समाचारं

डोङ्गफेङ्ग होण्डा द्विसहस्राधिककर्मचारिणः परिच्छेदं करोति, उत्पादनपङ्क्तिकर्मचारिणः परिच्छेदस्थानानां कृते स्पर्धां कुर्वन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झोउ शुकी यांग शिहान

होण्डावर्तमानकाले चीनीयविपण्ये श्रमव्ययस्य अनुकूलनं कृत्वा उत्पादनक्षमतां न्यूनीकरोति इति सर्वाधिकं आक्रामकं वाहनकम्पनी ऑटोमोबाइलं भवितुम् अर्हति । मेमासे गुआङ्गकी होण्डा इत्यनेन द्विसहस्राधिककर्मचारिणः परिच्छेदनानन्तरं चीनदेशे होण्डा इत्यस्य अन्यः संयुक्तोद्यमः डोङ्गफेङ्ग् होण्डा इत्यनेन अपि अद्यैव स्वैच्छिकत्यागपत्रं केन्द्रीकृत्य बृहत्परिमाणेन परिच्छेदः आरब्धः

एकः अन्तःस्थः यः वर्षद्वयं यावत् डोङ्गफेङ्ग होण्डा इत्यस्य कृते कार्यं कृतवान् सः जिमियन न्यूज इत्यस्मै पुष्टिं कृतवान् यत् डोङ्गफेङ्ग होण्डा इत्यनेन अस्मिन् समये प्रायः २००० त्यागपत्राणि प्रदत्तानि, क्षतिपूर्तिः च "n+3" भवितुम् अर्हति परित्यक्ताः कर्मचारीः मुख्यतया उत्पादनपङ्क्तौ श्रमिकाः सन्ति । डोङ्गफेङ्ग होण्डा-संस्थायां सम्मिलितस्य अनन्तरं प्रथमवारं अयं कर्मचारी बृहत्-परिमाणेन परिच्छेदस्य अनुभवं कृतवान् ।

१० सितम्बर् दिनाङ्के डोङ्गफेङ्ग् होण्डा इत्यनेन प्रतिक्रिया दत्ता यत् एतत् अनुकूलनं कम्पनीयाः परिचालनदक्षतायां उत्तमरीत्या सुधारं कर्तुं रणनीतिकपरिवर्तनं च त्वरितुं च अस्ति अनुकूलनं मुख्यतया उत्पादनक्षेत्रे केन्द्रितं भविष्यति, तथा च कर्मचारिणां समुचितं उचितं च क्षतिपूर्तियोजनां प्रदातुं कर्मचारिणां स्वैच्छिकं त्यागपत्रस्य रूपं स्वीकुर्यात्।

जिमियन न्यूज इत्यनेन डोङ्गफेङ्ग होण्डा पोस्ट बार इत्यस्मात् अवलोकितं यत् जुलैमासात् आरभ्य तत्सम्बद्धाः पदाः सन्ति यत् इस्तीफानां संख्यां गणयितुं आन्तरिकवार्तालापः प्रचलति इति। अगस्तमासस्य अन्ते कर्मचारिणः बैच-रूपेण राजीनामा दातुं आरब्धवन्तः, डोङ्गफेङ्ग-होण्डा-संस्थायाः राजीनामाप्राप्तानाम् कर्मचारिणां तत्सम्बद्धाः भिडियाः, पोस्ट्-पत्राणि च बहुषु सामाजिक-मञ्चेषु प्रादुर्भूताः यतः क्षतिपूर्तिसङ्कुलं महत् अस्ति, अतः केचन डोङ्गफेङ्ग होण्डा-कर्मचारिणः सक्रियरूपेण परिच्छेदं कर्तुं प्रयतन्ते ।

dongfeng honda "n+2+1" क्षतिपूर्तियोजनां स्वीकुर्वति, यत्र "n" सेवायाः वर्षाणां संख्यां प्रतिनिधियति, "2" 2 मासस्य वेतनं निर्दिशति, "1" च अतिरिक्तमासस्य बोनसस्य प्रतिनिधित्वं करोति डोङ्गफेङ्ग होण्डा इत्यनेन उक्तं यत् कार्यान्वयनप्रतिक्रियायाः आधारेण बहवः राजीनामा दत्ताः कर्मचारीः क्षतिपूर्तियोजनायाः विषये सन्तुष्टाः सन्ति।

डोङ्गफेङ्ग होण्डा इत्यस्य बृहत्परिमाणस्य परिच्छेदस्य पूर्वाभासः चिरकालात् एव अस्ति । चीनीयविपण्ये मन्दप्रदर्शनस्य कारणात् होण्डा चीनदेशे कारखानानि बन्दं कृत्वा अन्यैः उपायैः च ईंधनवाहनानां उत्पादनक्षमतायाः ३०% कटौतीं कर्तुं योजनां करोति, येन वार्षिकोत्पादनक्षमता १४९ लक्षवाहनात् १० लक्षवाहनपर्यन्तं न्यूनीभवति जापानीकारकम्पनीषु उत्पादनस्य कटौती सर्वाधिकं भवति ।

तेषु डोङ्गफेङ्ग होण्डा इत्यनेन अस्मिन् वर्षे जुलैमासस्य २६ दिनाङ्के एकं दस्तावेजं जारीकृतं यत् वुहान-नगरे हुबेई-नगरे डोङ्गफेङ्ग-होण्डा-संस्थायाः द्वितीयस्य कारखानस्य उत्पादनपङ्क्तिः २०२४ तमस्य वर्षस्य नवम्बरमासे उत्पादनं स्थगयिष्यति इति अस्य संयंत्रस्य वार्षिकं उत्पादनक्षमता २४०,००० वाहनानां भवति । ब्लू व्हेल न्यूज् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् द्वितीयः कारखानः न निरुद्धः, अनुसंधानविकासः प्रयोगशालाः च अवशिष्टाः सन्ति।

सम्प्रति उत्पादनक्षेत्रात् बहिः परिच्छेदस्य सूचनाः न प्राप्यन्ते । जिमियन न्यूज इत्यनेन अनेकेषां संयुक्तोद्यमब्राण्डानां जनानां कृते ज्ञातं यत् कम्पनीयाः दुर्बलप्रदर्शनस्य कारणेन अल्पकालीनरूपेण सुधारं द्रष्टुं कठिनतायाः कारणात् संयुक्तोद्यमब्राण्डेभ्यः बहवः जनाः नूतनशक्तयः अथवा घरेलुस्वतन्त्रब्राण्ड्-मध्ये कार्यं परिवर्तयितुं चयनं कुर्वन्ति प्राकृतिकं क्षरणं अल्पसंख्या न भवति।

होण्डा इत्यस्य योजना अस्ति यत् वित्तवर्षे २०२४ तमे वर्षे (मार्च २०२५ तमे वर्षे समाप्तं) ग्वाङ्गझौ आटोमोबाइल होण्डा इत्यत्र परिच्छेदस्य प्राकृतिकक्षयस्य च माध्यमेन चीनव्यापारस्य प्रायः ३,००० जनानां न्यूनीकरणं करणीयम् परन्तु डोङ्गफेङ्ग होण्डा इत्यस्य कार्मिककमीकरणं न समाविष्टम्, न्यूनीकरणस्य विस्तारः अपि विस्तारितः भवितुम् अर्हति ।

गतवर्षस्य दिसम्बरमासेगुआङ्गकी होण्डा इत्यनेन कर्मचारिणां परिच्छेदनं आरब्धम् अस्ति। जापानी-माध्यमानां समाचारानुसारं गुआङ्गझौ-होण्डा-कम्पनी तस्मिन् समये प्रायः ९०० जनान् परित्यजति स्म ।

नवीन ऊर्जावाहनानां प्रवेशदरः ५०% अधिकः भवति तथा च उपभोक्तृणां कृते कारक्रयणस्य मुख्यधाराविकल्पः भवति, संयुक्त उद्यमस्य वाहननिर्मातृणां कृते येषु नूतन ऊर्जामाडलस्य अभावः अस्ति, तेषां कृते विक्रयस्य निरन्तरं न्यूनतां निवारयितुं कठिनम् अस्ति

चीनदेशे होण्डा मोटरस्य नूतनकारविक्रयः अगस्तमासे वर्षे वर्षे ४४% न्यूनः अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया सप्तमासान् यावत् क्रमशः न्यूनम् अस्ति । डोङ्गफेङ्ग् समूहस्य उत्पादनविक्रयप्रतिवेदने ज्ञायते यत् जनवरीतः अगस्तपर्यन्तं डोङ्गफेङ्गहोण्डायाः संचयीविक्रयः वर्षे वर्षे १९% न्यूनः अभवत्; .

चीनदेशे विक्रये तीव्रक्षयस्य अभावेऽपि एप्रिलमासात् जूनमासपर्यन्तं होण्डामोटरस्य समेकितसञ्चालनलाभेन समानकालस्य नूतनः ऐतिहासिकः अभिलेखः स्थापितः अमेरिकीबाजारे संकरमाडलस्य विक्रयस्य उदयात् लाभं प्राप्य एप्रिल-जून-मासपर्यन्तं त्रैमासिकं यावत् होण्डा-मोटरस्य विक्रयः ३% वर्धितः, येन क्रमशः १६ मासानां वृद्धिः अभवत्

संयुक्त उद्यमकारब्राण्ड् पूर्वं उत्तमकम्पनयः आसन् येषु कारव्यावसायिकाः प्रवेशार्थं युद्धं कुर्वन्ति स्म ते उद्योगे स्वतन्त्रब्राण्डाणाम् अपेक्षया अधिकं वेतनं, उदारं वर्षान्तं बोनसं च दातुं शक्नुवन्ति स्म तथापि यथा यथा तेषां प्रदर्शनं निरन्तरं मन्दं भवति तथा तेषां पूर्वप्रभामण्डलं नास्ति तत्र।

यात्रीकारसङ्घेन प्रकाशितानां आँकडानां अनुसारं अगस्तमासे मुख्यधारायां संयुक्तोद्यमब्राण्ड्-संस्थाः ४८०,००० यूनिट्-विक्रयं कृतवन्तः, प्रथमाष्टमासेषु वर्षे वर्षे २७% न्यूनता, स्वस्वामित्वयुक्तानां ब्राण्ड्-यात्रीकारानाम् विक्रयः एककोटि-यूनिट्-अधिकः अभवत्, ६३.२% विपण्यभागेन सह ।

संयुक्त उद्यमकारब्राण्ड्-समूहानां सामान्यतया ईंधनवाहनानां उत्पादनस्य अतिक्षमता भवति, अति-आपूर्ति-विपण्यवातावरणं च तेषां उत्पादनस्य विषये अधिकं सावधानतां जनयति न केवलं होण्डाकाराः, अस्मिन् वर्षे मेमासेfaw-फोक्सवैगनफोशान-कारखाने कार्मिक-अनुकूलनमपि कृतम् अस्ति, येषां प्रथम-श्रम-अनुबन्धस्य अवधिः समाप्तः अस्ति, ते स्व-अनुबन्धस्य नवीकरणं न करिष्यन्ति, तेषां कृते "n+1" अथवा "n" मासानां क्षतिपूर्तिः प्रदत्ता भविष्यति

जिमियन न्यूज इत्यनेन सह साक्षात्कारे फिच् रेटिंग्स् इत्यस्य एशिया-प्रशांतक्षेत्रे निगमरेटिङ्ग्स्निदेशकः याङ्ग जिंग् इत्यनेन सूचितं यत् संयुक्त उद्यमस्य ब्राण्ड् परिवर्तनं महत्त्वपूर्णनिष्पादनकालस्य प्रवेशं कृतवान् अस्ति। तेषां वित्तीय-तकनीकी-भण्डारः अस्ति, परन्तु चिन्ताजनकं तत् अस्ति यत् निर्णय-प्रक्रियायां दीर्घकालं भवति, तथा च मॉडल-प्रक्षेपणस्य गतिः घरेलु-स्वतन्त्र-ब्राण्ड्-इत्यस्य द्रुत-पुनरावृत्तेः वर्तमान-विपण्य-वातावरणे अनुकूलितुं कठिनम् अस्ति संयुक्तोद्यमब्राण्डस्य चीनीयविदेशीयपक्षाः तालमेलं स्थापयितुं शक्नुवन्ति वा।