समाचारं

आयातितौषधानां विधानं चिकित्सालयानाम् कृते किमर्थं कठिनम् ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चिकित्सालयेषु आयातितानां औषधानां "कठिनता" इति विषयः जनस्य ध्यानं आकर्षितवान् । अस्मिन् समये बहुराष्ट्रीयऔषधकम्पनीद्वारा उत्पादितस्य एजिथ्रोमाइसिन् शुष्कनिलम्बनस्य विषये ध्यानं दत्तम् अस्ति । ६ वर्षीयस्य बालकस्य मातापित्रा सन्देशः स्थापितः यत् सः हाङ्गझौ-नगरस्य चिकित्सालये स्वबालकाय एतत् औषधं लिखितुं प्रयतितवान् परन्तु सः असफलः अभवत् । मातापिता पृष्टवान् - आयातितं एजिथ्रोमाइसिन् कुत्र गतः ?

वस्तुतः एतत् प्रथमवारं न भवति यत् जनमतं समानविषयेषु केन्द्रीकृतवती अस्ति अधिकं सटीकं वक्तुं शक्यते यत् जनसमूहः जेनेरिक औषधानां विरुद्धं मूलऔषधानां विषये चिन्तितः अस्ति। २०२१ तमस्य वर्षस्य आरम्भे केचन मधुमेहरोगिणः अपि आविष्कृतवन्तः यत् दशवर्षेभ्यः प्रयुक्तं मूलमेट्फॉर्मिन् औषधं, यत् रक्तशर्करायाः नियन्त्रणार्थं प्रयुक्तम् आसीत्, तत् सार्वजनिकचिकित्सालयेभ्यः अन्तर्धानं जातम्, तस्य स्थाने घरेलुमेट्फॉर्मिन् औषधं स्थापितं यस्य मूल्यं १०० गोल्यानां कृते ३ युआन् आसीत् यतः १९९९ तमे वर्षे चीनदेशे मेट्फॉर्मिन् मूलऔषधस्य प्रारम्भः अभवत्, तस्मात् एकदा एतत् घरेलुविपण्यभागस्य प्रायः ७०% भागं धारयति स्म । परन्तु २०२० तमे वर्षे एषा स्थितिः परिवर्तिता ।

अस्मिन् वर्षे राज्येन आयोजितस्य केन्द्रीकृतौषधक्रयणस्य तृतीये समूहे मेटफार्मिन् समावेशितम्, औषधकम्पनीषु सर्वाधिकं प्रतिस्पर्धात्मकं विविधतां जातम्, अन्ततः बोलीं जित्वा घरेलुजेनेरिक औषधं मेटफार्मिन् हाइड्रोक्लोराइड् गोल्यः केवलं ०.०१५ युआन्/टैब्लेट् इत्यस्य न्यूनतमं मूल्यं आसीत् , मूलऔषधस्य मूल्यस्य अनुरूपं दशगुणाधिकं आसीत्, केन्द्रीकृतक्रयणात् च अवरुद्धम् आसीत् । एजिथ्रोमाइसिन् इत्यनेन सह अपि एतादृशी स्थितिः अभवत् नवमस्थानस्य तुलने युआन्/पुटं प्रायः ४.७ गुणाधिकम्।

२०१८ तमे वर्षे आरब्धस्य राष्ट्रियकेन्द्रीकृतक्रयणस्य नव बैचः कृताः, येषु सामान्यरोगाः, दीर्घकालीनरोगस्य औषधानि, आपत्कालीनौषधानि च समाविष्टानि ३७४ प्रकारस्य औषधानि सन्ति, तथा च क्रमेण जैविकपदार्थानाम्, चिकित्साउपभोग्यसामग्रीणां च विस्तारः अभवत् "मूल्यं प्रति मात्रा" इति समूहक्रयणपद्धत्या केन्द्रीकृतक्रयणेन औषधमूल्यानि औसतेन ५०% अधिकं न्यूनीकृतानि, येन रोगिणां भारः महत्त्वपूर्णतया न्यूनीकृतः, चिकित्साबीमानिधिः च महतीं राशिं रक्षितम् परन्तु मुद्रायाः अन्यः पक्षः अस्ति यत् अधिकाधिकाः मौलिकाः औषधाः मूल्यस्य दृष्ट्या जेनेरिक औषधैः सह स्पर्धां कर्तुं असमर्थाः सन्ति तथा च केन्द्रीकृतक्रयणचयनसूचौ न समाविष्टाः सन्ति, तथा च क्रमेण सार्वजनिकचिकित्सालयेभ्यः निवृत्ताः भवन्ति।

एतस्याः दुविधायाः सम्मुखे चिकित्साबीमाविभागेन रोगिणां आवश्यकताः कथं उत्तमरीत्या पूर्तव्याः? जेनेरिक औषधानां मूलौषधानां च प्रभावशीलतायाः अन्तरं कथं तर्कसंगतं द्रष्टव्यम्? अद्यैव उपर्युक्तविषयेषु केन्द्रीकृत्य हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य टोङ्गजीचिकित्सामहाविद्यालयस्य औषधनीतिप्रबन्धनसंशोधनकेन्द्रस्य निदेशकः तथा च राष्ट्रियचिकित्साबीमाप्रशासनस्य व्यापकसमीक्षाविशेषज्ञः चेन् हाओ चाइना न्यूजसहितस्य विशेषसाक्षात्कारं स्वीकृतवान् साप्ताहिकम् ।

२ सितम्बर् दिनाङ्के ग्वाङ्गझौ-नगरस्य सन याट्-सेन् विश्वविद्यालयस्य कर्करोगचिकित्सालये औषधं ग्रहीतुं रोगिणः तेषां परिवाराः च पङ्क्तिं कृतवन्तः । चित्र/दृश्य चीन

“चिकित्सालयेभ्यः मूलौषधानां निवृत्तिः अनिवार्यः भविष्यति” ।

"china news weekly": केचन रोगिणः अवदन् यत् चिकित्सालयानाम् कृते मूलऔषधानि लिखितुं "कठिनम्" अस्ति। भविष्ये किं जेनेरिक-औषधानि निश्चितरूपेण मूल-औषधानां स्थाने बृहत्-परिमाणेन स्थास्यन्ति?

चेन् हाओ : १.यतः देशे २०१८ तमे वर्षे "४+७" आयतनक्रयणपायलटं कार्यान्वितुं आरब्धम्, तदा प्रथमः द्वितीयः च बैचः नियमानाम् अन्वेषणम् अस्ति batch, it has basically taken shape , अग्रिमाः कतिचन बैचः मुख्यतया स्थानीय अनुकूलनम् अस्ति । मम अवलोकनस्य अनुसारं २०२० तमे वर्षे राष्ट्रियकेन्द्रीकृतक्रयणस्य तृतीयसमूहस्य समये एव मूलऔषधानि “विपण्यतः निवृत्ताः” इति लक्षणं दर्शयितुं आरब्धानि तस्मिन् समये बहुराष्ट्रीयाः औषधकम्पनयः बहुभिः अवगताः आसन् यत् ते मूल्यदृष्ट्या जेनेरिक औषधकम्पनीभिः सह स्पर्धां कर्तुं न शक्नुवन्ति इति । राष्ट्रियकेन्द्रीकृतक्रयणस्य तर्कः "निम्नमूल्यसिद्धान्तः" अस्ति ये कम्पनयः बोलीं परित्यजन्ति ते केवलं चिकित्सालयात् बहिः विपण्यं चयनं कृत्वा सामाजिकौषधालयेषु मूलऔषधानां कृते निश्चितं जीवनस्थानं अन्वेष्टुं शक्नुवन्ति, परन्तु एतत् मुख्यतया मौखिकौषधानां कृते अस्ति एजिथ्रोमाइसिन् शुष्कनिलम्बनम् इत्यादीनां इन्जेक्शनरूपेषु, यतः एतत् औषधं विहितं भवति, तस्मात् औषधालयेषु तस्य प्राप्तिः कठिना भवति, तथा च सार्वजनिकचिकित्सालयैः बृहत्प्रमाणेन क्रेतुं न शक्यते, अतः क्रमेण एव विपणात् निवृत्तं कर्तुं शक्यते

अपरपक्षे यदा बहुराष्ट्रीय-औषध-कम्पनयः एतत् प्रवृत्तिम् अपश्यन्, तदा तेषां अन्तर्राष्ट्रीय-मुख्यालयस्य चीनीय-विपण्यस्य विषये अपि अपेक्षाः परिवर्तन्ते स्म तीव्र-दीर्घकालीन-श्वसन-रोगाणां चिकित्सायाम् उपयुज्यन्ते) इति २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीन-विपण्ये न उपलब्धं भविष्यति । केचन मौलिकाः औषधकम्पनयः अपि सन्ति ये परिपक्वानि औषधानि पैकेज् कृत्वा घरेलुकम्पनीभ्यः विक्रयन्ति इति चयनं कुर्वन्ति । अतः यावत् यावत् मूलऔषधकम्पनयः जेनेरिक औषधकम्पनीभिः आनयितानां मूल्यचुनौत्यस्य सामना कर्तुं असमर्थाः सन्ति तावत् भविष्ये चीनदेशे बृहत्परिमाणेन मूलऔषधानां स्थाने जेनेरिकौषधानां सामान्यप्रवृत्तिः निश्चितरूपेण भविष्यति।

"चीन समाचार साप्ताहिकम्": राष्ट्रियकेन्द्रीकृतक्रयणेन अनुसृत्य "मूल्येन मात्रा" सिद्धान्ते तथाकथितं "मात्रा" सामान्यतया सार्वजनिकचिकित्सालयानाम् औषधमागधस्य ६०%-७०% भवति अन्येषु शब्देषु, शेषस्य कृते ३०% औषधानि, सिद्धान्ततः सार्वजनिकचिकित्सालयानि अद्यापि स्वयमेव अचयनितानि उत्पादानि क्रेतुं शक्नुवन्ति, परन्तु यथार्थतः किमर्थम्, यावत् मूल औषधकम्पनयः चयनं नष्टं कुर्वन्ति, ते मूलतः केवलं चिकित्सालयात् बहिः विपण्यं गन्तुं शक्नुवन्ति , तथा च सार्वजनिकचिकित्सालयेषु स्थातुं कठिनम् अस्ति?

चेन् हाओ : १.चिकित्साबीमाभुगतानपद्धतिसुधारस्य सामान्यप्रवृत्तेः अन्तर्गतं सार्वजनिकचिकित्सालयानि चिकित्साबीमाराजस्वं मुख्यनिकायरूपेण गृह्णन्ति । समानसामान्यनामयुक्तानां औषधानां कृते अर्थात् समानसामग्रीयुक्तानां औषधानां कृते चिकित्साबीमा केवलं बेन्चमार्कविजयमूल्यं दास्यति मूलऔषधस्य मूल्यं प्रायः बेन्चमार्कमूल्यात् बहु अधिकं भवति, अतः अतिरिक्तं को वहति? यदि रोगी अनिच्छुकः तर्हि कोऽपि भारं न वहति। अस्मिन् सन्दर्भे चिकित्सालयाः स्वाभाविकतया केन्द्रीकृतक्रयणात् चयनितौषधानि चयनं कुर्वन्ति ये चिकित्साबीमेन किफायती भवन्ति । तदतिरिक्तं, सार्वजनिकचिकित्सालयाः रोगसमूहस्य (drg) अनुसारं भुगतानपद्धतेः सुधारं क्रमेण कार्यान्वितुं आरभन्ते ततः परं, हानिं निवारयितुं "पैकेज्ड" भुगतानमानकं न अतिक्रमितुं प्रयत्नार्थं च, चिकित्सालयाः अपि उपयोगे अधिकं सक्रियताम् अवाप्नुयुः तुल्यकालिकरूपेण सस्ते जेनेरिक औषधानि .

अपि च, चिकित्सालयप्रबन्धनस्य दृष्ट्या जेनेरिकौषधानां मूलौषधानां च प्रबन्धनं सुलभं न भवति । उभयोः विकल्पयोः उपलब्धत्वात् कस्य रोगी वैद्येन सस्तायाः उपयोगः करणीयः, कस्य रोगी महत्तरस्य उपयोगः करणीयः इति । अस्मिन् औषधप्रयोगे न्यायस्य नीतिशास्त्रस्य च विषये विषयाणां श्रृङ्खला अन्तर्भवति, येन सहजतया विग्रहाः उत्पद्यन्ते । चिकित्सालयानाम् कृते "एकः आकारः सर्वेषां कृते उपयुक्तः" इति सर्वाधिकं यथार्थः उपायः अस्ति यत् अनेकेषु चिकित्सालयेषु चयनित-औषधानां प्रवेश-दरः ९५% अधिकं प्राप्तुं शक्नोति, मूल-औषधानां मूलतः जीवितस्य स्थानं नास्ति called 30% margin, व्यवहारे कर्तुं कठिनम् अस्ति।

अतः वर्तमानस्थित्या न्याय्य मूलऔषधस्य चिकित्सालयात् निवृत्तिः अनिवार्यः भविष्यति। अहं मन्ये यत् यावत् मम देशस्य वाणिज्यिकचिकित्साबीमाव्यवस्थायां भविष्ये मूलऔषधानां पृथक् बीमावर्गः नास्ति, यत् रोगिणः मूलऔषधानां कृते किञ्चित्पर्यन्तं दातुं शक्नुवन्ति, तावत् चिकित्सालयेषु एतानि मूलऔषधानि शीघ्रं वा पश्चात् वा अन्तर्धानं भविष्यन्ति परन्तु चीनदेशे वाणिज्यिकबीमा समाधानरूपेण कार्यान्वितुं कठिनं भवति यतोहि अस्माकं मूलभूतचिकित्साबीमायाः कवरेजः अतीव विस्तृतः अस्ति तथा च जनाः सामान्यतया वाणिज्यिकबीमाक्रयणं कर्तुं न इच्छन्ति।

"चीन न्यूज वीकली": अस्मिन् वर्षे अप्रैलमासे हेबेई प्रान्तीयकेन्द्रीकृतक्रयणकेन्द्रेण चिकित्साऔषधानां उपकरणानां च कृते स्थानीय औषधक्रयणमञ्चात् अचयनितौषधानां संख्यां निष्कासयितुं सूचना जारीकृतवती यतः मूल्यं "शंघाई रेड लाइन मूल्यात्" अधिकं आसीत् ." वस्तुतः विगतवर्षद्वये देशस्य अनेकप्रान्तेषु "शङ्गाई-लालरेखामूल्येन" अथवा देशस्य न्यूनतमविजय-बोलमूल्येन सह प्रत्यक्षसम्बद्धतायाः आवश्यकता अभवत् अस्याः घटनायाः विषये तस्य सम्भाव्यप्रभावस्य च विषये भवतः किं मतम् ?

चेन् हाओ : १.राज्यस्य केन्द्रीकृतक्रयणस्य कार्यान्वयनम् औषधमूल्यानां व्यवहारस्य च नियन्त्रणार्थं कार्यरूपेण अवगन्तुं शक्यते । कतिपयवर्षेभ्यः शासनस्य अनन्तरं देशे अधिकांशस्य औषधस्य मूल्यं नियमितं भवति, परन्तु केषाञ्चन औषधानां मूल्यं अद्यापि वर्धितम् अस्ति । फलतः शङ्घाई-संस्थायाः प्रतिनिधित्वेन केचन प्रदेशाः जेनेरिक-औषधानां मूल्य-अन्तरस्य अत्यधिकं न भवितुं मूल्य-चेतावनी-तन्त्राणि प्रवर्तयन्ति

शाङ्घाईनगरे अस्य तन्त्रस्य कार्यान्वयनस्य अपि स्वकीया अद्वितीया पृष्ठभूमिः अस्ति । २०१८ तमे वर्षात् शङ्घाई-नगरे "हरितरेखासन्दर्भः, पीतरेखास्मरणं, लालरेखा-अवरोधः च" इति ऑनलाइन-औषधमूल्यवार्तालापपद्धतिः स्वीकर्तुं आरब्धा research drugs/parameters of the same variety अन्तर्जाल"। परन्तु शङ्घाई इत्यस्य एतत् उपायं ग्रहणस्य अधिकः मौलिकः उद्देश्यः अस्ति यत् औषधकम्पनयः स्वेच्छया मूल्यानि क्रमेण तथा बैचरूपेण न्यूनीकर्तुं प्रोत्साहयितुं शक्नुवन्ति, यतः तस्य चिकित्साबीमानिधिः तुल्यकालिकरूपेण उदारः अस्ति, यद्यपि केन्द्रीकृतेषु बहवः मौलिकाः औषधाः न चयनिताः आसन् procurement, medical insurance अद्यापि प्रतिपूर्तिस्य निश्चितः प्रतिशतः कर्तुं शक्यते ।

अन्येषु स्थानेषु शङ्घाईनगरस्य स्थितिः इव न भवेत् इति ज्ञातव्यम् । वस्तुतः प्रत्येकस्मिन् क्षेत्रे लेनदेनस्य शर्ताः, पुनर्भुक्तिशर्ताः, प्रबन्धनस्य परिचालनव्ययः इत्यादयः भिन्नाः सन्ति विशेषतः वितरणलिङ्के, सिन्जियाङ्ग-किङ्गहाई-इत्यादिषु दूरस्थेषु क्षेत्रेषु एकस्यैव औषधस्य वितरणव्ययः अधिकः भवितुम् अर्हति ग्वाङ्गडोङ्गः अत्र महत् अन्तरम् अस्ति। अतः समानमूल्येन सह सम्बद्धतायाः आवश्यकतां जनयन्तः अनेकेषां प्रान्तानां "एकः आकारः सर्वेषां कृते उपयुक्तः" इति दृष्टिकोणः प्रश्नाय उद्घाटितः अस्ति ।

२०१५ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् आरभ्य चीनदेशेन अधिकांशस्य औषधानां सर्वकारीयमूल्यनिर्धारणं रद्दं कृत्वा औषधमूल्येषु प्रत्यक्षसरकारीहस्तक्षेपं न्यूनीकर्तुं विपण्यनेतृत्वेन औषधमूल्यनिर्माणतन्त्रं स्थापितं तस्मिन् वर्षे जारीकृतस्य सुधारदस्तावेजस्य "औषधमूल्यसुधारस्य प्रवर्धनविषये रायाः" इति महत्त्वपूर्णः लेखः अस्ति यत् औषधमूल्यानि बाजारस्य आपूर्तिः माङ्गल्याः च निर्धारिताः भवन्ति चिकित्साबीमाविभागः तस्य कृते भुगतानमानकानि निर्माय विपण्यं उचितं औषधमूल्यं निर्मातुं मार्गदर्शनं करोति चिकित्साबीमा औषधानि। विपणेन निर्धारितमूल्यानि अवश्यमेव प्रदेशेषु भिन्नानि भविष्यन्ति। स्थानीयचिकित्साबीमाविभागाः अवगताः भवेयुः यत् यदा सर्वकारः मूल्यानि नियन्त्रयति तदा मूल्यानां स्वयं नियमनं न कृत्वा अवैधमूल्यव्यवहारस्य नियमनं अधिकं महत्त्वपूर्णं भवति, यथा मूल्यहेरफेरम्, मूल्यैकाधिकारः इत्यादयः। केषुचित् प्रदेशेषु वर्तमानं मूल्यसम्बद्धतन्त्रं मूल्ये एव बाधां जनयति, यस्मात् सतर्कतायाः आवश्यकता वर्तते ।

वस्तुतः अहं लिङ्केज-तन्त्रस्य एव विरोधी नास्मि, यतोहि लिङ्केज्-इत्यनेन सूचना-विषमताम् सामाजिक-व्यवहार-व्ययस्य च प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते, परन्तु प्रश्नः अस्ति यत् लिङ्केज-इत्यस्य प्रयोजनं किम्? लिङ्केजस्य उद्देश्यं अधिकमूल्यानां सूचनां प्राप्तुं स्थानीयस्थितीनां आधारेण तस्य उचितं उपयोगं कर्तुं च भवति, न तु केवलं कच्चेन च लिङ्केजमूल्यानां प्रत्यक्षतया स्थानीयमूल्यानां रूपेण उद्धृत्य प्रथमं बिन्दुं साक्षात्कर्तुं स्थानीयसरकारानाम् मूल्यशासनक्षमतायां उच्चा आवश्यकताः स्थापिताः भवन्ति ।

मम मते अपर्याप्तपरिष्कृतप्रबन्धनक्षमतायाः अन्यकारणानां च कारणेन अनेके प्रान्ताः प्रत्यक्षतया मूल्यसम्बद्धतां स्वीकुर्वन्ति मूलः अभिप्रायः उत्तमः, परन्तु नीतिकार्यन्वयने डिग्री कथं ग्रहीतव्यः, मूल्यान्तरं कीदृशं निर्वाहयितुम् उचितं, वास्तविककारणानि च मूल्यान्तरस्य पृष्ठतः एते विषयाः के सन्ति इति स्थानीयचिकित्साबीमाविभागैः अधिकं सावधानीपूर्वकं विचारः करणीयः।

वस्तुतः वर्तमान "लाल, पीत, हरित" पूर्वचेतावनी तन्त्रं तथा विभिन्नप्रकारस्य मूल्यसम्बद्धता केवलं संक्रमणकालीनरूपं भवितुम् अर्हति जेनेरिक औषधमूल्यानि सहितं अन्तिमौषधमूल्यानि विपण्यं प्रति त्यक्तव्यानि यत् सर्वकारः किं भवति has to do is not to personally वयं विपण्यां हस्तक्षेपं कर्तुं स्थाने स्वस्थं विपण्यवातावरणं निर्मामः तथा च विभिन्नैः नियामकपरिपाटैः विपण्यस्य मार्गदर्शनं नियमनं च कुर्मः।

“संगतिमूल्यांकनं केवलं ६० अंकानाम् मेकअपपरीक्षा एव” इति ।

"चीन न्यूज वीकली": यदि भविष्ये जेनेरिक औषधानि मूलऔषधानां स्थाने बृहत्परिमाणेन स्थास्यन्ति तर्हि बहुजनाः यस्य प्रश्नस्य विषये सर्वाधिकं चिन्तिताः सन्ति सः अस्ति यत् जेनेरिक औषधानां प्रभावशीलता मूल औषधानां प्रभावशीलतायाः पूर्णतया समकक्षं भवितुम् अर्हति वा?

चेन् हाओ : १.सम्प्रति सामान्यौषधानि मूलऔषधानां स्थाने पूर्णतया स्थातुं शक्नुवन्ति वा इति विषये विविधाः मताः सन्ति, अनेकेषां वैद्यानां रोगिणां च बहवः संशयाः सन्ति । राष्ट्रियचिकित्साबीमाप्रशासनेन आज्ञापितानां एतेषां संशयानां प्रतिक्रियारूपेण अनेकाः नैदानिकसंस्थाः केन्द्रीकृतक्रयणद्वारा चयनितानां जेनेरिकौषधानां विषये बहुविधं वास्तविकजगत् अध्ययनं कृतवन्तः परिणामेषु ज्ञातं यत् जेनेरिकौषधानां मध्ये नैदानिकप्रभावशीलतायां सुरक्षायां च सांख्यिकीयरूपेण कोऽपि अन्तरः नासीत् आदि औषधानि च। अध्ययने एजिथ्रोमाइसिन्, सेफ्डिनिर्, मेट्फॉर्मिन् इत्यादीनि बहवः शास्त्रीयौषधानि समाविष्टानि सन्ति । अस्य परिणामस्य निश्चितं सन्दर्भमूल्यं भवति, परन्तु जेनेरिक औषधानां यथार्थप्रभावशीलतां प्रदर्शयितुं अधिकसाक्ष्यस्य आवश्यकता वर्तते ।

बहवः जनाः वदिष्यन्ति यत् जेनेरिक औषधानि राज्येन निर्धारितं "गुणवत्ता-प्रभावशीलता-सङ्गति-मूल्यांकनं" उत्तीर्णं कृतवन्तः, परन्तु भवन्तः अवश्यं ज्ञातव्यं यत् स्थिरता-मूल्यांकनं केवलं ६०-बिन्दु-पुनर्परीक्षा एव अस्ति पूर्वं अस्माकं देशे जेनेरिक-औषधानां विपण्यां प्रक्षेपणात् पूर्वं मूल-औषधैः सह स्थिरता-मूल्यांकनं उत्तीर्णं कर्तुं आवश्यकता नासीत्, यस्य परिणामेण मूल-औषधानां तुलने अनेकेषां औषधानां प्रभावशीलतायां केचन अन्तराः अभवन्, २०१३ तः आरभ्य वयं आरब्धाः | "पाठानां क्षतिपूर्तिं कर्तुं" तथा च विद्यमानानाम् जेनेरिक औषधानां समीक्षा आरब्धा स्थिरतामूल्यांकनस्य सुधारः बैच-रूपेण क्रियते। परन्तु वस्तुतः "अतिमूल्यांकनम्" केवलं विपण्यप्रवेशस्य न्यूनतमं गमनरेखा एव भवति, यत् देशेन निर्धारितस्य न्यूनतमगुणवत्तामानकस्य बराबरम् अस्ति राष्ट्रीयमानकानां उपरि उद्योगमानकाः अपि सन्ति उद्योगमानकानां अपेक्षया यत् अधिकं भवति तत् उत्कृष्टकम्पनीनां आन्तरिकनियन्त्रणगुणवत्तामानकाः सन्ति । मूल औषधकम्पनयः प्रायः उच्चतमान् आन्तरिकनियन्त्रणमानकान् कार्यान्वन्ति, ये ९० बिन्दुः अथवा १०० बिन्दुः अपि भवति, यदा तु "समीक्षिताः" जेनेरिक औषधकम्पनयः केवलं सिद्धं कर्तुं शक्नुवन्ति यत् ते ६० बिन्दुपर्यन्तं प्राप्तवन्तः

"चीन न्यूज वीकली": किं भवन्तः विस्तरेण व्याख्यातुं शक्नुवन्ति, यतः जेनेरिक औषधानि स्थिरतामूल्यांकनं उत्तीर्णं कृतवन्तः, अतः मूल औषधानां तुलने अद्यापि महत् अन्तरं किमर्थं भवितुम् अर्हति?

चेन् हाओ : १.अमेरिकी खाद्य-औषध-प्रशासनस्य (fda) नियमः अस्ति यत् जेनेरिक-औषधानि मूल-औषधानां स्थाने स्थातुं शक्नुवन्ति वा इति निम्नलिखित-पञ्च "संगति"-शर्तानाम् पूर्तये भवितुमर्हति प्रथमं अन्तर्राष्ट्रीयसत्निर्माणप्रथानां (gmp) अनुरूपं उत्पादनं व्यवस्थितं कर्तुं भवति; मानवशरीरे अवशोषणस्य प्रमाणं वेगेन सह सङ्गतम् अस्ति; एते अपि जेनेरिक औषधानां कृते अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्ताः “सङ्गतिसिद्धान्ताः” सन्ति ।

परन्तु अस्माकं देशे वर्तमानकाले कार्यान्वितं स्थिरतामूल्यांकनं केवलं तृतीयपदं प्राप्नोति, यत् जैवसमतुल्यता अस्ति, न तु चिकित्सासमतुल्यता। वस्तुतः औषधस्य अवयवः समानाः सन्ति चेदपि सहायकद्रव्येषु उत्पादनप्रक्रियासु च भेदः शरीरे औषधस्य विलयनक्षमता, जैवउपलब्धता, स्थिरता च, अन्तिमप्रभावशीलता अपि प्रभावितं करिष्यति ज्वरनिवारकदवा एसिटामिनोफेन् गोलियाः उदाहरणरूपेण गृह्यताम्, घरेलुजेनेरिकौषधेषु समानानि अवयवानि सन्ति, परन्तु प्रयुक्ताः सहायकाः सर्वथा भिन्नाः सन्ति मूल औषधकम्पनयः सामान्यतया मुख्यसहायकरूपेण सूक्ष्मस्फटिकीयसेल्युलोजस्य उपयोगं कुर्वन्ति, यस्य विलेयता, अवशोषणं च उत्तमम् अस्ति । समीचीनतर। शरीरे औषधसामग्रीणां कार्यं कथं भवति इति विषये एते लघुभेदाः चिकित्साशास्त्रीयव्यवहारपर्यन्तं विस्तृताः भवन्ति, विशेषतः केषाञ्चन न्यूनमात्रायुक्तानां औषधानां कृते भेदाः महत् भवितुम् अर्हन्ति

तदतिरिक्तं मम देशस्य जेनेरिक-औषध-उत्पादनस्य समग्र-प्रौद्योगिकी-स्तरः अद्यापि केषाञ्चन बहुराष्ट्रीय-औषध-कम्पनीनां अपेक्षया दूरं पृष्ठतः अस्ति |. अत्यन्तं विशिष्टं उदाहरणं सेफालोस्पोरिन् त्वचापरीक्षा अस्ति । पूर्वं मम देशस्य शुद्धिकरणप्रक्रिया औषधानां अशुद्धतायाः सामग्रीं कठोररूपेण नियन्त्रयितुं न शक्नोति स्म, तस्मात् सम्भाव्यसुरक्षाजोखिमान् निवारयितुं चिकित्सालयाः सामान्यतया सेफालोस्पोरिन् औषधानां उपयोगात् पूर्वं रोगिणः त्वचापरीक्षां कर्तुं प्रवृत्ताः आसन् वस्तुतः मूल औषधस्य पेटन्टस्य अवधिः समाप्तः जातः ततः परं कम्पनी केवलं औषधस्य आणविकसामग्रीणां प्रकटीकरणाय बाध्यतां प्राप्नोति, तथा च सहायकानि उत्पादनप्रक्रिया च न प्रकटयिष्यति उत्तरद्वयम् अद्यापि एतेषां बहुराष्ट्रीयौषधकम्पनीनां मूलतकनीकी रहस्यम् अस्ति .

अन्यः चिन्ताजनकः विषयः अस्ति यत् स्थिरतामूल्यांकनं उत्तीर्णं कर्तुं केचन जेनेरिक औषधकम्पनयः आवेदनसमये मूल औषधे प्रयुक्तानां सहायकद्रव्याणां तस्य सम्पूर्णप्रक्रियायाः च यथासम्भवं समीपे भवितुं प्रयतन्ते . तदतिरिक्तं यदा विजयी बोलीमूल्यं पर्याप्तं न्यूनं भवति तथा च लाभान्तरं अतीव सीमितं भवति तदा एकदा बहिः जगति किमपि परिवर्तनं भवति, यथा कच्चामालस्य व्ययस्य वृद्धिः, तदा केचन अनुमानात्मकाः जेनेरिक औषधकम्पनयः उत्पादनं परिवर्तयितुं जोखिमं स्वीकुर्वन्ति प्रक्रिया हानिनिवारणार्थं, यत् सामान्यौषधानां गुणवत्तां प्रभावितं कर्तुं शक्नोति।

अस्याः घटनायाः महत्त्वपूर्णं कारणं अस्ति यत् मम देशे औषधानां उत्पादनं प्रसारणं च स्थानीयनिरीक्षणस्य अधीनम् अस्ति, यस्मिन् स्थानीयसंरक्षणं अनिवार्यतया भवति प्रक्रियां परिवर्तयितुं प्रबन्धनप्राधिकरणं स्थानीयौषधनियामकविभागस्य समीपे अस्ति, औषधनिर्मातारः अधिकतया प्रमुखस्थानीयकरदातारः भवन्ति यदा कम्पनी सहायकद्रव्याणि प्रक्रियाश्च परिवर्तयितुं प्रस्तावति तदा स्थानीयसर्वकारः कदाचित् "तत् त्यक्तुम्" शक्नोति अत एव बहवः वैद्याः रोगिणः च "मूलसंशोधनस्य प्रशंसा" कुर्वन्ति परन्तु घरेलुजेनेरिकौषधानां विषये सावधानाः भवन्ति ।

औषधनिर्माणं सामान्यनिर्माणात् भिन्नं यत् शून्यदोषान् अनुसृत्य भवति । अतः औषधकम्पनीनां कृते वास्तविकः व्ययः वैज्ञानिकं, मानकीकृतं, स्थायित्वं च पूर्णप्रक्रियायाः औषधगुणवत्तानियन्त्रणव्यवस्थायाः निर्माणस्य व्ययः एव, न तु औषधस्यैव भौतिकव्ययः अस्याः प्रणाल्याः व्ययः विशालः अस्ति जेनेरिक औषधानि सस्तानि भवन्ति इति कारणं न केवलं तेषां पेटन्टस्य अवधिः समाप्तः इति कारणतः, अपितु मूल औषधकम्पनीनां तुलने तेषां उच्चव्ययप्रबन्धनव्यवस्थायाः गुणवत्तानियन्त्रणव्यवस्थायाः च निर्वाहस्य आवश्यकता नास्ति इति कारणतः अपि वर्तमान समये, भवेत् तत् राष्ट्रियकेन्द्रीकृतक्रयणं वा औषधनिरीक्षणं वा, औषधानां भौतिकगुणवत्तायां अधिकं ध्यानं दीयते, परन्तु प्रणालीगुणवत्तायां प्रबन्धनगुणवत्तायां च न।

“औषधप्रदायस्य प्रबन्धनं परिष्कृतं भवितुमर्हति” ।

"चीन न्यूज वीकली": राष्ट्रियकेन्द्रीकृतक्रयणस्य दशमः बैचः आरभ्यते। राष्ट्रीयचिकित्साबीमाप्रशासनेन बहुवारं बोधितं यत् विभिन्नानां औषधानां केन्द्रीकृतक्रयणेन "गुणवत्ता न्यूनीकृत्य मूल्यानि न्यूनीकर्तुं शक्यन्ते तथापि वास्तविकतायाम् "मात्रायाः मूल्यस्य च" नीतिपरिणामाः अद्यापि मूल्ये एव अधिकं केन्द्रीकृताः इति भासते अस्य कृते भवतः के सुझावाः सन्ति ? मम देशस्य औषधकेन्द्रीकृतक्रयणव्यवस्था केषु स्तरेषु अधिकं अनुकूलितुं शक्यते?

चेन् हाओ : १.राष्ट्रीयकेन्द्रीकृतक्रयणस्य नवसमूहानां अनन्तरं मूलतः अनेके नीतिलक्ष्याः प्राप्ताः विशेषतः पूर्वं केन्द्रीकृतक्रयणव्यवस्थायाः अत्यन्तं सकारात्मकं भूमिका अस्ति, परन्तु केषुचित् विशिष्टेषु कडिषु , अद्यापि अनुकूलनस्य किञ्चित् स्थानं वर्तते ।

मम देशस्य केन्द्रीकृतक्रयणस्य सारः द्विचरणीयं बोलीमूल्यांकनं भवति, अर्थात् तकनीकीबोली शॉर्टलिस्ट् कृत्वा द्वितीयचरणस्य अनुसारं चाल्यते commercial bid and is purely price comparison. मम देशस्य केन्द्रीकृतौषधक्रयणस्य बोलीं, निरन्तरता, निरन्तरता च जितुः प्रक्रिया तलपर्यन्तं दौडः इति अपि अस्य अर्थः औषध-उद्योगे औषध-कम्पनीनां मध्ये औषध-मूल्यानां निरन्तरं न्यूनीकरणेन विपण्य-भागस्य प्रतिस्पर्धां निर्दिशति अन्तिमः परिणामः अस्ति यत् विजयी बोलीदाता "निम्नतम-लाभस्य + लघु-लाभस्य यदि" असीम-समीपे उत्पादनं निर्वाहयति किञ्चित् विकारः भवति, औषधस्य उत्पादनं अपर्याप्तगुणवत्तां यावत् न्यूनीकर्तुं शक्यते, अथवा अभावे धावति। एषा मूल्यशृङ्खलायाः संपीडनेन उत्पन्ना कैदीदुविधा अस्ति, अपर्याप्तगुणवत्तायुक्तं "दोषपूर्णं विपण्यं" इति विपण्यं विकसितुं जोखिमं प्राप्नोति

अतः, कुञ्जी अस्ति यत् एताः बोली-विजेतारः कम्पनीः कथं प्रेरयितव्याः येन सर्वे केवलं ६० अंकस्य औषधगुणवत्तायाः अनुसरणं न कुर्वन्ति, अपितु ८० अंकानाम् अथवा ९० अंकानाम् अपि प्रति गच्छन्ति।

अहं सुझावमिदं ददामि यत् राष्ट्रियकेन्द्रीकृतक्रयणे यदा स्थिरतामूल्याङ्कनं उत्तीर्णाः कम्पनयः बोलीमूल्यांकनस्य द्वितीयचरणं प्रविशन्ति तदा ते केवलं मूल्यानां तुलनां न कुर्वन्तु, अपितु तेषां कम्पनीनां कृते अनन्तरं नीलामस्य विषये व्यापकं बोलीमूल्यांकनपद्धतिं उपयोक्तुं शक्नुवन्ति प्रथमवारं बोलीं जितुम्, तेषां कृते औषधस्य मूल्यं, गुणवत्ता, प्रबन्धनव्यवस्था, कम्पनीयाः एव ऋणमूल्यांकनम् इत्यादीनां विविधकारकाणां व्यापकरूपेण विचारः करणीयः। अधिकं वैज्ञानिकं उचितं च व्यापकं मूल्याङ्कनं सूचकाङ्कं कथं निर्मातव्यम् इति आवश्यकता वर्तते यत् सर्वकारीयविभागैः बहुपक्षेभ्यः विशेषज्ञैः सह मिलित्वा तस्य निर्माणं करणीयम् एतेन दृष्टिकोणेन दौडं किञ्चित्पर्यन्तं परिवर्तनं भविष्यति इति अपेक्षा अस्ति।

औषधनियामकव्यवस्थायाः अपि युगपत् सुधारः करणीयः । वर्तमान औषधनिरीक्षणं मुख्यतया घटनापश्चात् पर्यवेक्षणं भवति, यत्र केवलं सीमितस्थानीयनिरीक्षणं भवति भविष्ये चयनितौषधानां गतिशीलगुणवत्तानिरीक्षणं सुदृढं कर्तुं दैनिकपरिवेक्षणं च सुदृढं कर्तुं तत्काल आवश्यकता वर्तते। एकः बिन्दुः यस्मिन् विशेषतया बलं दातव्यं तत् अस्ति यत् स्थिरतामूल्यांकनं एकवारं मूल्याङ्कनं न भवति यत् औषधनियामकविभागेन विजयी बोलीदातृणां निरन्तरमूल्यांकनार्थं केन्द्रीकृतक्रयणेन सह सहकार्यं कर्तव्यं, तत्सह, उपयोगमूल्यांकनानि अपि अवशोषयितुं आवश्यकम् शोधकर्तृभ्यः चिकित्सासंस्थाभ्यः च। वस्तुतः, अग्रपङ्क्तिवैद्याः सर्वोत्तमरूपेण जानन्ति यत् जेनेरिक औषधं कियत् प्रभावी अस्ति तथा च यत् तत् वास्तवतः मूल औषधस्य स्थाने स्थातुं शक्नोति वा।

तदतिरिक्तं केभ्यः जनाभिः निवेदितायाः परिस्थितौ अपि अस्माभिः ध्यानं दातव्यं यत् ते मूलऔषधानि क्रेतुं न शक्नुवन्ति मौलिकरूपेण रोगिणः यत् चिन्तयन्ति तत् औषधानि आयातानि सन्ति वा इति न, अपितु तेषां चिकित्साप्रभावाः उत्तमाः सन्ति वा इति। एतस्याः समस्यायाः समाधानार्थं एकतः राज्येन तत्सम्बद्धानि प्रोत्साहननीतयः प्रवर्तनीयानि येन जेनेरिक-औषध-कम्पनयः स्व-औषध-गुणवत्ता-प्रबन्धन-क्षमतासु सुधारं कर्तुं निरन्तरं प्रोत्साहयितव्याः चीनविपण्यं सक्रियरूपेण आलिंगयितुं प्रोत्साहयन्तु। एतेषां बहुराष्ट्रीयऔषधकम्पनीनां उच्चप्रबन्धनव्यययुक्तं पूर्वविपणनप्रतिरूपं परित्यक्तव्यम्, यथा तथाकथितशैक्षणिकप्रचारे संलग्नतायै बहूनां चिकित्साप्रतिनिधिनां नियुक्तिः अस्य प्रतिरूपस्य अद्यापि उच्चलाभानां अन्तर्गतं समर्थनं कर्तुं शक्यते, परन्तु तस्य समर्थनं कठिनं भविष्यति it after the implementation of राष्ट्रीयकेन्द्रीकृतक्रयणं निरन्तरं कुर्वन्तु।

अन्ते विद्यमानाः नीतयः लचीलाः भवितुमर्हन्ति यदि रोगिणः स्वस्य व्ययेन मूलऔषधानि क्रेतुं इच्छन्ति तर्हि तेषां न्यूनातिन्यूनं विविधविकल्पानां कृते एकं मार्गं प्रदातव्यम्, यथा मूलऔषधानां आपूर्तिगारण्टी-एककरूपेण केषाञ्चन निर्दिष्टानां चिकित्सालयानाम् नामकरणं, अथवा अस्थायी-स्थापनम् औषधवितरणव्यवस्था अस्मिन् मञ्चे येषां रोगिणां वास्तविकरूपेण आवश्यकता वर्तते, ते केन्द्रीकृतक्रयणात् बहिः अचयनितौषधानि, अथवा "निवृत्तानि" औषधानि अपि, विशिष्टानुरोधप्रक्रियायाः माध्यमेन गत्वा प्राप्तुं शक्नुवन्ति संक्षेपेण औषधप्रदायस्य प्रबन्धनं परिष्कृतं भवितुमर्हति, "एकं उत्पादं, एकनीतिः" न तु "एकः आकारः सर्वेषां कृते उपयुक्तः" इति दृष्टिकोणेन । सामान्यतया राष्ट्रियकेन्द्रीकृतक्रयणस्य प्रथमेषु कतिपयेषु समूहेषु मुख्यं लक्ष्यं "मूल्यं प्रायः निपीडयितुं" भवति ।

संवाददाता : हुओ सियिलिन् किक्सिन्