समाचारं

चीनस्य अमेरिकादेशस्य च नाट्यनेतृणां दूरभाषः अस्ति, दक्षिणचीनसागरस्य स्थितिं प्रति बहिः जगत् ध्यानं ददाति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता गुओ युआण्डन्] चीनदेशस्य राष्ट्ररक्षामन्त्रालयेन १० दिनाङ्के प्रकाशितवार्तानुसारं चीनीय-अमेरिका-सैन्ययोः तस्मिन् प्रातःकाले नाट्य-नेतृत्वस्य आह्वानं कृतम् रायटर्-पत्रिकायाः ​​१० दिनाङ्के उक्तं यत् चीन-अमेरिका-देशयोः नाट्य-सेनापतयः मध्ये एषः प्रथमः वीडियो-कॉलः आसीत् । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणां साक्षात्कारे विशेषज्ञाः अवदन् यत् एतेन गत-नवम्बर-मासे चीन-अमेरिका-राष्ट्रप्रमुखयोः सैन्फ्रांसिस्को-समागमे सहमतानां चतुर्णां सैन्य-सैन्य-विनिमय-सहकार्य-तन्त्राणां पुनर्स्थापनं भवति |.

१० दिनाङ्के प्रातःकाले चीनीजनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डस्य सेनापतिः वु यानान् अमेरिकीभारतप्रशांतमुख्यालयस्य सेनापतिना पापारो इत्यनेन सह वीडियो-कॉलं कृतवान् सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन १० दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् नाट्यनेतृणां मध्ये आह्वानस्य अतिरिक्तं चीनीय-अमेरिका-सैन्ययोः मध्ये उच्चस्तरीयसञ्चारः, द... चीन-अमेरिकन-रक्षामन्त्रालयः, चीन-अमेरिका-समुद्री-सैन्य-सुरक्षा-परामर्श-तन्त्रस्य च समागमः एकैकस्य पश्चात् पुनः स्थापितः अस्ति ।

"यथा यथा दक्षिणचीनसागरस्य स्थितिः तनावपूर्णा भवति तथा तथा चीनीय-अमेरिका-सैन्यैः नाट्य-नेतृत्व-आह्वानं कृतम् आसीत् ।" दक्षिणचीनसागरे अग्रपङ्क्तिसञ्चालनबलानाम् उपरि दक्षिणचीनसागरस्य विषयेषु कमानाधिकारः येषां नाट्यनेतारः सन्ति . झाङ्ग जुन्शे इत्यस्य मतं यत् अमेरिकादेशस्य प्रेरणा, समर्थनं, प्रेरणा च दक्षिणचीनसागरे रेन्'आइ-रीफ्, स्कारबोरो शोल् तः ज़ियान्बिन् रीफ् यावत् फिलिपिन्स्-देशस्य उल्लङ्घनात्मकानि, उत्तेजकानि च कार्याणि वर्धमानाः सन्ति, स्थितिः तनावपूर्णा च अभवत् .अत एव बाह्यजगत् द्वयोः नाट्यगृहयोः नेतारयोः मध्ये भवति दूरभाषे ध्यानं ददाति ।

चीनस्य राष्ट्ररक्षामन्त्रालयस्य १० दिनाङ्के समाचारानुसारं द्वयोः पक्षयोः साधारणचिन्तानां विषयेषु गहनं विचारविनिमयः अभवत् अमेरिकी-इण्डो-पैसिफिक-कमाण्ड्-द्वारा जारीकृते वक्तव्ये उक्तं यत् पपरो-इत्यनेन जन-मुक्ति-सेनायाः अमेरिकी-सहयोगिनां च मध्ये अद्यतन-अतिशय-अन्तर्क्रियाणां" उल्लेखः कृतः, तथा च परिचालन-सुरक्षा-सुनिश्चिततायै अन्तर्राष्ट्रीय-कायदानानां, मानदण्डानां च पालनस्य जन-मुक्ति-सेनायाः दायित्वस्य उपरि बलं दत्तम्

"अमेरिकादेशः सर्वदा कृष्णवर्णीयं श्वेतञ्च भ्रमितं कृत्वा जनमुक्तिसेनायाः उपरि खतरनाककार्यस्य आरोपं कर्तुं कथात्मकप्रविधिं प्रयुक्तवान्। (अमेरिकादेशः) दक्षिणचीनसागरे वर्तमानः तनावः फिलिपिन्स्-देशस्य जानी-बुझकर उत्तेजनात् उद्भूतः इति पूर्णतया अवहेलनां करोति, तथा च चीनदेशः केवलं स्वस्य अधिकारस्य रक्षणार्थं बाध्यः अस्ति।" झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीनदेशे कनाडा-ऑस्ट्रेलिया-देशयोः सह अमेरिकी-सहयोगिनः दक्षिण-चीन-सागरं प्रति सहस्राणि मीलानि गत्वा चीन-द्वारे उत्तेजक-कार्याणि कृतवन्तः। ते स्वाभाविकतया कानूनी, व्यावसायिक-अधीनाः भविष्यन्ति तथा जनमुक्तिसेनाद्वारा नियन्त्रितप्रतिकाराः।

अमेरिकीवक्तव्ये अमेरिकीसैन्यस्य जनमुक्तिसेनायाश्च मध्ये निरन्तरसञ्चारस्य महत्त्वं अपि बोधितम्, वरिष्ठनेतृणां मध्ये चर्चा अभिप्रायस्य स्पष्टीकरणे सहायकं भवितुम् अर्हति तथा च दुर्बोधस्य अथवा दुर्गणनायाः जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति इति दर्शितवान्, दक्षिणस्य सेनापतिभिः सह आह्वानं निरन्तरं कर्तुं आशासितम् नाट्यकमाण्डादिनाट्यगृहाणि भविष्ये।

अस्मिन् विषये झाङ्ग जुन्शे इत्यनेन उक्तं यत् अमेरिका एकतः चीनदेशेन सह सम्पर्कस्य, दूरभाषस्य च माध्यमेन मतभेदानाम् प्रबन्धनं कर्तुं आशां कर्तुं न शक्नोति, अपरतः च फिलिपिन्स् इत्यादीनां स्वसहयोगिनां कृते क्लेशान् प्रेरयितुं, प्रवृत्तुं च प्रोत्साहयितुं समर्थनं च निरन्तरं कर्तुं शक्नोति दक्षिणचीनसागरे उल्लङ्घनानि, उत्तेजनानि च। झाङ्ग जुन्शे इत्यनेन उक्तं यत् - "अमेरिकादेशः स्ववचनं पालयितुम् अर्हति। एकं वक्तुं अन्यत् कर्तुं च न शक्नोति। दक्षिणचीनसागरे शान्तिस्य स्थिरतायाः च विषये कथयति तथा च दक्षिणचीनसागरे कार्यैः तनावान् त्वरयति। अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् अमेरिका दक्षिणचीनसागरस्य विषये स्वस्य अवगमनं सम्यक् करोतु, दक्षिणचीनसागरे च समुद्रीयाधिकारस्य हितस्य च सम्मानं कुर्यात् दक्षिणचीनसागरे सार्वभौमत्वं, न तु विपरीतम्” इति ।