समाचारं

जापानीजनाः "प्रत्येकं विवरणं चिन्तयन्ति"।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो कैप्शन : चीनदेशस्य दुग्धचायस्य दुकानेन अपि जापानदेशे बिन्दुपत्रं प्रारब्धम् अस्ति।
जापानदेशे अस्माकं विशेषसम्वादकः पान क्षियाओडुओ
यदि भवान् जापानदेशे शॉपिङ् करोति तथा च संयोगेन जापानीभाषां अवगच्छति तर्हि भवान् पश्यति यत् प्रायः प्रत्येकं कैशियरः पृच्छति "किं भवता अंकसञ्चयस्य आवश्यकता अस्ति?" जापानीकम्पनी acom इत्यनेन "ranking of things i want to start in the new year" इति त्रयः वर्षाणि यावत् क्रमशः प्रकाशितम्, "points activities" इति २०२३, २०२४ च प्रथमस्थाने अस्ति १० वर्षाणां ६९ वर्षाणां यावत् आयुषः २००० जनानां साक्षात्कारः कृतः । ६० वर्षाणाम् अधिकवयस्कानाम् उत्तरदातृणां विहाय अन्ये आयुवर्गाः यत् अधिकं कर्तुम् इच्छन्ति तत् “बिन्दुक्रियाः” इति । किं बिन्दुनाम् आकर्षणं यत् जापानीजनाः तेषु एतावत् आकृष्टाः भवन्ति?
लघुविचाराः क्रमेण महत् विपण्यं भवन्ति
जापानीसमाजस्य "केवलबिन्दुसिद्धान्तः" यथापि भवतु, वस्तुतः बिन्दुव्यवस्थायाः उत्पत्तिः अमेरिकादेशे एव अभवत् । १८५० तमे वर्षे अमेरिकादेशस्य एकः खुदराभण्डारः परिचालनदोषं कृत्वा अतिमात्रायां मालस्य क्रीतवान् इति कथ्यते । यदि वयं पारम्परिकविक्रयप्रतिरूपं अनुसरामः तर्हि वानरस्य अश्वस्य च वर्षपर्यन्तं स्थास्यति इति मम भयम् अस्ति। निराशायां भण्डारः एकः चतुरः विचारं कृतवान् यत् उत्पादस्य पैकेजिंग् इत्यत्र स्टिकर् स्थापनं ये ग्राहकाः निश्चितसङ्ख्यायां स्टिकर् संग्रहयन्ति ते चित्रैः सह आदानप्रदानं कर्तुं शक्नुवन्ति । एतत् बिन्दुव्यवस्थायाः मूलरूपम् आसीत् ।
२० शताब्द्याः आरम्भे जापानदेशे अपि एतादृशं तन्त्रम् उद्भूतम् । कथ्यते यत् बिन्दुनाम् प्रारम्भिकं रूपं १९१६ तमे वर्षे प्रादुर्भूतम्, यत् फुकुओका-प्रान्तस्य किताक्युशु-नगरे कुगा किमोनो-भण्डारेण आरब्धं ग्राहकपुरस्कार-तन्त्रम् आसीत् यद्यपि अस्य प्रारम्भिकरूपस्य सटीककार्यं न ज्ञायते तथापि पश्चात् बिन्दुव्यवस्थानां आधारं स्थापितवान् । जापानदेशस्य आधुनिकबिन्दुव्यवस्था १९८९ तमे वर्षे वास्तवमेव उड्डीयत । जापानदेशस्य प्रसिद्धः गृहे इलेक्ट्रॉनिक्स-भण्डारः युडोबाशी-संस्थायाः प्रथमवारं चुम्बकीयपट्टिका-बिन्दु-कार्ड्-प्रवर्तनं कृतम् एषा उपक्रमः देशे शीघ्रमेव प्रसृता, न केवलं ग्राहकानाम् शॉपिङ्ग-अनुभवं वर्धयति स्म, अपितु ग्राहकनिष्ठां अपि वर्धयति स्म । एतेन जापानस्य आधुनिकबिन्दुव्यवस्थायाः यथार्थः उत्पत्तिः इति वक्तुं शक्यते ।
२०२२ तमे वर्षे अंकनिर्गमनस्य परिमाणं पूर्वस्तरात् दूरम् अतिक्रमति, मुख्यतया व्यक्तिगतसङ्ख्याकार्डपरियोजनायाः कार्यान्वयनस्य कारणतः । नोमुरा शोधसंस्थायाः अनुमानानुसारं परियोजनायाः अन्तर्गतं कुलम् प्रायः ९५० अरब येन बिन्दुरूपेण निर्गतं भविष्यति । यानो आर्थिकसंशोधनसंस्थायाः अनुमानं यत् २०२२ तमे वर्षे बिन्दुनिर्गमनराशिः प्रायः २.४८ खरब येन् भविष्यति, यत् अन्तिमेषु वर्षेषु १.२ खरबतः १.४ खरब येन्पर्यन्तं व्याप्तेः तुलने १.५ गुणाधिकं वृद्धिः अस्ति २०२४ तमे वर्षे बिन्दुविपण्यं २.६३ खरब येन् यावत् भविष्यति । २०२६ तमे वर्षे एषा संख्या ३.१३ खरब येन् यावत् वर्धयितुं शक्नोति ।
अद्यत्वे बिन्दुव्यवस्था जापानदेशस्य प्रायः सर्वाणि व्यापारक्षेत्राणि आच्छादयति । बृहत्सुपरमार्केटशृङ्खलाभ्यः विभागीयभण्डारेभ्यः आरभ्य लघुसुविधाभण्डारेभ्यः बेकरीभ्यः च प्रायः प्रत्येकं विक्रेता बिन्दुकार्यक्रमस्य किञ्चित् रूपं प्रदाति २०१६ तमे वर्षे प्रायः ७०% जापानीजनाः साझाबिन्दून् उपयुज्यन्ते स्म । २०२२ तमे वर्षे ९०% अधिकाः जनाः सामान्यबिन्दून् उपयुञ्जते, प्रायः ३०% जापानीजनाः अपि पञ्च प्रमुखसामान्यबिन्दून् एकस्मिन् समये उपयुञ्जते । एषः विशालः विपण्यपरिमाणः जापानीसमाजस्य बिन्दुव्यवस्थायाः महत्त्वपूर्णं स्थानं सिद्धयति ।
संयोजनानि चकाचौंधं जनयन्ति
जापानदेशे अंकं प्राप्तुं सुलभं, परन्तु तेषां सह क्रीडनं सुलभं नास्ति अतः एव एतावन्तः जनाः अंकक्रियाकलापं स्वस्य सर्वोच्चप्राथमिकतारूपेण मन्यन्ते । सरलतया वक्तुं शक्यते यत् जापानीबिन्दवः द्वयोः वर्गयोः विभक्ताः सन्ति - सामान्यबिन्दवः स्वतन्त्रबिन्दवः च । सामान्यबिन्दवः एकः बिन्दुव्यवस्था अस्ति यस्मिन् बहवः कम्पनयः भागं गृह्णन्ति । उपभोक्तारः भिन्न-भिन्न-व्यापारिषु बिन्दून् सञ्चयितुं शक्नुवन्ति, व्यापारिणां मध्ये बिन्दून् साझां कर्तुं शक्नुवन्ति, येन बिन्दु-लचीलतायां व्यावहारिकतायां च महत्त्वपूर्णः सुधारः भवति अधिकप्रसिद्धाः सामान्यबिन्दवः सन्ति d बिन्दवः, t बिन्दवः, पोण्टाबिन्दवः, राकुटेन् बिन्दवः च । d-बिन्दून् उदाहरणरूपेण गृहीत्वा दूरसञ्चारकम्पन्योः एनटीटी डोकोमो इत्यस्य उपयोक्तारः सुविधाभण्डारेषु, सुपरमार्केट्, भोजनालयेषु अन्येषु च सहकारीव्यापारिषु व्यययित्वा बिन्दुसञ्चयं कर्तुं शक्नुवन्ति, एतेषु व्यापारिषु च तान् उपयोक्तुं शक्नुवन्ति, यत् अतीव सुविधाजनकम् अस्ति स्वतन्त्रबिन्दवः व्यक्तिगतकम्पनीभिः अथवा भण्डारैः निर्गताः बिन्दवः सन्ति, तेषां उपयोगः केवलं स्वस्य अथवा निर्दिष्टेषु भण्डारेषु एव कर्तुं शक्यते । एतादृशानां बिन्दुनाम् उपयोगस्य व्याप्तिः संकीर्णा भवति, परन्तु कम्पनयः लचीलेन उपभोगं प्रोत्साहयितुं नियमाः निर्मातुं शक्नुवन्ति । यथा, केचन भण्डाराः नित्यग्राहकानाम् कृते अधिकानि बिन्दुपुरस्कारदराणि प्रदास्यन्ति, येन ग्राहकाः अधिकवारं भ्रमणं कर्तुं प्रोत्साहयन्ति ।
अधुना अधिकाधिकाः भण्डाराः एकेन क्रयणेन सामान्यबिन्दवः स्वतन्त्राङ्काः च अर्जयितुं शक्नुवन्ति । संवाददाता प्रायः अमेजन डॉट् कॉम् इत्यत्र शॉपिङ्ग् करोति स्म, प्रथमं च सः जालपुटेन प्रदत्तस्य ०.५% तः १% पर्यन्तं बिन्दुषु बहु ध्यानं न दत्तवान् । परन्तु यतः अहं बहु क्रयणं कृतवान्, बहु धनं च सञ्चितवान्, तस्मात् अहं षड्मासात् पूर्वं अमेजन-क्रेडिट्-कार्ड्-इत्यस्य आवेदनं कृतवान् । कार्डस्य आवेदनस्य तत्क्षणमेव भवन्तः ३,००० येन् इत्यस्य बराबरं बोनस्-बिन्दुं प्राप्नुवन्ति, तथा च शॉपिङ्ग्-कृते बिन्दु-अनुपातः अपि २% यावत् वर्धितः भवति, कदाचित् प्रचार-काले १०% वा अधिकं वा एकः मित्रः d बिन्दुसदस्यः भवितुम् सुझावम् अयच्छत्, येन भवान् ५,००० येन तः अधिकस्य क्रयणस्य १% बोनस् बिन्दुः प्राप्तुं शक्नोति । अर्धवर्षपूर्वं यदा अहं कार्डस्य आवेदनं न कृतवान् तदा मम खातेः बिन्दवः अधुना नग्ननेत्रेण दृश्यमानरूपेण वर्धन्ते, अहं च प्रत्यक्षतया बिन्दुनाम् उपयोगं कृत्वा एकैकवारं लघुक्रयणं सम्पन्नं कर्तुं शक्नोमि निश्चितरूपेण, निष्क्रियरूपेण बिन्दुस्वीकारस्य, बिन्दुक्रियाकलापयोः सक्रियरूपेण भागग्रहणस्य च प्रभावाः सर्वथा भिन्नाः सन्ति ।
मृत्तिकां पर्वतेषु सञ्चयन्, बिन्दुसञ्चयं धनं कृत्वा
जापानदेशे बिन्दुव्यवस्थायाः एतावत् लोकप्रियतायाः मुख्यकारणं अस्ति यत् उपभोक्तृभ्यः व्यापारिभ्यः च बहुविधं लाभं जनयति । स्वतन्त्रबिन्दुद्वारा व्यापारिणः ग्राहकनिष्ठां प्रभावीरूपेण वर्धयितुं शक्नुवन्ति । प्रत्येकं क्रयणस्य अंकं अर्जयित्वा उपभोक्तारः भविष्ये अपि समानव्यापारिणः चयनं निरन्तरं कर्तुं इच्छन्ति। तदतिरिक्तं व्यापारिणः बिन्दुसीढीं स्थापयिष्यन्ति यदि भवान् निश्चितसङ्ख्यायां बिन्दुसञ्चयं करोति तर्हि भवान् अधिकानि छूटं भोक्तुं शक्नोति अथवा उपहारस्य मोचनार्थं बिन्दुस्य उपयोगं कर्तुं शक्नोति। उपभोक्तृणां क्रयणस्य इच्छां अधिकं उत्तेजितुं व्यापारिणः तथाकथितानि "बिन्दून् द्विगुणीकरणदिनानि" अपि निर्धारयिष्यन्ति । उपभोक्तारः प्रायः अस्मिन् दिने अधिकानि अंकाः अर्जयितुं गहनतया शॉपिङ्गं कुर्वन्ति । एतेन न केवलं तेषां शॉपिङ्ग-अनुभवः वर्धते, अपितु वणिक्-विक्रयः अपि वर्धते । विशेषतः मूल्यवृद्धेः वर्तमानवातावरणे उपभोक्तारः बिन्दुद्वारा दैनिकव्ययस्य वास्तविकं छूटं प्राप्तुं शक्नुवन्ति, तस्मात् अतिरिक्तसन्तुष्टिः अनुभवन्ति न्यूनसञ्चयेन आनितं एतादृशं "गुप्तधनं" अधिकं करोति, येन बिन्दुव्यवस्था अनेकेषां जापानीपरिवारानाम् बजटप्रबन्धनस्य भागः भवति
यतो हि बिन्दुषु निश्चितं समयबद्धता भवति, उपभोक्तृभ्यः प्रायः बिन्दुसमाप्तेः पूर्वं पुनः उपभोगं कर्तुं प्रेरितं भवति, तस्मात् व्यापारिणां पुनर्क्रयणस्य दरः वर्धते यथा, केचन व्यापारिणः "बिन्दुपुरस्कारकार्यक्रमाः" प्रदास्यन्ति येषु ग्राहकाः अतिरिक्तबिन्दुपुरस्कारं प्राप्तुं निश्चितकालान्तरे बहुवारं क्रयणं कर्तुं प्रवृत्ताः भवन्ति तदतिरिक्तं बिन्दुव्यवस्था उद्यमानाम् एकं समृद्धं आँकडासंग्रहणमञ्चं प्रदाति । बिन्दुव्यवस्थायाः माध्यमेन व्यापारिणः ग्राहकानाम् उपभोग-अभ्यासान्, प्राधान्यानि, शॉपिङ्ग्-आवृत्तिः च विस्तरेण अभिलेखयितुं शक्नुवन्ति ।
उच्यते यत् क्रीणन्ति न विक्रयिणः इव उत्तमाः। व्यापारिणां योजना-बिन्दु-प्रणाली उपभोक्तृभ्यः “स्कोरिंग-कौशलस्य” अभ्यासं कर्तुं अत्यन्तं प्रभावी-बिन्दु-उपार्जन-रणनीतयः विकसितुं च प्रोत्साहयति । प्रत्येकं परिवारेण यः नियतव्ययः दातव्यः, यथा किराया, जलं, विद्युत्-बिलम्, दूरभाष-बिलम् इत्यादयः, अवश्यमेव स्वचालित-बैङ्क-स्थानांतरण-माध्यमेन अथवा सुविधा-भण्डारेषु दातुं शक्यन्ते परन्तु यदि भवान् स्वस्य भुक्तिविधिं बिन्दुकार्डभुगतानरूपेण परिवर्तयति तर्हि प्रतिमासं सहजतया बहु बिन्दुसञ्चयः कर्तुं शक्नोति। तदतिरिक्तं केचन कम्पनयः बिन्दुपुरस्कारैः सह भुक्तियोजनानि प्रदास्यन्ति । यथा, केचन विद्युत्कम्पनयः संचारकम्पनीभिः सह सहकार्यं कृत्वा भुक्तियोजनानि प्रारभन्ते येन उपभोक्तृभ्यः विद्युत्बिलस्य भुक्तिं कुर्वन्तः बिन्दून् वा माइलपर्यन्तं वा सञ्चयः भवति
तस्मिन् एव काले जापानीजनाः एकचित्ततायाः, बिन्दुषु अनुरागस्य च सिद्धान्तं कार्यान्वन्ति । समर्पणस्य अर्थः अस्ति यत् कस्मिंश्चित् सुपरमार्केट् अथवा सुविधाभण्डारे ध्यानं दातुं चयनं भवति येन भवान् तस्मिन् भण्डारे बिन्दुसञ्चयस्य विषये ध्यानं दातुं शक्नोति, तस्मात् बिन्दुमोचनमानकानां शीघ्रं पूर्तिः भवति तथा च बिन्दून् विकीर्णतां परिहरति। एकेन उपभोगेन एकस्मिन् समये द्वौ वा अधिकौ बिन्दौ प्राप्तुं डुओकिंग इत्यस्य अर्थः । यथा, यदा t बिन्दुः d बिन्दुः वा स्वीकुर्वन् व्यापारिणि शॉपिङ्गं करोति तदा क्रेडिट् कार्डेन भुक्तिं कृत्वा उपभोक्ता एकस्मिन् समये व्यापारिणात् अंकं, क्रेडिट् कार्डात् अंकं च अर्जयितुं शक्नोति एषा पद्धतिः प्रत्येकस्य उपभोगस्य कृते बिन्दु-आयस्य अधिकतमं कर्तुं शक्नोति तथा च अतीव व्यावहारिकं बिन्दुसञ्चय-रणनीतिः अस्ति ।
अन्तिमेषु वर्षेषु सेवाप्रदातृणां वर्धमानसङ्ख्यायाः कारणात् उपयोक्तृभ्यः निवेशार्थं वा दानस्य वा कृते स्वबिन्दून् उपयोक्तुं शक्यते । एतेषां सेवानां माध्यमेन उपभोक्तारः न केवलं स्वबिन्दुषु मूल्यं योजयितुं शक्नुवन्ति, अपितु न्यूनजोखिमैः निवेशं कर्तुं प्रयतन्ते । यथा, t बिन्दुनाम् उपयोगः स्टॉक् अथवा निधिक्रयणार्थं कर्तुं शक्यते, यदा तु d बिन्दुः केषुचित् बिन्दुनिवेशयोजनासु भागं ग्रहीतुं शक्यते । ये समाजे योगदानं दातुम् इच्छन्ति तेषां कृते केचन बिन्दुकार्यक्रमाः यूनिसेफ् अथवा जापानी रेडक्रॉस् इत्यादिभ्यः दानसंस्थाभ्यः बिन्दून् दानं कर्तुं अपि अनुमतिं ददति ।
बिन्दुव्यवस्था जापानीसमाजस्य अभिन्नः भागः अभवत्, यत्र जनानां जीवनस्य प्रायः प्रत्येकं पक्षं आच्छादितम् अस्ति । दैनिकक्रयणद्वारा अंकसञ्चयः वा नियतव्ययस्य भुक्तिं कुर्वन्, निवेशं कुर्वन्, दानं वा कुर्वन् बिन्दुप्रयोगः वा, बिन्दुः उपभोक्तृभ्यः अधिकविकल्पान् संभावनाश्च प्रदाति ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया