समाचारं

हुनानदेशे सूचीकृतानां हुनान-उद्यमानां प्रमुखेषु के कदापि शिक्षकाः अभवन् ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः वार्षिकः शिक्षकदिवसः अस्ति वा भवन्तः विद्यालये वर्धमानाः शिक्षकान् स्मर्यन्ते?
संवाददाता कंघी कृत्वा ज्ञातवान् यत् १४६ सूचीकृतेषु हुनान्-कम्पनीषु बहवः नेतारः त्रिपादमञ्चात् व्यवसायं आरभ्य "विदेशं गमनस्य" विशिष्टानि उदाहरणानि सन्ति
सूर्यमुखी बुद्धिमान् सः किङ्ग्हुआ : अहं शिक्षकः सः इति वक्तुं रोचये
५३ वर्षे सः आद्यतः आरब्धवान्, चाङ्गशा-नगरस्य गुआनशालिंग्-नगरे अनेकानि निष्क्रिय-कारखानानि भाडेन स्वीकृत्य विश्वस्य शीर्ष-५० निर्माण-यन्त्र-कम्पनीषु अन्यतमं भवितुं सर्वं मार्गं विकसितवती अस्ति किङ्घुआ तस्य सूर्यदिशि बुद्धिः च।
विदेशे व्यापारं आरभ्य अस्य अध्यक्षस्य अनुभवः "लेट ब्लूमर" इति कथ्यते, विदेशेषु व्यापारं आरभ्यतुं पूर्वं तस्य अनुभवः अपि "आश्चर्यजनकः" अस्ति
ग्राम्यक्षेत्रेषु प्रेषिताः शिक्षिताः युवानः, बसकारखानेषु श्रमिकाः, स्वशिक्षिताः, बहुवारं च पदोन्नतिं प्राप्तवन्तः...
१९८० तमे वर्षे उच्चविद्यालयशिक्षां प्राप्य स्नातकछात्रत्वेन मध्यदक्षिणविश्वविद्यालये प्रवेशं प्राप्तवान् ।१९८८ तमे वर्षे १९९१ तमे वर्षे च सः क्रमशः सहायकप्रोफेसररूपेण प्राध्यापकरूपेण च पदोन्नतः अभवत् केन्द्रीयदक्षिणविश्वविद्यालयस्य यांत्रिकविद्युत्इञ्जिनीयरिङ्गविद्यालयस्य उपडीनरूपेण १९९८ तमे वर्षे सः डॉक्टरेट्-पर्यवेक्षकरूपेण नियुक्तः ।
"स्नातकविद्यालयात् स्नातकपदवीं प्राप्त्वा अहं १५ वर्षाणि यावत् अध्यापनार्थं विद्यालये एव स्थितवान्। अस्मिन् काले मया केचन वैज्ञानिकसंशोधनपरिणामाः उत्पादयितुं बहु परिश्रमः कृतः, परन्तु सम्बन्धितकम्पनीभिः तानि उत्पादेषु परिवर्तनस्य प्रक्रिया न अभवत् smooth.अहं अनुप्रयुक्तविज्ञाने नियोजितः अस्मि अहं सर्वदा मम वैज्ञानिकसंशोधनपरिणामान् समाजे प्रयोक्तुं इच्छामि, अतः अहं चिन्तितवान्, मम लक्ष्यं प्राप्तुं किमर्थं कम्पनीं न आरभते” इति प्रोफेसरः हे किङ्ग्हुआ एकस्मिन् साक्षात्कारे अवदत्।
अस्मिन् वर्षे मार्चमासे संस्थापकः हे किङ्ग्हुआ सनवर्ड इंटेलिजेण्ट् इत्यस्य मानदाध्यक्षत्वेन राजीनामा दत्तवान्, परन्तु राजीनामा दत्तस्य अनन्तरं सनवार्ड इंटेलिजेण्ट् इत्यस्य मुख्यविशेषज्ञरूपेण कार्यं कुर्वन् अभवत्
इदानीं अपि सनवार्ड इंटेलिजेण्ट् इत्यत्र प्रवेशं कुर्वन् कर्मचारीः हे किङ्ग्हुआ इत्यस्याः "शिक्षकः सः" इति उपाधिं स्नेहेन वदन्ति ।
हुआकाई यिबाई झोउ सिन्हुआ : मध्यविद्यालयस्य प्राचार्यस्य लोहचावलस्य कटोरा परित्यजतु
२०२२ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के "हुनान् हुआकाई सांस्कृतिकं रचनात्मकं च कम्पनी लिमिटेड्" इति परिवर्तनं कृतम् ।
ये मित्राणि शेयरबजारे ध्यानं न ददति तेषां मनसि एतत् भवति यत् ते अस्याः कम्पनीयाः परिचिताः न सन्ति, परन्तु हुनाननगरस्य प्रसिद्धाः प्रदर्शनीभवनानि : लॉन्गपिंग राइस संग्रहालयः, चाङ्गशा संग्रहालयः, चाङ्गशा पुस्तकालयः, हुनान नान्युए हेङ्गशान संग्रहालयः च तेषां सर्वाणि कार्याणि सन्ति
झोउ सिन्हुआ अस्य कम्पनीयाः संस्थापकः अस्ति यत् मध्यविद्यालयस्य शिक्षकात् सूचीकृतकम्पन्योः अध्यक्षपर्यन्तं कूर्दनं सम्पन्नं कर्तुं तस्य १० वर्षाणाम् अधिकं समयः अभवत्, येन प्रशंसनीया आख्यायिका निर्मितवती।
निङ्ग्क्सियाङ्ग-नगरस्य एकः ग्रामीणः बालकः महाविद्यालयात् स्नातकपदवीं प्राप्तवान्, २७ वर्षे शिक्षकरूपेण कार्यं कर्तुं ग्राम्यमध्यविद्यालये प्रत्यागतवान् ।
तस्य सर्वे समवयस्काः अस्य शिष्टस्य स्थिरस्य च कार्यस्य विषये ईर्ष्याम् अनुभवन्ति स्म, परन्तु सः ३२ वर्षे निर्णायकरूपेण त्यागपत्रं दत्तवान् ।
झोउ सिन्हुआ इत्यनेन उक्तं यत् राजीनामा दत्तस्य अनन्तरं सः अनेकानि कार्याणि कृतवान्, आयः अपि अधिकः नासीत्, परन्तु सः सर्वदा कार्ये व्यापारस्य अवसरान् अन्वेष्टुं प्रयतते स्म ।
२००२ तमे वर्षे अन्ते सः अकस्मात् रियल एस्टेट् मॉडल् डिजाइन-निर्माण-उद्योगस्य सम्पर्कं प्राप्तवान्, अतः सः स्वस्य २०,००० युआन्-रूप्यकाणां बचतस्य उपयोगेन व्यवसायस्य आरम्भं कृतवान् ।
केवलं एकस्मिन् वर्षे व्यापारस्य परिमाणं ४० लक्षं युआन्-अधिकं प्राप्तवान्, ततः दशवर्षेभ्यः अनन्तरं कम्पनी हुनान्-नगरे बृहत्तमः रेत-मेज-निर्मातृरूपेण विकसितः
येषां लोहतण्डुलकटोरा त्यक्तुं साहसं भवति तेषां साहसं तस्मात् अधिकं भवति आदर्शनिर्माणं प्रत्यक्षतया निर्माणं इव उत्तमं नास्ति ततः सः कम्पनीं साहसिकं परिवर्तनं कर्तुं नेतृत्वं कृतवान् तथा च घरेलुसांस्कृतिकविषयमण्डपस्थाने अग्रणी उद्यमः अभवत् पर्यावरण कला डिजाइन।
पूर्वमध्यविद्यालयस्य प्राचार्यः २०१७ तमे वर्षे सूचीकरणघण्टां वादयति स्म ।
केलियुआन् झोङ्ग फापिङ्ग् : २८ वर्षीयः, सिङ्घुआ विश्वविद्यालयस्य सहायकप्रोफेसरः अभवत्
यद्यपि कोरुन्-संस्थायाः संस्थापकः झोङ्ग् फापिङ्ग् इत्यनेन अध्यक्षत्वेन महाप्रबन्धकत्वेन च राजीनामा दत्तः तथापि सः वास्तविकनियन्त्रकरूपेण कम्पनीयाः प्रथमः मुख्यवैज्ञानिकः अभवत्
तं पृच्छन्तु यत् सः अस्य व्यावसायिकबैटरीकम्पन्योः प्रथमः मुख्यवैज्ञानिकः किमर्थम् अभवत्? तस्य जीवनवृत्तस्य अनुसन्धानं कृत्वा वयं वैज्ञानिकसंशोधनस्य उद्यमशीलतायाश्च उत्कृष्टतां प्राप्तस्य एकस्य शीर्षशिक्षणस्य विकासं द्रष्टुं शक्नुमः।
सार्वजनिकसूचनाः दर्शयति यत् १९८१ तमे वर्षे झोङ्ग् फेपिङ्ग् इत्यनेन मध्यदक्षिणविश्वविद्यालयस्य अलोहधातुविज्ञानविभागे प्रवेशः कृतः, १९९१ तमे वर्षे वुहानविश्वविद्यालयस्य रसायनशास्त्रविभागात् स्नातकपदवीं च प्राप्तवान् .
१९९८ तमे वर्षे झोङ्ग् फापिङ्ग् इत्यनेन राजीनामा दत्तः, स्वस्य व्यवसायस्य आरम्भार्थं हुनान्-नगरं प्रत्यागतवान् ।
सः उद्यमशीलदलस्य नेतृत्वं स्वतन्त्रतया निरन्तरं पट्टिका-आकारस्य निकेल-फेन-सामग्रीणां विकासाय, उत्पादनाय च कृतवान्, मम देशे नूतन-ऊर्जा-सामग्री-क्षेत्रे अन्तरं पूरयित्वा विदेशीय-एकाधिकारं भङ्गं कृतवान् |.
२००३ तमे वर्षे कोरुन् ए-शेयर-विपण्ये सूचीकृतः ।
२०१० तमे वर्षे उन्नत ऊर्जाभण्डारणसामग्रीणां राष्ट्रिय-इञ्जिनीयरिङ्ग-संशोधनकेन्द्रस्य निदेशकः मुख्यवैज्ञानिकः च अभवत् ।
रिपोर्टरस्य टिप्पणीः : १.
१९९० तमे दशके आरम्भे विदेशेषु उद्यमशीलतायाः उन्मादः शिक्षाउद्योगे उत्कृष्टप्रतिभानां समूहं उद्यमशीलतायां समर्पयितुं प्रेरितवान्
उपर्युक्तत्रयस्य बोर्डस्य अध्यक्षस्य अतिरिक्तं बहवः नेतारः सन्ति ये शिक्षकाः, आधिपत्यं च सन्ति ।
अपूर्ण-आँकडानां अनुसारं जिउदियन-औषध-संस्थायाः अध्यक्षः झू झीहोङ्गः यियाङ्ग-नगरस्य नानक्सियन-नम्बर-१-मध्यविद्यालये शिक्षकः आसीत्; ;
वसन्तस्य रेशमकृमिभ्यः आरभ्य रक्तमोमबत्तीपर्यन्तं, शिक्षकेभ्यः उद्यमिनः यावत्, ते भिन्न-भिन्न "अग्रपङ्क्तौ" परिश्रमं कुर्वन्ति ।
प्रतिवेदन/प्रतिक्रिया