समाचारं

song l dm-i इत्यस्य विरुद्धं व्यापकं नूतनं chery tiggo 8 plus इति प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं 109,900 तः आरभ्यते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर २०१८.चेरी ऑटोमोबाइलअस्य मध्यम-आकारस्य suv - नूतनं मॉडलम्तिग्गो ८ plusआधिकारिकतया प्रक्षेपणं, ईंधनसंस्करणं, c-dm प्लग-इन् संकरसंस्करणं च सहितं, कुलम् ८ मॉडल्-प्रक्षेपणं कृतम् ।मूल्यपरिधिः १०९,९००-१५९,९०० युआन् अस्ति. यद्यपि नूतनं कारं केवलं फेसलिफ्ट्ड् मॉडल् अस्ति तथापि स्वरूपस्य, आन्तरिकस्य, विन्यासस्य इत्यादीनां दृष्ट्या पूर्णतया अनुकूलितं उन्नयनं च कृतम् अस्ति, तथा च ५-सीट्-७-सीट्-संस्करणयोः उपलभ्यते, यत् फोक्सवैगन-सहितं पूर्णतया एकीकृतं भविष्यतितनुएगीली हाओयुए एलbyd गीत l dm-iशून्यं चलति c10स्पर्धायाः प्रतीक्षां कुर्वन्तु।

नूतनस्य tiggo 8 plus इत्यस्य रूपविवरणं ग्रिल, चक्रं, टेललाइट् च इत्येतयोः दृष्ट्या उन्नयनं कृतम् अस्ति।

विशेषतः, नूतनं कारं वर्तमानस्य मॉडलस्य समग्रं आकारं निरन्तरं करोति अन्तरं यत् अग्रे मुखं बृहत्तरं दन्तयुक्तं ब्लेडजालजालं प्रतिस्थापितम् अस्ति उभयतः हेडलाइटसमूहाः अपि विभक्तसंरचनाम् अङ्गीकुर्वन्ति आकारः v-आकारस्य आकृतिं प्रस्तुतं करोति, तथा च विवरणेषु क्रोम-सज्जा, एलईडी-प्रकाश-सेट् इत्यादिभिः सह मिलित्वा, दृग्गततया वाहनस्य प्रौद्योगिक्याः भावः, सशक्त-आभाः च अधिकं वर्धयति

शरीरस्य पार्श्वे अपि द्विखण्डीयकटिरेखां गुप्तद्वारहस्तकं च स्वीकरोति, तस्य स्थाने १९-इञ्च् सघन-स्पोक् झुफेङ्ग-एल्युमिनियम-मिश्रधातुचक्राणि स्थापितानि सन्ति, येन वाहनस्य फैशन-बोधः बहु वर्धते वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७३०मि.मी./१८६०मि.मी./१७४०मि.मी., तथा च चक्रस्य आधारः २७१०मि.मी.

कारस्य पृष्ठभागे मुख्यः परिवर्तनः मृगया-प्रकारस्य टेललाइट्-सेट्-प्रतिस्थापनम् अस्ति, उपरि उच्च-माउण्टेड् ब्रेक-लाइट्-इत्यनेन सह मिलित्वा अधः उभयतः एग्जॉस्ट्-आउटलेट्-द्वयेन सह एग्जॉस्ट्-विन्यासः च, सम्पूर्णं कारं स्पोर्टिनेस्-पूर्णम् अस्ति .

आन्तरिकस्य दृष्ट्या नूतनं tiggo 8 plus इत्येतत् नूतनं लपेटं कृत्वा काकपिट् स्वीकुर्वति, तथा च 64-रङ्गस्य द्वयात्मकं परिवेशप्रकाशपट्टिकां योजयति, तथा च फैशनयुक्तैः काष्ठधान्यसज्जायुक्तैः पटलैः अपि सुसज्जितम् अस्ति कारः १०.२५/१२.३-इञ्च् एलसीडी-यन्त्रेण, १५.६-इञ्च् २.५के केन्द्रीय-नियन्त्रण-पर्दे, क्वालकॉम् स्नैपड्रैगन-८१५५ चिप्-इत्यनेन सुसज्जितः अस्ति, तथा च स्वर-सहायकं, carplay/huawei, hicar-मोबाइल-फोन-अन्तरसंयोजनं च समर्थयति

उल्लेखनीयं यत् उच्चस्तरीयमाडलानाम् अग्रे आसनानि तापनं, वायुप्रवाहं, मालिशं च समर्थयन्ति, अपि च हेडरेस्ट् स्पीकरः, सरौण्ड् साउण्ड् च सहितं १२-चैनल sony स्पीकरैः अपि सुसज्जिताः सन्ति केन्द्रीयबाहुपाशक्षेत्रं वायरलेस् चार्जिंगपटलेन, नॉब्-प्रकारस्य चालनविधिचयनप्रणाल्या च सुसज्जितम् अस्ति । यात्रीपीठं १०-बिन्दुमालिशं ८ मालिशविधानं च समर्थयति, तथैव विद्युत्पादविश्रामसमायोजनं च । तदतिरिक्तं ७-सीटर-माडलस्य द्वितीयतृतीयपङ्क्तौ आसनानां सपाटं मुण्डितं कर्तुं शक्यते, सामान-कक्षस्य भार-स्थानं च अधिकतमं १९३०l यावत् विस्तारयितुं शक्यते

शक्तिस्य दृष्ट्या नूतनं tiggo 8 plus इत्येतत् 1.6t तथा 2.0t इति टर्बोचार्जड् इञ्जिनद्वयेन सुसज्जितम् अस्ति 1.6t इञ्जिनस्य अधिकतमशक्तिः 145kw, शिखरटोर्क् च 290n·m अस्ति, तथा च 7-गतियुक्तेन सह मेलनं कृतम् अस्ति द्वय-क्लच-संचरणम्;

नवीनं tiggo 8 plus c-dm प्लग-इन् संकरं मॉडलं kunpeng 1.5tgdi+dht पावर सिस्टम् इत्यनेन सुसज्जितम् अस्ति इञ्जिनस्य अधिकतमशक्तिः 115kw, पीक टॉर्क् 220n·m, मोटरस्य अधिकतमशक्तिः 150kw, अस्ति । तथा च ईंधनस्य उपभोगः प्रति १०० किलोमीटर् ३.८l , व्यापकः परिधिः १६००कि.मी.+, अपि च १९ निमेषेषु ३०%-८०% चार्जं कर्तुं शक्नोति ।

(फोटो/पाठः लियू कान्शुन्)