समाचारं

एकः व्यापारी पङ्गाजियस् ड्रैगनमत्स्यरूपेण पारितवान् इति कारणेन ६,००० युआन् दण्डः अभवत्! उपभोक्तारः कथं “जालं परिहरितुं” शक्नुवन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं चोङ्गकिङ्ग्-नगरपालिका-बाजार-निरीक्षण-ब्यूरो-संस्थायाः सूचना अस्ति यत् उपभोक्तारः टेकआउट्-मञ्चस्य माध्यमेन टेक-आउट्-आदेशं ददति स्म, परन्तु "क्रिस्पी ड्रैगन-मत्स्यस्य" स्थाने "जमे पङ्गाजिस्-फिलेट्" इति बेईमान-व्यापारिभिः स्थापितं लोङ्गली-मत्स्यस्य समानमूल्येन पङ्गासी-वृक्षस्य क्रयणं कथं परिहरितव्यम् ? अधुना एव चोङ्गकिङ्ग् मार्केट् सुपरविजन ब्यूरो इत्यनेन भवद्भ्यः किञ्चित् सल्लाहः दत्तः ।

अजगरमत्स्यः

दाजु-जिल्ला-बाजार-पर्यवेक्षण-प्रशासन-ब्यूरो-इत्यस्मै एकां प्रतिवेदनं प्राप्तम् यत् डायनपिङ्ग्-मेइटुआन्-इत्यत्र रमाडा-प्लाजा-होटेल्-इत्यत्र चोङ्गकिङ्ग्-नगरस्य सांस्कृतिक-पर्यटन-उद्योग-कम्पनीद्वारा विक्रीतस्य १६-व्यक्ति-सेट्-मील्-मध्ये कुरकुरा-अजगर-मत्स्याः वास्तवतः यस्मिन् कच्चामाल-मध्ये विक्रीयन्ते, तस्य असङ्गताः आसन् भण्डारः । सत्यापितं यत् व्ययस्य नियन्त्रणार्थं होटेलेन "crispy longli fish" इति व्यञ्जनस्य कच्चामालं "longli fish" इत्यस्मात् "frozen basa fish fillets" इति परिवर्तितम् उपर्युक्तव्यञ्जनानां कुलम् ७ आदेशाः विक्रीताः ऑनलाइन तथा अफलाइन। तस्य प्रतिक्रियारूपेण दाजुजिल्लाबाजारनिरीक्षणप्रशासनब्यूरो इत्यनेन सम्बन्धितपक्षेभ्यः अवैधकार्यं स्थगयितुं आदेशः दत्तः, ६,००० आरएमबी दण्डः अपि कृतः।

अचारमत्स्यं वा, क्वाथमत्स्यं वा ग्रिल-मत्स्यं वा यदि मेजस्य उपरि सेवितं मत्स्यं अस्थिहीनं कोमलं च भवति तर्हि सम्भवतः पङ्गसियसस्य भवति भोजनालयाः किमर्थं विशेषतया पङ्गाजिस् मांसस्य उपयोगं व्यञ्जनेषु रोचन्ते? संवाददाता सुपरमार्केट् मध्ये गत्वा अवाप्तवान् यत् तृणकार्प इत्यादीनां किफायतीमत्स्यानां तुलने पङ्गासियसस्य मूल्यं अधिकं "जन-अनुकूलम्" अस्ति, यत्र ९.९ युआन्-रूप्यकाणां पुटं सामान्यम् अस्ति

पङ्गसियसः

किं भवन्तः आत्मविश्वासेन एतादृशं सस्तेन पङ्गाजिस् खादितुम् अर्हन्ति ? वस्तुतः पङ्गाजियस् स्वयं अपि अतीव उच्चगुणवत्तायुक्तः, व्यय-प्रभावी च प्रोटीनस्य स्रोतः अस्ति । सस्तो भवति इति कारणं यत् पङ्गसः सर्वाहारी मत्स्यः अस्ति, तस्य आहारस्य, जीवनस्य च वातावरणस्य अत्यन्तं आवश्यकता नास्ति, ते अतीव शीघ्रं वर्धन्ते, केवलं कतिपयेषु मासेषु भर्जनपर्यन्तं वर्धयितुं शक्नुवन्ति मत्स्यतडागात् बहिः आगच्छन्तु। उच्चगुणवत्तायुक्तस्य पङ्गासी-वृक्षस्य पालनस्य व्ययः न्यूनः भवति ।

पङ्गासियसः प्रायः वियतनाम, थाईलैण्ड् इत्यादिषु प्रदेशेषु कृषिः भवति, ततः घरेलुजलीयपदार्थविपण्यं प्रति निर्यातितः भवति, यत्र प्रायः मत्स्यपट्टिकारूपेण संसाधितः भवति

दीर्घकालं यावत् भण्डारणस्य परिवहनस्य च अनन्तरं मत्स्यानां जलस्य हानिः न भवेत् इति ताजगीं रक्षितुं, पङ्गसियस-पट्टिकाः प्रायः फॉस्फेट्-युक्तेषु खाद्यजल-धारकेषु सिक्ताः भवन्ति, ततः हिमस्य घने स्तरे वेष्टिताः भवन्ति

परन्तु विपण्यां केचन असैय्यव्यापारिणः पङ्गाजिस्-मत्स्यं स्वच्छजलस्य अजगरमत्स्यरूपेण विक्रयन्ति ।

लोङ्गली-मत्स्यः समतलः समतलः च भवति इति कारणतः मुख्यमेरुदण्डं छित्त्वा कृशं समतलं च मत्स्यस्य पट्टिकां त्यक्ष्यति । एतेन पङ्गाजियस् लोकप्रियतायाः आनन्दं प्राप्तुं अवसरः प्राप्यते । केचन वणिक् अपि प्रत्यक्षतया लोङ्गली-मत्स्यस्य मूल्यं पङ्गासी-विक्रयणार्थं चिह्नयन्ति, लोङ्गली-मत्स्यस्य मूल्यं पङ्गासी-मूल्यात् द्विगुणाधिकं भवति ।

लोङ्गली मत्स्यमूल्ये पङ्गास् क्रयणं कथं परिहरितव्यम्?

चोङ्गकिंग मार्केट सुपरविजन ब्यूरो इत्यस्य युक्तयः : यदि अतीव सस्तो भवति तर्हि एतत् वास्तविकं ड्रैगनमत्स्यं न भवितुमर्हति तर्हि यदि तस्य उत्पत्तिस्थानं वियतनाम अथवा थाईलैण्ड् इति चिह्नितं भवति तर्हि तत् अस्ति most likely to be pangasius; तदतिरिक्तं, अत्यन्तं सस्तेन पङ्गास् मा क्रीणीत, यतः हिमलेपनं स्थूलं भवितुम् अर्हति;

अपस्ट्रीम न्यूज रिपोर्टर यान वेई