समाचारं

प्रसवबालकस्य "परिश्रमं" किं भवति ? एल्गोरिदम् इत्यस्य रिवर्स इञ्जिनीयरिङ्गं कर्तुं विशेषज्ञाः मञ्चान् आह्वयन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर वू युजिया
अधुना एव हाङ्गझौ-नगरस्य युहाङ्ग-नगरे अतिकार्यकारणात् ५५ वर्षीयः प्रसवबालकः आकस्मिकरूपेण मृतः । अत्र अफवाः सन्ति यत् "मञ्चः ४५ वर्षाधिकानां सवारानाम् पञ्जीकरणं स्थगयिष्यति, ४५ वर्षाधिकानां सवारानाम् आदेशं प्रेषयितुं च स्थगयिष्यति" खाद्यवितरणमञ्चस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषा मिथ्यासूचना अस्ति यत् उपरितनवयोसीमा प्रसवकर्मचारिणां ४५ वर्षीयः अस्ति ।
डिजिटल अर्थशास्त्री पान हेलिन् इत्यस्य मतं यत् वस्तुनिष्ठदृष्ट्या मञ्चे ४५ वर्षाधिकानां सवारानाम् प्रतिबन्धः न कृतः चेदपि तेषां शारीरिकशक्तिः, ऊर्जा, प्रतिबिम्बाः च तस्य टेकअवे-धावनस्य समर्थनाय पर्याप्ताः न सन्ति एकदा सामान्यः व्यक्तिः ४० वर्षाणि प्राप्नोति तदा तेषां वृद्धानां युवानां च सर्वविधजटिलवस्तूनाम् अपि व्यवहारः कर्तव्यः भवति अपरपक्षे तेषां शरीरात् विविधैः अलार्मैः सह व्यवहारः कर्तव्यः भवति, यथा बवासीरः, मधुमेहः, अन्ये दीर्घकालीनरोगाः ये क्रमेण अनुवर्तयिष्यन्ति।
अतः मञ्चः "४५ वर्षीयानाम् सवारानाम्" अनुमतिं ददाति वा इति प्रश्नस्य कुञ्जी नास्ति यत् अद्यतनाः सवाराः किमर्थम् एतावत् परिश्रमं कुर्वन्ति? उत्तरं वस्तुतः अतीव सरलम् अस्ति : एल्गोरिदम् ।
पान हेलिन् इत्यनेन सुझावः दत्तः यत् मञ्चेन एल्गोरिदम् इत्यस्य विपरीतरूपेण सुधारः करणीयः, अर्थात् एल्गोरिदम् इत्यनेन न केवलं कार्यक्षमतायाः आयामस्य विचारः करणीयः, अपितु "जनाः" अपि पश्यन्तु प्रसवबालकः मञ्चस्य धनं प्राप्तुं साधनं नास्ति
पान हेलिन् उक्तवान् यत् मञ्चकम्पनयः आदेशात् आयोगं गृहीत्वा धनं अर्जयन्ति स्वाभाविकतया मञ्चः अधिकानि आदेशानि प्राप्तुं आशास्ति, तथा च भोजनार्थिनः एव आदेशानां संख्यां निर्धारयन्ति यदि मञ्चः अधिकं धनं अर्जयिष्यति। यत् उपयोक्तृबिन्दून् प्रभावितं करिष्यति। अतः मञ्चे सवारानाम् अन्नवितरणसमयं न्यूनीकर्तुं सहायतार्थं एल्गोरिदम् इत्यस्य उपयोगः भवति । यथा, भोजनालयात् a तः आवासीयभवनं b यावत्, लघुमार्गं गृहीत्वा बृहत्मार्गे गमनापेक्षया 2 निमेषाः रक्षन्ति यदा अनुभवी सवारः लघुमार्गे गन्तुं प्रयतते तदा एल्गोरिदम् एतानि 2 निमेषाणि स्मरिष्यति यदा भोजनं वितरति भविष्ये, प्रणाल्याः अनुमानितः वितरणसमयः भविष्यति reduce 2 minutes. एल्गोरिदम् इत्यस्य समर्थनेन प्रणाल्यां खाद्यवितरणसमयस्य अभिलेखाः सवारैः एव निरन्तरं ताजगीकृताः भवन्ति, लघुतराः लघुतराः च भवन्ति केषाञ्चन युवानां बलिष्ठानां च सवारानाम् कृते एतत् साधु वस्तु अस्ति, यतः एषा व्यवस्था अधिकानि आदेशानि समये वितरितुं शक्नुवन्तः सवाराः पुरस्कृत्य, प्रत्येकं आदेशं च अल्पेन वितरणसमयेन वितरितुं शक्यते परन्तु यदि भवान् ४५ वर्षाणाम् अधिकः अस्ति, तथा च भवतः शारीरिकस्थितिः प्रतिक्रियाक्षमता च भवन्तं युवानां ग्रहणं न करोति तर्हि "कठिनयुद्धं" इति आदर्शः भवति
अतः, किं कर्तव्यम् ?
पान हेलिन् इत्यनेन दर्शितं यत् कुञ्जी वस्तुतः मञ्चस्य हस्ते एव अस्ति। मञ्चे द्वौ कार्यौ कर्तव्यौ : प्रथमं वस्तु अस्ति यत् एल्गोरिदम् इत्यस्य विपरीतरूपेण सुधारः करणीयः, वितरणकर्मचारिणां क्षतिपूर्तिं कर्तुं समयं लघु करणीयम्, अथवा अतिरिक्तसमयदण्डस्य न्यूनीकरणं करणीयम्। द्वितीयं वस्तु अस्ति यत् यूरोप-अमेरिका-देशेषु प्रायः टेकआउट्-वितरणस्य विषये हसन्ति, वितरणस्य समयः दीर्घः भवति, उपयोक्तृ-अनुभवः च दुर्बलः अस्ति वा चिन्तितम् यत् देशस्य सामान्यविकासप्रवृत्तिः श्रमिकाणां आयः क्रमेण वर्धमानः अस्ति, तथा च चीनस्य "जनसांख्यिकीयलाभांशः" न्यूनाः भवन्ति इति कारणं नास्ति, परन्तु आयः न्यूनाः न्यूनाः भवन्ति स्वश्रमस्य सामान्यं युक्तियुक्तं च प्रतिफलं कृत्वा सम्पूर्णस्य चीनीयजनस्य "सहमतिः" भवितुमर्हति।
"एल्गोरिदम् जनान् कठिनतया धावितुं बाध्यं कर्तुं शक्नोति, परन्तु ते जनान् कार्यं विश्रामं च संयोजयितुं बाध्यं कर्तुं शक्नुवन्ति। कुञ्जी भवन्तः तस्य उपयोगं कथं कुर्वन्ति इति विषये निर्भरं भवति।"
प्रतिवेदन/प्रतिक्रिया