समाचारं

२०२४ तमे वर्षे "अहं पृथिव्याः मन्दिरं च" इति बीजिंगपुस्तकमेला १३ सितम्बर् दिनाङ्के उद्घाटितः, यत्र प्रदर्शकाः, स्केलः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चस्य सहायक-क्रियाकलापानाम् एकः - "मी एण्ड् द टेम्पल् आफ् डी" बीजिंग-पुस्तक-बाजारः डिटान्-उद्याने १३ सितम्बर्-तः २३ सितम्बर्-पर्यन्तं उद्घाटितः भविष्यति पुस्तकमेलायां पृथिव्याः मन्दिरस्य सांस्कृतिकव्याख्यानभवनं, विद्वानमध्यशरदमहोत्सवरात्रिः च सन्ति

संवाददाता आयोजकात् ज्ञातवान् यत् अस्य पुस्तकमेलायाः कुलप्रदर्शनक्षेत्रं प्रायः १८,००० वर्गमीटर् अस्ति, यत् २०२३ तमस्य वर्षस्य तुलने ३,००० वर्गमीटर् वर्धितम् अस्ति ।अत्र कुलम् १० प्रदर्शनक्षेत्राणि, ३ क्रियाकलापक्षेत्राणि, ३ सहायकसेवाबिन्दवः च सन्ति , देशस्य सर्वेभ्यः प्रकाशनसंस्थाः एकत्र आनयन् ३३० तः अधिकाः भौतिकपुस्तकभण्डाराः, विशेषतायुक्ताः प्रदर्शकाः च सन्ति, ४,००,००० पुस्तकानि च प्रदर्शितानि सन्ति, येन नूतनं उच्चतमं स्तरं प्राप्तम्

पुस्तकविपण्ये विषयगतप्रकाशनविशेषप्रदर्शनक्षेत्रं, "पुराणपुस्तकानि नवीनज्ञानं च"क्षेत्रं, भौतिकपुस्तकभण्डारखण्डः, प्रसिद्धः पुस्तकबुटीकप्रदर्शनीविक्रयक्षेत्रं, राष्ट्रियपठनप्रचारक्षेत्रं, विशेषपुस्तकखण्डः, बालपुस्तकमातापिता च सन्ति -बालपठनक्षेत्रं, विदेशीयभाषायाः मूलपुस्तकक्षेत्रं, विशेषपुस्तकप्रदर्शनीविक्रयक्षेत्रं, सांस्कृतिकं रचनात्मकं च उत्पादक्षेत्रं अन्यदश प्रमुखप्रदर्शनक्षेत्राणि च।

विषयप्रकाशनविशेषप्रदर्शनक्षेत्रं चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि इत्यादिषु उष्णविषयेषु केन्द्रितं भवति, विषयपुस्तकप्रदर्शनानि विक्रयणं च करोति तथा च प्रमुखपुस्तकानां पुस्तकसूचीनां च अनुशंसा करोति तेषु वर्तमानराजनैतिक उष्णविषयान् प्रतिबिम्बयन्तः विषयगतपुस्तकानि सन्ति यथा चीनी आधुनिकीकरणं नूतनं उत्पादकता च, यथा "चीनी आधुनिकीकरणस्य अवगमनम्: वैज्ञानिकः अभिप्रायः विकासमार्गश्च", "पारम्परिकसंस्कृतिः चीनीय आधुनिकीकरणं च", "चीनी आधुनिकीकरणं सशक्तं कृत्वा नवीनगुणवत्ता उत्पादकता", " "नवीन उत्पादकता: विकासाय नवीनगतिः" इत्यादीनि प्रमुखपुस्तकानि, तथैव "जिंगहुआ गुडबुक्स्" तथा "चीन गुडबुक्स्" इत्यादीनि उत्कृष्टप्रकाशितानि कृतयः, यथा "जी डिङ्ग", "डुनहुआङ्ग", "tracing the origin of चीनी सभ्यता", "अना रिवरसाइड", इत्यादि। डिटन पुस्तकबाजारः बीजिंग-केन्द्रीय-अक्ष-विषयक-पुस्तकानां प्रारम्भे अपि केन्द्रीभूतः भविष्यति, यथा बीजिंग-प्रकाशन-समूहस्य "बीजिंग-केन्द्रीय-अक्ष-सांस्कृतिक-भ्रमणम्" श्रृङ्खला, चीनी-प्रकाशन-गृहस्य "बीजिंग-केन्द्रीय-अक्षः", "मध्य-अक्षस्य उपरि उड्डयनं स्विफ्ट्स्" इति । by beijing children’s publishing house.

प्रसिद्धप्रकाशकानां बुटीकप्रदर्शनक्षेत्रे देशस्य १५ प्रान्तेभ्यः नगरेभ्यः च १४० तः अधिकाः प्रकाशन-एककाः आकर्षिताः, येषु बीजिंग, तियानजिन्, हेबेई, जियाङ्गसु, झेजियांग, शङ्घाई, अनहुई, शाण्डोङ्ग च सन्ति समाचारानुसारं citic publishing group, beijing publishing group, people's publishing house, people's posts and telecommunications press, zhonghua book company, people's literature publishing house, sanlian bookstore इत्यादयः सुप्रसिद्धाः राष्ट्रियप्रकाशन-इकायाः ​​अस्मिन्... प्रदर्शनी, तथा च चीनसामाजिकविज्ञानप्रेसः शङ्घाई अनुवादप्रकाशनगृहं च प्रथमवारं अन्येषां प्रमुखप्रकाशनसंस्थानां भागग्रहणाय आमन्त्रणं कृतम् प्रदर्शनी उत्पादेषु विस्तृतक्षेत्रं कवरं कृतम् आसीत् तथा च लोकप्रियाः शैक्षणिकविषयाणि च गृह्णन्ति स्म। "चीनी सभ्यतायाः इतिहासस्य संक्षिप्तः पाठकः", "नवीन उत्पादकता", "चीनस्य सामान्य इतिहासस्य (नवसंस्करणम्) संक्षिप्तम्", "रेड रॉक्", "विश्वतः पत्राणि", "पञ्चसहस्रवर्षस्य" नवीनसंस्करणम् in detail: a history of china for ordinary people", "the pattern of the world: "the world at the transition gate of civilization", "chinese children's encyclopedia", "a brief history of ziaofan food" इत्यादीनि उच्चगुणवत्तायुक्तानि पुस्तकानि विभिन्नैः पुरस्कारविजेतैः कृतीभिः, चीनीयविदेशीयैः शास्त्रीयैः, शैक्षणिकदृष्ट्या च आधिकारिकैः कृतीभिः सह मिलित्वा प्रदर्शिताः सन्ति, येन पाठकानां कृते उत्तमप्रकाशनानि सन्ति

प्रथमवारं प्रसिद्धे बुटीक् प्रदर्शनक्षेत्रे "सम्पादकस्य अनुशंसितपुस्तकक्षेत्रम्" उद्घाटितम् अस्ति । अस्मिन् विशेषक्षेत्रे पाठकाः अभूतपूर्वचिकित्सायाः आनन्दं लप्स्यन्ते, अनेकेषां सुप्रसिद्धप्रकाशनगृहानां वरिष्ठसम्पादकैः सह साक्षात्कारं गहनं च वार्तालापं करिष्यन्ति, येन रेखानां मध्ये कूर्दन्तः प्रेरणास्य स्फुलिङ्गाः पृष्ठतः अल्पज्ञाता सृजनात्मकप्रक्रिया च प्रकाशिताः भविष्यन्ति पुस्तकानि । इदं नवीनं कदमः न केवलं पारम्परिकपुस्तकप्रदर्शनस्य विक्रयप्रतिरूपस्य च अभिनवप्रयासः, अपितु पाठकानां पठन-अनुभवस्य गहन-उन्नयनम् अपि अस्ति

भौतिकपुस्तकभण्डारखण्डे प्रदर्शन्यां भागं ग्रहीतुं १३५ भौतिकपुस्तकभण्डाराः आकर्षिताः, येन गतवर्षे भागं गृहीतवन्तः पुस्तकभण्डाराः १.५ गुणाः, येषु फेङ्गरुसोङ्ग, हानफेन्लोउ, निषिद्धनगरं, वाइयान्, सैन्लियन्, पेजोने, झोङ्गशुगे इत्यादयः अन्ये बहवः बीजिंगप्रदर्शनविशेषपुस्तकभण्डाराः अपि सन्ति as chengdu panda बीजिंगस्य बहिः फीचर्ड पुस्तकालयाः, यथा नानजिंग सरसोः उद्यानपुस्तकालयः, हाङ्गझौ बोकु पुस्तकालयः च, उच्चगुणवत्तायुक्तानि पुस्तकानि विशेषसांस्कृतिकानि रचनात्मकानि च उत्पादानि च प्रदर्शयिष्यन्ति।

१९९० तमे दशके स्थापितं डिटन् पुस्तकविपण्यं राजधानीनागरिकाणां सांस्कृतिकजीवने सुन्दरं स्मृतिः अस्ति । २०२३ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य सहायकक्रियाकलापरूपेण डिटान्-उद्याने बीजिंग-पुस्तक-विपण्यं दशवर्षेभ्यः परं पुनः आगतं, यत्र "अहं डिटान्-मन्दिरं च" इति विषयेण कुलम् ४८०,००० तः अधिकाः पाठकाः प्राप्ताः, येन क राष्ट्रीयपठनस्य नूतनः उन्मादः।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु यांक्सिया

प्रतिवेदन/प्रतिक्रिया