समाचारं

जनसमूहः उद्विग्नः अस्ति! २५ पास्ट् मॉडल् इत्यस्य मूल्यं १५९,९०० अस्ति! byd han इत्यस्मात् सस्ताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर २०१८.एसएआईसी फोक्सवैगन पासटप्रो ३८०टीएसआई मार्केट्-मध्ये अस्ति, यस्य आधिकारिकमूल्यं १९९,९००-२३९,९०० युआन् भवति । यदि भवान् इतः परं २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं कारं क्रियते तर्हि भवान् १८९,९००-२२३,९०० युआन्-पर्यन्तं सीमितसमयस्य नियतमूल्यं, प्रथमस्वामिनः कृते पावरट्रेनस्य आजीवनं वारण्टीं च आनन्दयितुं शक्नोति

passat pro इत्येतत् mqb evo प्लेटफॉर्म इत्यत्र निर्मितम् अस्ति तथा च passat इत्यस्मात् बृहत्तरम् अस्ति । नवीनकारस्य बुद्धिमत्ता आरामस्य च दृष्ट्या अनेके उन्नयनं कृतम् अस्ति अस्मिन् 11.6-इञ्च् यात्रिकमनोरञ्जनपट्टिका, iq.light स्मार्ट प्रोजेक्टर हेडलाइट्स्, तथा च dji automotive इत्यनेन सह संयुक्तरूपेण विकसितं iq intelligent assisted driving इत्यनेन सुसज्जितम् अस्ति second विद्युत्-समायोज्य-पङ्क्ति-आसनानि (समायोज्य-२२-३२ डिग्री), पृष्ठ-सूर्य-आसनानि, अग्रे पृष्ठे च आसनानां कृते वायवीय-मालिशः च ।

पास्ट् २०२५ तमस्य वर्षस्य बकाया मॉडल् लॉन्ग्याओ एडिशन इत्यस्य आधिकारिकमूल्यानि क्रमशः १७६,९०० युआन् तथा १९२,९०० युआन् सन्ति युआन् तथा १७९,९९० युआन् क्रमशः दशसहस्र युआन् ।

डार्थ वेडर किट

आर-रेखा संस्करण

अग्रणी संस्करण

passat pro इत्यस्य बाह्यविन्यासद्वयं भवति: pioneer संस्करणं r-line संस्करणं च, तथा च 5 प्रकारस्य काररङ्गं तथा च black warrior sports package वैकल्पिकं संकुलं प्रदाति आन्तरिकं 3 रङ्गैः उपलभ्यते तथा च id परिवारस्य समानं इलेक्ट्रॉनिकं डैम्परं उपयुज्यते इदं 10.3-इञ्च् lcd instruments, 15-इञ्च् floating central control screen, 12gb ram + 128gb मेमोरी इत्यनेन सह युग्मितं, 5g संचारस्य समर्थनं, iflytek smart voice, tencent इकोसिस्टम् इत्यादिभिः कार्यैः सुसज्जितम् अस्ति

नवीनकारस्य मध्यतः उच्चस्तरीयमाडलाः तापितं सुगन्धचक्रं, १२-मार्गीयविद्युत्समायोज्य-अग्र-सीट्, एआर-वास्तविक-दृश्य-नेविगेशनं, हरमन-कार्डन्-श्रव्यं (हेडरेस्ट-श्रव्यसहितम्), बुद्धिमान् सुगन्ध-प्रणाली, तथा च ३-क्षेत्रस्य स्वतन्त्रं वातानुकूलनम्।

passat pro 2.0t उच्च-शक्तियुक्तेन इञ्जिनेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 162kw अस्ति तथा च 350n·m इत्यस्य शिखर-टोर्क् अस्ति यत् अस्य मेलनं 7-गति-आर्द्र-डुअल-क्लच्-गियरबॉक्सेन सह अस्ति तथा च 6.87l प्रति १०० किलोमीटर् ।