समाचारं

चोङ्गकिंग्-नगरस्य आफ्रिका-माध्यमयात्रा: अभिलेखं कुर्वन्तु, प्रसारयन्तु, विनिमय-दूतः च भवेयुः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चोङ्गकिंग, सितम्बर् ११ (रिपोर्टरः झोङ्ग यी) "तंजानियादेशे मया अफ्रीका-चीनयोः मध्ये आदान-प्रदानस्य सहकार्यस्य च विषये बहु सूचना प्रकाशिता। चीनदेशे केषुचित् मञ्चेषु मया निर्मिताः विडियो लेखाः च प्रकाशिताः तथा दूरदर्शनस्य संवाददाता अबूबकर बकरः चीनसमाचारसेवायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् सः आफ्रिका-चीनयोः मैत्रीपूर्ण-आदान-प्रदानस्य दूतः अभवत्, भविष्ये च परस्परं अवगमनं वर्धयितुं साहाय्यं करिष्यति।

६ सेप्टेम्बर् तः १० पर्यन्तं ३१ आफ्रिकादेशेभ्यः ३५ पत्रकारैः निर्मितं मीडियाप्रतिनिधिमण्डलं चोङ्गकिङ्ग्-नगरं गतः । निरीक्षणानाम् अन्तरक्रियाणां च माध्यमेन मीडियासमूहेन नगरनियोजनं, औद्योगिकपारिस्थितिकीविज्ञानं, पारम्परिकसंस्कृतिः, तृणमूलशासनं, अन्तर्राष्ट्रीयं च सहितं बहुकोणात् चोङ्गकिंगस्य आर्थिकसामाजिकविकाससाधनानि, उद्घाटनं सहकार्यं च, विशेषतः चीन-आफ्रिकासहकार्यस्य चोङ्गकिंगस्य अभ्यासः च कवरः कृतः संचार।

कृषिविज्ञानस्य चोङ्गकिंग-अकादमी तंजानिया-देशस्य कृषि-उत्पादन-प्रौद्योगिक्याः सुधारणे सहायतां कर्तुं, २००९ तः २०२३ पर्यन्तं खाद्य-सुरक्षा-समस्यानां समाधानं कर्तुं च केन्द्रीक्रियते इति श्रुत्वा अबूबकर-बकरः उपकरणानां विस्तृत-अभिलेखान् बहिः कृतवान् "अधिकं उत्पादं संग्रहीतुं वयं न्यूनतया ऊर्जायाः उपयोगं कर्तुम् इच्छामः, यस्य कृते दक्षतां सुधारयितुम् प्रौद्योगिकीसमर्थनस्य आवश्यकता वर्तते।"

युगाण्डादेशस्य न्यू विजन इति वृत्तपत्रस्य पत्रकारः बार वानिका अपि एतादृशीमेव दृष्टिः प्रकटितवान् । सः अवदत् यत् दुर्भिक्षस्य निवारणाय युगाण्डादेशे विभिन्नदेशेभ्यः वैज्ञानिकैः सह बहुपक्षीयसहकार्यस्य तत्काल आवश्यकता वर्तते। अहम् आशासे यत् अस्मिन् यात्रायां अधिकं ज्ञातुं अधिकं च पश्यामि, चीनस्य समृद्धं अनुभवं च गृहं प्रति आनयिष्यामि यत् क्षुधायाः समस्यायाः समाधानं कर्तुं साहाय्यं करोति |

"चीनदेशं गन्तुं मम चतुर्थवारं, परन्तु चोङ्गकिंगं गन्तुं प्रथमवारं। अत्रत्याः सांस्कृतिकविरासतां आधुनिकविकासश्च दृष्ट्वा अहं आश्चर्यचकितः अस्मि, सूडानस्य ब्राउन अर्थपत्रिकायाः ​​मुख्यसम्पादकः मोहम्मद सादः अवदत् यत् सः it विषये एव ध्यानं दास्यति चीनस्य विषये सूडान-जनानाम् अवगमनं वर्धयितुं कृषि-चिकित्साक्षेत्रेषु चोङ्गकिंग्-नगरस्य तीव्रविकासे केन्द्रितः अस्ति । विशेषतः चोङ्गकिङ्ग-उद्यमैः विकसितं उच्च-तीव्रता-केन्द्रितं अल्ट्रासाउण्ड्-ट्यूमर-उपचार-उपकरणं, "इदं इव अस्ति यत् केवलं चलच्चित्रेषु एव दृश्यमानं प्रौद्योगिकी यथार्थतां प्राप्तवती अस्ति। अस्माकं देशस्य इदानीं तस्य अतीव आवश्यकता वर्तते, भविष्ये च तस्य परिचयस्य प्रतीक्षां कुर्मः।

“अहं एकीकृतमाध्यम-समाचार-माध्यमेन अधिकान् चीनीयजनानाम् चोङ्गकिंग्-विषये ज्ञापयितुम् इच्छामि, तस्य सुन्दरं दृश्यं, नगरनिर्माणं, प्रौद्योगिकी-नवीनीकरणं च अवगन्तुं इच्छामि, नाइजीरिया-समाचार-एजेन्सी-संस्थायाः एकः संवाददाता फॉर्च्यून-अबाङ्गः अवदत् यत् चीन-देशः शिक्षा डिजिटलीकरणं, आर्थिकव्यापाररसदं, कृत्रिमबुद्धिः च अस्य विकासस्य गृहनगरात् सर्वदा बहु ध्यानं आकृष्टम् अस्ति । एकः संवाददाता इति नाम्ना भवद्भिः यत् कर्तव्यं तत् सूचनां पुनः आनयितुं सर्वं च उत्तमदिशि विकासाय धक्कायितुं शक्यते। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया