समाचारं

प्रान्तीयदलसमित्या "लुक् बैक्" इति परिनियोजनस्य निरीक्षणस्य द्वयोः दिवसयोः अनन्तरं शी यान्हुआ इत्यस्य अन्वेषणं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाओ युयाङ्ग द्वारा लिखित

११ सितम्बर् दिनाङ्के जिलिन्-प्रान्तस्य बैचेङ्ग-नगरस्य अनुशासननिरीक्षण-पर्यवेक्षणसमित्या ज्ञापितं यत् जिलिन्-प्रान्तस्य नागरिककार्याणां विभागस्य पूर्वद्वितीयस्तरीयनिरीक्षकः शी यान्हुआ इत्यस्य उपरि कानूनस्य गम्भीर-उल्लङ्घनस्य शङ्का अस्ति, तस्मात् सः जिलिन्-प्रान्तीय-पर्यवेक्षणेन निर्दिष्टः अस्ति समितिः न्यायक्षेत्रं धारयितुं सः सम्प्रति बैचेङ्गनगरस्य पर्यवेक्षणसमित्याः पर्यवेक्षणे अन्वेषणे च अस्ति।

शी यान्हुआ एकदा जिलिन् प्रान्तीयनागरिककार्याणां विभागस्य नियमनविभागस्य सामाजिककार्यविभागस्य च निदेशकरूपेण कार्यं कृतवान् ।

२०२० तमस्य वर्षस्य फरवरीमासे जिलिन् प्रान्तीयनागरिककार्याणां विभागेन कार्यसमायोजनसूचना जारीकृता: शी यान्हुआ विभागस्य कार्यालये स्थानान्तरितः।

शी यान्हुआ इत्यस्य निष्कासनात् द्वौ दिवसौ पूर्वं ९ सितम्बर् दिनाङ्के जिलिन् प्रान्तीयदलसमितेः निरीक्षणकार्यस्य अग्रणीसमूहेन १२ प्रान्तीयदलसमितेः निरीक्षणकार्यस्य पञ्चमचरणस्य कृते परिचालनं परिनियोजनं च समागमः कृतः

जिलिन् प्रान्तीयदलसमित्याः अनुमोदनेन १२ प्रान्तीयदलसमितेः पञ्चमपरिक्रमे प्रान्तीयनागरिककार्याणां विभागः, प्रान्तीयसांख्यिकीयब्यूरो, तथा प्रान्तीयसामाजिकबीमाप्रशासनब्यूरो।

अन्तिमवारं प्रान्तीयदलसमित्याः निरीक्षणदलेन जिलिन् प्रान्तीयनागरिककार्यविभागस्य निरीक्षणं कृतम् आसीत् २०२२ तमे वर्षे । तस्मिन् वर्षे अगस्तमासे १२ प्रान्तीयदलसमितेः प्रथमचक्रस्य निरीक्षणस्य आरम्भः अभवत्, प्रान्तीयदलसमितेः १३ तमे निरीक्षणदलं च प्रायः सार्धमासपर्यन्तं प्रान्तीयनागरिककार्यविभागे स्थितम्

झेङ्गझिजुन् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे जुलैमासे जिलिन् प्रान्तीयनागरिककार्याणां विभागस्य पूर्वपक्षसचिवः निदेशकः च किआओ हेङ्गः अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्कितः आसीत्, तस्य अनुशासनात्मकसमीक्षा, पर्यवेक्षकजागृतिः च अभवत्

एकदा किआओ हेङ्गः जिलिन्-प्रान्तस्य वनविभागस्य उपनिदेशकः, टोङ्गहुआ-नगरस्य मेयरः च अभवत् ।