समाचारं

एप्पल् २०२५ तमस्य वर्षस्य सुपर बाउल् हाफटाइम शो प्रदर्शकः इति केण्ड्रिक् लामार इत्यस्य घोषणां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com review news (author/wang haotong) ११ सितम्बर् दिनाङ्के समाचारानुसारं एप्पल् इत्यनेन अद्यैव घोषितं यत् अमेरिकन-रैपरः केण्ड्रिक् लामारः २०२५ तमे वर्षे ५९ तमे एप्पल् म्यूजिक सुपर बाउल् हाफटाइम शो इत्यस्मिन् अतिथिरूपेण कलाकारः भविष्यति, यत् ९ फरवरी दिनाङ्के भविष्यति , 2025. लाइव प्रदर्शन।

केण्डिक लामार

एप्पल्-समाचारस्य अनुसारं ५९ तमे एप्पल्-म्यूजिक-सुपर-बाउल्-अर्धसमय-प्रदर्शनं २०२५ तमस्य वर्षस्य फरवरी-मासस्य ९ दिनाङ्के अमेरिका-देशस्य नेवाडा-देशस्य लासवेगास्-नगरस्य एलेजियन्ट्-क्रीडाङ्गणे भविष्यति, तस्य लाइव्-प्रसारणं fox (american fox broadcasting company) इत्यनेन भविष्यति तस्मिन् समये कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरस्य अमेरिकन-गायकः केण्ड्रिक् लामार् मञ्चे प्रदर्शनं करिष्यति केण्ड्रिक् लामार् इत्यनेन एतानि लोकप्रियसङ्गीततत्त्वानि पॉप् संगीतजगति त्यक्तानि यत्र ट्रैप्, इलेक्ट्रॉनिकशैल्याः च प्रधानता आसीत्, तथा च एल्बम् इत्यस्मिन् फङ्क्, जैज्, सोल् इत्यादीनां अधिकपरम्परागतसङ्गीतशैल्याः समावेशः कृतः, तेषां बहूनां संख्यायां समावेशः अपि कृतः वर्धमानः, तथा च वार्तामाध्यमेषु विविधानि असमानहिंसकघटनानि दृष्ट्वा इत्यादि।

रॉक् नेशनस्य शौन् “जे-जेड्” कार्टर् इत्यनेन प्रशंसितम् यत् “केण्ड्रिक् लामार् एकः एकविधः कलाकारः, कलाकारः च अस्ति यस्य हिप-हॉप् संगीतस्य संस्कृतिस्य च प्रति गहनप्रेमेण तस्य कलात्मकदृष्टिः निर्मितवती अस्ति प्रभावं कर्तुं क्षमता अप्रतिमम् अस्ति” इति ।

एप्पल् म्यूजिक, बीट्स्, एप्पल् टीवी+ तथा स्पोर्ट्स् इत्येतयोः उपाध्यक्षः ओलिवर शुसरः अपि अवदत् यत्, “एप्पल् म्यूजिक् सुपर बाउल् हाफ्टाइम शो अस्माकं प्रियं संगीतं, अस्माकं प्रियं च अद्भुतं कलाकारं च उत्सवस्य समयः अस्ति, उद्योगस्य उपयोगं कर्तुं च वयं प्रतीक्षामहे -leading spatial audio technology to अप्रतिमं संगीतभोजनं प्रस्तुतुं अनन्यवीडियोभिः प्लेलिस्टैः च सह विश्वस्य प्रशंसकानां कृते एतत् प्रदर्शनं आनयन्तु।

अस्मिन् वर्षे आरम्भे अशर् इत्यनेन सह ५८ तमे एप्पल् म्यूजिक् सुपर बाउल् हाफटाइम शो अद्यपर्यन्तं सर्वाधिकं दृष्टः हाफटाइम शो अभवत्, ततः २०२४ तमस्य वर्षस्य एमी पुरस्कारेषु त्रयाणां कृते नामाङ्कितः अभवत्, यत्र उत्कृष्टविविधता विशेषः (live) अपि अस्ति