समाचारं

ली क्षियाङ्गङ्गः द्विवारं परीक्षितः आसीत् : सः धनं यौनव्यवहारं च कुर्वन् आसीत्, नैतिकरूपेण भ्रष्टः आसीत्, लोभेन च दूषितः आसीत् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राज्यपरिवेक्षणआयोगस्य वेबसाइटतः समाचाराः चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः अनुमोदनेन अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राज्यपर्यवेक्षणआयोगेन च हेलोङ्गजियाङ्गप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वसदस्यस्य उपनिदेशकस्य च ली क्षियाङ्गङ्गस्य प्रकरणसमीक्षां अन्वेषणं च आरब्धम् , अनुशासनस्य, विधिस्य च गम्भीर उल्लङ्घनस्य कृते।

अन्वेषणानन्तरं ली क्षियाङ्गङ्गः स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायं मिशनं च परित्यजति स्म, दलस्य केन्द्रीयसमितेः प्रमुखनीतीषु गैरजिम्मेदारिकं टिप्पणं कृतवान्, संगठनात्मकसमीक्षायाः प्रतिरोधं कृतवान्, अष्टानां केन्द्रीयविनियमानाम् भावनां उल्लङ्घितवान्, भोज्यभोजनं स्वीकृतवान् यत् प्रभावितं कर्तुं शक्नोति आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं, नियमानाम् उल्लङ्घनेन निजीक्लबेषु प्रवेशः निर्गमश्च, तथा च नियमानाम् अनुसरणं न कृतवान् व्यक्तिगतविषयाणां सूचनां दातुं, साक्षात्कारस्य पत्राचारस्य च आयोजने समस्यां सत्यं व्याख्यातुं असफलता, अधिकारस्य उपयोगः च अन्येषां कार्यपदोन्नतिषु समायोजनेषु च सहायतां प्रदातुं नियमानाम् उल्लङ्घनं कर्तुं, नियमानाम् उल्लङ्घनेन उपहारं स्वीकुर्वितुं, नियमानाम् अवगतेः अभावं च कर्तुं, नियमानाम् उल्लङ्घनं कर्तुं निरीक्षणसूचनायाः विषये पृच्छितुं च गोपनीयदस्तावेजानां धारणं, लोभं भ्रष्टाचारं च, व्यक्तिगतलाभार्थं सार्वजनिकशक्तिं प्रयोक्तुं, व्यावसायिकसञ्चालनेषु, प्रकरणनिबन्धने इत्यादिषु अन्येभ्यः लाभाय स्वपदस्य लाभं ग्रहीतुं, सार्वजनिकसम्पत्त्याः गबनं च अवैधरूपेण .

ली क्षियाङ्गङ्गः दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, कार्य-अनुशासनस्य, जीवन-अनुशासनस्य च गम्भीर-उल्लङ्घनं कृतवान्, यत् गम्भीरं कार्य-उल्लङ्घनम् अभवत्, घूस-भ्रष्टाचार-अपराधेषु च शङ्कितः आसीत् पार्टी प्रकृतिः गम्भीरः आसीत् प्रभावः च आसीत् it's bad and should be dealt with seriously. "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्त्वा ली क्षियाङ्गङ्गं दलात् निष्कासयितुं निर्णयः कृतः राष्ट्रियपरिवेक्षकआयोगेन सः सार्वजनिककार्यालयात् निष्कासितः अनुशासनस्य उल्लङ्घनं कृतवन्तः तस्य अवैधलाभाः, तथा च तस्य शङ्कितान् आपराधिकविषयान् कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरितवान्, तत्र सम्बद्धा सम्पत्तिः अपि स्थानान्तरिता