समाचारं

उपदंशस्य चिकित्सायाः कियत्कालं यावत् अहं गर्भधारणस्य सज्जतां कर्तुं शक्नोमि?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपदंशस्य चिकित्सायाः कियत्कालं यावत् अहं गर्भधारणस्य सज्जतां कर्तुं शक्नोमि?

यद्यपि गर्भधारणस्य उपदंशस्य क्रमे अल्पः प्रभावः भवति तथापि उपदंशस्य गर्भधारणे गम्भीरः हानिः भवति, येन भ्रूणस्य गर्भाशयान्तर्गतसंक्रमणं भवति, अन्ततः गर्भपातः, मृतजन्मः, मृतजन्मः, अकालजन्मः, जन्मजातस्य न्यूनवजनस्य शिशुनां जन्मजात उपदंशः इत्यादयः मातृणां शिशुनां च स्वास्थ्याय महतीं खतरान् जनयन्ति । अतः गर्भधारणस्य सज्जतायाः पूर्वं उपदंशस्य सीरोलॉजी परीक्षणं स्वस्थं शिशुं जनयितुं महत्त्वपूर्णम् अस्ति ।

उपदंशरोगयुक्तानां महिलानां पर्याप्तं उपदंशविरोधीचिकित्सायाः अनन्तरं २ तः ३ वर्षाणि यावत् नियमितरूपेण अनुवर्तनं करणीयम्, प्रथमवर्षे प्रत्येकं ३ मासेषु, ततः परं प्रत्येकं षड्मासेषु पुनः परीक्षणं करणीयम् विलम्बितचरणस्य उपदंशस्य दीर्घकालं यावत् अनुवर्तनस्य आवश्यकता भवितुम् अर्हति । यदि आरपीआर-टीटरः नकारात्मकः एव भवति, अथवा दीर्घकालं यावत् न्यून-टाइटर्-रूपेण तिष्ठति, तर्हि व्यावसायिक-वैद्यस्य मार्गदर्शनेन गर्भधारणस्य सज्जतां कर्तुं शक्नुवन्ति । यदि पुनःपरीक्षायाः समये आरपीआर-टीटरः नकारात्मकतः सकारात्मकं प्रति परिवर्तते इति ज्ञायते अथवा पूर्वसमयस्य तुलने टीटरः ४ गुणाधिकं वर्धितः भवति तर्हि तत् सीरोलॉजिकल-पुनरावृत्तिः भवति, तस्य पुनः उपचारः करणीयः, गठिया-रोगस्य चिकित्सा च कर्तव्या पुनः कृतं भवति, आरपीआर-टीटरस्य पुनः परीक्षणं भविष्यति यत् नकारात्मकं भवति वा स्थिरं भवति वा गर्भधारणस्य सज्जतां कर्तुं शक्नोति। गर्भावस्थायां गर्भिणीनां नियमितरूपेण उपदंशस्य टीटरपरीक्षणं करणीयम् यत् एषा स्थितिः पुनरावृत्तिः अभवत् वा इति तथा नवजातस्य टीटरस्य परीक्षणं भवति यत् नवजातशिशुनां कृते रोगनिवारकचिकित्सायाः आवश्यकता अस्ति वा इति निर्धारयितुं शक्यते।

पुरुष उपदंशरोगिणां कृते औषधचिकित्सायाः मासत्रयस्य अन्तः गर्भधारणस्य सज्जता न अनुशंसिता यत् औषधं भ्रूणस्य वृद्धिं विकासं च न प्रभावितं करोति वायरसवाहकानां कृते यतः वीर्यप्लाज्मायां वायरसः विद्यते, तस्मात् महिला स्वस्थशुक्राणुप्राप्त्यर्थं शुक्राणुप्रक्षालनस्य उपयोगं कर्तुं शक्नोति ततः अण्डाशयस्य प्रवर्धनार्थं इन् विट्रो निषेचनस्य उपयोगं कर्तुं शक्नोति (भ्रूणस्थापनपूर्वं आनुवंशिकनिदानं) त्रीणां पीढीनां अनन्तरं... स्वस्थतम शुक्राणुः चयनं कर्तुं शक्यते भ्रूणस्य स्थानान्तरणं भवति, येन गर्भधारणस्य, स्वस्थस्य शिशुस्य च सम्भावना वर्धते ।