समाचारं

यूके-सर्वक्षणेन ज्ञातं यत् लेखकानां प्रायः आर्धं रॉयल्टी-बकायाः ​​अनुभवः अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि "बीकमिंग् जेन्" (२००७) इत्यस्मात् ।
द बुकसेलर पत्रिकायाः ​​अनुसारं २६२ प्रतिवादिनां ५२% जनाः (१३७ जनाः) अग्रिमाणि वा रॉयल्टीं वा प्राप्तुं समस्यां ज्ञापयन्ति स्म, यत्र औसतं बकाया एकवर्षात् अधिकं भवति स्म, अनेकेषां कृते बकायाः ​​वर्षाणि, दशकानि अपि दीर्घाः आसन् प्रायः १८% (४८ जनानां) अग्रिम-रायल्टी-बकाया, १७% (४५) जनानां केवलं अग्रिम-देयता, प्रायः समाना संख्या (४४) केवलं रॉयल्टी च आसीत् । तदतिरिक्तं ४८% जनाः किमपि समस्यां न अनुभवन्ति इति अवदन् ।
अग्रिम-रायल्टी-विलम्बः एकवर्षात् अधिकः भवति, केचन वर्षाणि दशकानि वा यावत् विलम्बिताः भवन्ति । १५ वर्षाणां लेखन-अनुभवेन सह एकः लेखकः "वर्तमानं बकाया मया दृष्टं सर्वाधिकं दुष्टम्" इति प्रकाशितवान्, अपरः तु अद्यापि ३०,००० पाउण्ड्-रूप्यकाणां अनुसरणं करोति इति अवदत् प्रकाशकानां साहित्यिक-एजेण्टानां च पारदर्शितायाः उत्तरदायित्वस्य च अभावेन बहवः लेखकाः कुण्ठिताः भवन्ति ।
सर्वेक्षणेन ज्ञातं यत् अपराधस्य विषयाः प्रमुखनिगम-स्वतन्त्रप्रकाशकानाम् (क्रमशः ५४% तथा ४९%) मध्ये समानदरेण भवन्ति इति भासते, परन्तु कथायाः अपेक्षया अकाल्पनिकलेखेषु किञ्चित् अधिकं, तुलने ७०% अकाल्पनिकलेखकानां अपराध-भुगतानस्य अथवा रॉयल्टी-प्रदानस्य अनुभवः भवति कथालेखकानां कृते ५०% पर्यन्तं ।
"पुस्तकविक्रेता" पत्रिकायाः ​​अनुसारं प्रभावितलेखकानां केवलं ७% (१४ जनाः) स्वअधिकारस्य रक्षणार्थं कानूनीप्रक्रियाणां उपयोगं कर्तुं विचारयन्ति वा आरब्धवन्तः वा तेषु अधिकांशेषु प्रतिलिपिधर्मं लेखकाय प्रत्यागन्तुं वा पाण्डुलिपिं जप्तुं वा आवश्यकम् अस्ति .प्रायः सर्वे लेखकाः अवदन् यत् तेषां कृते महतीः कष्टानि सन्ति।
पुस्तकप्रकाशनकार्यक्रमेषु अनिश्चिततायाः कारणात् बहवः लेखकाः कुण्ठिताः सन्ति । एते परिवर्तनाः सम्पादकीयकार्यभारस्य, कर्मचारीपरिवर्तनस्य, अन्तिमनिमेषस्य अनुबन्धपरिवर्तनस्य वा हार्डकवरसंस्करणस्य रद्दीकरणस्य कारणेन भवन्ति । एकः उपन्यासकारः अवदत् यत् - "सम्पादकस्य पुनरागमनस्य दीर्घकालं प्रतीक्षायाः कारणेन अग्रिमस्य वितरणस्य विलम्बः, प्रकाशनतिथिः स्थगितः च कठोरकवरसंस्करणस्य रद्दीकरणेन च प्रसवस्य प्रायः एकवर्षस्य विलम्बः भविष्यति अग्रिमस्य" इति ।
"जीनियस" (२०१६) इत्यस्मात् एकः अद्यापि ।
"यदि कश्चन पाण्डुलिपिसम्पादकः स्वसमयसीमां त्यजति तर्हि लेखकस्य भुक्तिः अद्यापि समये एव भवति, यत् लेखकस्य नियन्त्रणात् परं भवति। प्रकाशनजगति धनस्य विषये अल्पं उत्तरदायित्वं भवति, ते च तत् कर्तुं साहसं कुर्वन्ति यतोहि बहवः लेखकाः अतिकृतज्ञतां कुर्वन्ति तथा च afraid of provoking trouble and afraid to speak out
स्पष्टतायाः उत्तरदायित्वस्य च अभावः एकः प्रमुखः विषयः अस्ति, यत्र बहवः प्रकाशकानां आलोचनां कुर्वन्ति यत् अस्पष्टानि रॉयल्टी-संरचनानि, रिपोर्टिंग्, विक्रय-आँकडानि च सन्ति । "प्रकाशकः कदापि न वदति यत् कदा भुक्तिः भविष्यति, यत् मूलतः आर्थिक आतङ्कवादः अस्ति" इति एकः स्वतन्त्ररूपेण प्रकाशितः कथालेखकः भुक्तिविलम्बस्य विषये लिखितवान्
प्रकाशन-उद्योगे (अनुवादात्, श्रव्यपुस्तकात् इत्यादिभ्यः) राजस्वस्य विखण्डितत्वम् अपि सुचारु-देयतायै समस्यां जनयति, तथा च केचन संदिग्धाः प्रथाः प्रणाल्यां दुर्बलतायाः शोषणं कुर्वन्ति इति दृश्यते एकः कथालेखकः लिखितवान् यत् - "मम एजेण्टः मां अवदत् यत् अमेजन-सङ्गठनेन सह अस्माकं श्रव्यपुस्तकसौदान्तरे अहम् अद्यापि किमपि धनं न प्राप्तवान्, यद्यपि वर्षद्वयं गतम्... पुस्तकानि अमेजन-श्रव्यपुस्तकानां शीर्षविक्रेतारः सन्ति। ते मम एजेण्टं बाईपासं कृत्वा सम्पर्कं कुर्वन्ति अमेजन प्रत्यक्षतया अहं ज्ञातवान् यत् तेषां कृते अद्यापि मम कृते १०,००० पाउण्ड्-अधिकं ऋणं वर्तते” इति ।
अन्ये लेखकाः दावान् कुर्वन्ति यत् प्रकाशकाः एजेण्ट् च अदत्तदेयतायां लेखकानां आर्थिककष्टानां विषये दृष्टिम् अन्धं कुर्वन्ति। "मम प्रकाशकः १८ मासान् यावत् ३०,००० पाउण्ड्-रूप्यकाणि न दत्तवान्" इति एकः लेखकः वदति । "तत् मम मेजात् प्रायः भोजनं हृतं आसीत्, तथा च प्रत्यक्षतया प्रकाशनस्य प्रमुखस्य कोऽपि विचारः नासीत्। अहं एकं ईमेलं दृष्टवान् यत्र सः केवलं 'अहो! कियत् लज्जाजनकम्' इति प्रतिवदति स्म। एतावत् लज्जाजनकम् आसीत्। जनाः पतन्ति... एतत् सर्वं तस्य कृते हास्यमिव दृश्यते” इति ।
यद्यपि सर्वेक्षणस्य अधिकांशः अधिकनकारात्मकप्रतिक्रियासु केन्द्रितः आसीत् तथापि एतत् ज्ञातव्यं यत् प्रायः आर्धेभ्यः उत्तरदातृणां भुक्तिविषयाणां अनुभवः नासीत् यदा केचन लेखकाः अङ्कीयप्रकाशकानां पूर्वदेयताभावस्य आलोचनां कृतवन्तः, तदा बहवः तेषां उपयोगस्य मासिकदेयताव्यवस्थायाः प्रशंसाम् अकरोत् — बहवः च अन्येभ्यः प्रकाशकान् अनुसरणं कर्तुं पृष्टवन्तः एकः उपन्यासकारः लिखितवान् यत् "मम विचारेण एतत् वक्तुं महत्त्वपूर्णं यत् अहं bookouture (यूके-देशस्य डिजिटल-प्रकाशन-कम्पनी) इत्यस्य लेखकः अस्मि तथा च ते रॉयल्टी-विषये मासिक-रिपोर्टिंग्-विषये च पूर्णतया पारदर्शिनः सन्ति।
अवैतनिकलेखकानां रॉयल्टीं रॉयल्टीं च वर्धमानस्य प्रवृत्तिः अस्ति चेदपि द बुकसेलर इत्यनेन उक्तं यत् अस्मिन् स्तरे कतिपयानां प्रकाशनकम्पनीनां किमपि आलोचनां न प्रकाशयिष्यति। पत्रिकायाः ​​सम्पादककर्मचारिणः उद्योगात् टिप्पणीं प्राप्तवन्तः, पश्चात् अद्यतनकाले रचनात्मकसमाधानं च समाविष्टं करिष्यन्ति।
सन्दर्भाः : १.
(1)लेखकाः अग्रिम-रायल्टी-सहितं 'अद्यपर्यन्तं दुष्टतमं विलम्बं' प्रतिवेदयन्ति यतः केचन ऋणेन जीवितुं बाध्यन्ते — सर्वेक्षणम्
https://www.thebookseller.com/news/authors-report-अति-दुष्ट-विलम्ब-अग्रि--रॉयल्टी-यथा-केचन-ऋण--सर्वक्षण-जीवित-जीवितुं-बाध्याः-
संकलित/ली योंगबो
सम्पादक/लुओ डोंग
प्रूफरीडिंग/मु क्षियांगटोंग
प्रतिवेदन/प्रतिक्रिया