्रमस्य समायोजनं शिक्षां अधिकं व्यावहारिकं कर्तुं शक्नोति, परन्तु पाठ्यक्रमस्य सामग्रीयाः शैक्षणिकसामग्री, वैचारिकगहनता च सुनिश्चिता भवितुमर्हति; शैक्षिकलक्ष्याणां पुनः अवलोकनं शिक्षायाः मूलमूल्यानां निर्वाहः भवति, तदर्थं विश्वविद्यालयैः गुणवत्तापूर्णसेवाप्रदानस्य शैक्षिकलक्ष्याणां प्राप्तेः च मध्ये सन्तुलनं ज्ञातव्यम् संक्षेपेण, शिक्षायाः समग्रप्रभावशीलतां सुनिश्चित्य सर्वेषु सुधारपरिपाटनेषु छात्राणां आवश्यकताः, शिक्षागुणवत्ता, शैक्षणिकमानकानि च व्यापकरूपेण विचारणीयाः।

विश्वविद्यालयशिक्षायाः मूलमूल्यानां रक्षणं कुर्वन्तु

यथा उपरि उक्तं, उच्चशिक्षायाः विपणनप्रवृत्तेः तीव्रतायां विश्वविद्यालयाः अधिकाधिकं सेवाप्रदातृत्वेन गण्यन्ते, छात्राः च स्वं ग्राहकत्वेन मन्यन्ते अस्मिन् एव अर्थे विश्वविद्यालयाः अधिकाधिकं भण्डारसदृशाः भवन्ति, छात्राः च अधिकाधिकं ग्राहकाः इव भवन्ति। अस्य परिवर्तनस्य विश्वविद्यालयस्य परिचालनप्रतिरूपे महत् प्रभावः अभवत्, येन सः विपण्यमागधां पूरयितुं शिक्षायाः मूलमूल्यं निर्वाहयितुम् च मध्ये सन्तुलनं कथं अन्वेष्टव्यम् इति तीव्रचुनौत्यस्य सामनां करोति विपणनस्य प्रवृत्तिः छात्राणां उपभोक्तृत्वस्य च उदयः प्रायः... शिक्षायाः गुणवत्ता गुणवत्ता च विश्वविद्यालयस्य पारम्परिकं मिशनम्।

विश्वविद्यालयानाम् सदैव स्वस्य मूलमूल्यानां रक्षणस्य आवश्यकता वर्तते, यत्र उच्चगुणवत्तायुक्ता शैक्षणिकशिक्षाप्रदानं, ज्ञाननवाचारस्य प्रवर्धनं, समीक्षात्मकचिन्तनस्य, सर्वतोमुखविकासक्षमतानां च संवर्धनं, विपणनप्रवृत्तिभिः उपभोक्तृवादेन च एतेषां मूलमूल्यानां क्षरणं परिहरितुं शक्यते।

प्रथमं शैक्षणिककठोरतायां पालनं कृत्वा शिक्षायाः मूलं कुर्वन्तु। अस्य अर्थः अस्ति यत् पाठ्यक्रमस्य शिक्षणस्य च गुणवत्तायाः दृष्ट्या विश्वविद्यालयाः केवलं विपण्यमागधाधारितं अल्पकालीनप्रतिफलं प्राप्तुं न शक्नुवन्ति, अपितु उच्चशैक्षणिकस्तरं निर्वाहयितुम् अर्हन्ति पाठ्यक्रमस्य सामग्री गभीरता, व्यापकता च भवेत्, शिक्षणपद्धतयः च छात्राणां समीक्षात्मकचिन्तनस्य व्यापकक्षमतायाः च प्रवर्धनं कुर्वन्तु। विपण्य-उन्मुखे वातावरणे अपि विश्वविद्यालयाः उच्चस्तरीयशैक्षणिकशिक्षाप्रदानस्य आग्रहं कुर्वन्तु येन छात्राः यथार्थतया ज्ञानस्य गभीरतायां विस्तारे च वर्धन्ते इति सुनिश्चितं भवति।

द्वितीयं, शिक्षायाः सामाजिकदायित्वं सुदृढं कुर्वन्तु। शिक्षा न केवलं व्यावसायिकप्रशिक्षणं, अपितु सामाजिकविकासाय, जनहिताय च ध्यानं दातव्यम्। विश्वविद्यालयाः सामाजिकसमस्यानां समाधानार्थं, वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रवर्धनार्थं, अनुसन्धानस्य शिक्षणस्य च माध्यमेन सांस्कृतिकविरासतां प्रवर्धयितुं प्रतिबद्धाः भवेयुः।

तृतीयम्, वयं केवलं व्यावसायिककौशलप्रशिक्षणात् परं, छात्राणां व्यक्तिगतरूपेण सर्वतोमुखविकासस्य वकालतम् कुर्मः। शिक्षा छात्राणां व्यक्तिगतवृद्धौ, नैतिकसाक्षरतायां, सामाजिकदायित्वे च केन्द्रीभूता भवेत्। विविधपाठ्यक्रमाः व्यावहारिकावकाशान् च प्रदातुं विश्वविद्यालयाः छात्राणां व्यावसायिकज्ञानस्य निपुणतायाः आधारेण नेतृत्वं, नवीनतां, पारस्परिकसञ्चारकौशलं च विकसितुं सहायतां कर्तुं शक्नुवन्ति। एकं व्यापकं शैक्षिकदर्शनं विश्वविद्यालयशिक्षायाः मूलमूल्यानि निर्वाहयन् छात्राणां भविष्यस्य आव्हानानां अनुकूलतया उत्तमरीत्या सहायं कर्तुं शक्नोति।

चतुर्थं, नवीनतायाः परम्परायाः च संयोजने ध्यानं दत्तव्यम्। विश्वविद्यालयाः पारम्परिकशिक्षायाः मूलमूल्यानि निर्वाहयित्वा नवीनशिक्षणपद्धतीनां प्रौद्योगिकीनां च परिचयं कर्तुं शक्नुवन्ति। आधुनिकशैक्षिकप्रौद्योगिकीः शिक्षणपद्धतयः च, यथा मिश्रितशिक्षणं, फ्लिप्ड् कक्षा तथा परियोजना-आधारितशिक्षणं, शिक्षायाः कठोरताम् गभीरतां च न हातुं छात्राणां सहभागितायाः भावः व्यावहारिकक्षमता च वर्धयितुं शक्नुवन्ति। नवीनता शिक्षायाः मूललक्ष्याणां सेवां कर्तुं अर्हति न तु केवलं पारम्परिकशिक्षणपद्धतीनां स्थाने।

पञ्चमम्, छात्राणां आवश्यकताः अपेक्षाः च अवगन्तुं प्रतिक्रियायाः आधारेण उचितं समायोजनं कर्तुं च प्रभावी प्रतिक्रियातन्त्रं स्थापयन्तु । प्रतिक्रियातन्त्रेषु न केवलं छात्रसन्तुष्टिः अपितु शैक्षिकगुणवत्तायाः शैक्षणिकमानकानां च विषये ध्यानं दातव्यम्।

महाविद्यालयस्य छात्राः स्वदायित्वस्य साक्षात्कारं कुर्वन्तु

मम अवलोकनानुसारं जेनरेशन जेड् इत्यस्य अद्वितीयाः लक्षणाः अनुभवाः च सन्ति ये पूर्वकालात् भिन्नाः सन्ति, तथा च यस्मिन् प्रौद्योगिकी-सामाजिक-वातावरणे सा वर्धिता, तस्मात् सा गभीरं प्रभाविता अस्ति

डिजिटल "देशीयाः" इति नाम्ना जेनरेशन जेड् बाल्यकालात् एव अन्तर्जालस्य, स्मार्टफोनस्य, सामाजिकमाध्यमानां च सम्पर्कं प्राप्नोति, ते प्रौद्योगिक्याः अतीव परिचिताः सन्ति, सूचनायाः, डिजिटलसञ्चारस्य च तत्क्षणिकप्रवेशस्य अभ्यस्ताः सन्ति ते दूरतः सर्वाधिकं सांस्कृतिकरूपेण विविधाः पीढीसमूहाः सन्ति तथा च समावेशं, सामाजिकन्यायं, इत्यादीनि मूल्यानि सन्ति।

जेनरेशन जेड् आर्थिकसामाजिकविषयेषु अपि अधिकं चिन्तिता अस्ति । एकविंशतितमशताब्द्याः आरभ्य आर्थिक-अशान्तिं अनुभवन् तस्य मातापितरौ स्वस्य च वित्तीयविषयेषु व्यावहारिकं सावधानं च दृष्टिकोणं धारयन्ति, अन्तर्राष्ट्रीयसमुदायं प्रभावितं कुर्वन्तः विषयाः (यथा जलवायुविषयाणि) विषये अपि अतीव चिन्तिताः सन्ति

तत्सह, तेषां मानसिकस्वास्थ्यस्य विषये स्पष्टजागरूकता वर्तते तथा च ते मानसिकस्वास्थ्यविषयेषु अधिकं चिन्तिताः, चर्चां कर्तुं च इच्छन्ति, पूर्वपीढीसमूहानां तुलने ते सहायतां प्राप्तुं मानसिकस्वास्थ्यस्य जीवनकल्याणस्य च विषये अधिकं ध्यानं दातुं इच्छन्ति .

शिक्षायाः दृष्ट्या जेनरेशन जेड् इत्यस्य शैक्षिक-वृत्ति-लक्ष्याणि स्पष्टानि सन्ति । अनेकाः व्यक्तिः व्यावहारिक-उद्यम-वृत्ति-मार्गेषु अतीव केन्द्रितः अस्ति । ते शिक्षायाः मूल्यं ददति परन्तु सफलतायाः पारम्परिकमार्गेषु (यथा उपाधिं प्राप्तुं महाविद्यालयस्य चतुर्वर्षं) संशयिताः सन्ति, ते च विविधशैक्षिक-वृत्ति-विकास-विकल्पेषु विचारं करिष्यन्ति

तदतिरिक्तं, douyin, wechat, xiaohongshu इत्यादयः सामाजिकमञ्चाः generation z इत्यस्य सामाजिकपरस्परक्रियायां आत्मव्यञ्जने च केन्द्रभूमिकां निर्वहन्ति।तेषां वचनं कर्म च तेषां अनुसरणं कृत्वा लोकप्रियसामग्रीणां, विभिन्नसमुदायेषु तेषां सहभागितायाः च प्रभावः भवति।

उपर्युक्ता अवगमनाधारितं नूतनपीढीं सम्मुखीकृत्य अद्यत्वे उच्चशिक्षायाः मिशनम् अधिकं महत्त्वपूर्णम् अस्ति। विश्वविद्यालयैः जेनरेशन जेड् महाविद्यालयस्य छात्रान् शिक्षायाः मूलमूल्यं तेषां स्कन्धे च दायित्वं च गहनतया अवगतं कर्तव्यम्।

प्रथमं शिक्षायाः तर्कसंगतं व्यवहारं कुर्वन्तु। छात्राः महाविद्यालयशिक्षां व्यापकव्यक्तिविकासप्रक्रियारूपेण गणनीयाः, न केवलं व्यावसायिककौशलस्य प्रशिक्षणं। शिक्षायाः मूल्यं न केवलं उपाधिप्राप्त्यै, करियरसंभावनासु च निहितं भवति, अपितु व्यक्तिगतवृद्धौ सामाजिकदायित्वस्य संवर्धनं च भवति छात्राः अवगन्तुं अर्हन्ति यत् उच्चगुणवत्तायुक्तशिक्षायाः न केवलं विश्वविद्यालयस्य आवश्यकता वर्तते, अपितु स्वस्य सक्रियभागीदारी, प्रयत्नाः च आवश्यकाः सन्ति।

द्वितीयं, सम्पूर्णे शिक्षाप्रक्रियायां सक्रियरूपेण भागं गृह्णन्तु। छात्राः कक्षायाः शिक्षणं, पाठ्येतरक्रियाकलापाः, व्यावहारिकपरियोजनासु च सक्रियरूपेण भागं गृह्णीयुः येन शिक्षणप्रभावाः व्यापकक्षमता च वर्धन्ते। सक्रियभागीदारी न केवलं व्यक्तिगतशैक्षणिकमानकेषु सुधारं करोति, अपितु नेतृत्वस्य, सामूहिककार्यकौशलस्य च विकासं करोति । सक्रियभागीदारीद्वारा छात्राः भविष्यस्य करियरचुनौत्यस्य कृते अधिकतया सज्जाः भवन्ति तथा च विश्वविद्यालयस्य शिक्षायाः मूलमूल्यानि निर्वाहयितुं साहाय्यं कुर्वन्ति।

तृतीयम्, स्वस्य अपेक्षाणां सन्तुलनं कुर्वन्तु। छात्राः व्यक्तिगत-अपेक्षाणां वास्तविकतायाः च मध्ये सन्तुलनं ज्ञात्वा विश्वविद्यालयं केवलं सेवा-प्रदातृत्वेन द्रष्टुं परिहरन्तु। विश्वविद्यालयशिक्षायाः मूल्यं तस्याः व्यापकतायां, तथैव विचारस्य गभीरतायां, अभ्यासस्य ऊर्ध्वतायां च निहितं भवति अतः छात्रैः शिक्षायाः पूर्णं चित्रं व्यापकं मूल्यं च द्रष्टव्यम् अपेक्षाणां सन्तुलनं कृत्वा छात्राः महाविद्यालयजीवने अधिकतया समायोजितुं शक्नुवन्ति, स्वस्य व्यक्तिगतशैक्षणिक-वृत्ति-लक्ष्याणि च प्राप्तुं शक्नुवन्ति ।

संक्षेपेण, विपणनप्रवृत्तीनां छात्र उपभोक्तृत्वस्य च चुनौतीभिः सह निवारणं कुर्वन् उच्चशिक्षायाः मूलमूल्यानां आरम्भः, सदैव शैक्षणिककठोरता निर्वाहः, सामाजिकदायित्वस्य भावः सुदृढः, सर्वतोमुखविकासस्य वकालतम्, नवीनतायाः परम्परायाः च संयोजनं करणीयम्, तथा च एकं प्रभावी प्रतिक्रियातन्त्रं स्थापयन्तु। तत्सह छात्राः शिक्षां तर्कसंगतरूपेण अपि दृष्ट्वा अपेक्षाणां वास्तविकतायाः च सन्तुलनं कुर्वन्तु। विश्वविद्यालयानाम् छात्राणां च संयुक्तप्रयत्नेन विश्वविद्यालयाः सर्वतोमुखप्रतिभानां संवर्धनस्य स्वस्य मूलमिशनस्य साक्षात्कारं कुर्वन्तः विपण्यमागधां पूर्णतया पूरयितुं शक्नुवन्ति।