समाचारं

सर्बियादेशः अस्य आक्रमणस्य दृढतया निन्दां करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्बियादेशस्य न्यूयुगोस्लावियासमाचारसंस्थायाः अनुसारं ८ तमे स्थानीयसमये स्पेनदेशे सर्बियादेशस्य राजदूतस्य इरेना सलाक् इत्यस्याः उपरि मैड्रिड्-नगरस्य मार्गेषु एकेन पुरुषेण आक्रमणं कृतम् अस्ति दूतावासेन स्पेनदेशस्य पुलिसाय एतत् प्रकरणं सूचितम् अस्ति।

नान्टोङ्ग् न्यूज एजेन्सी इत्यनेन घटनास्थले साक्षिणां उद्धृत्य उक्तं यत् ८ दिनाङ्के अपराह्णे मध्यमेड्रिड्-नगरे यत्र सलाक् निवसति स्म, तस्मिन् वीथिकायां एकः युवकः सलाक् इत्यस्य समीपं गत्वा सर्बियाभाषायां दूरभाषं कुर्वन् आसीत्, सः तां पृष्टवान् यत् सा सर्बियादेशस्य अस्ति वा इति। ततः सः पुरुषः सलाट्ज् इत्यस्य पृष्ठभागे पादं पातयित्वा पलायितवान् । अनेकाः साक्षिणः आक्रमणकारिणः ग्रहीतुं प्रयत्नं कृतवन्तः परन्तु असफलाः अभवन् । नान्टोङ्ग् न्यूज एजेन्सी इत्यनेन उक्तं यत् पृष्ठस्य चोटं विहाय सलाट्ज् इत्यस्य स्थितिः उत्तमः अस्ति। साक्षिणः अवदन् यत् आक्रमणकर्त्ता तस्य उच्चारणस्य टिप्पण्याः च आधारेण अल्बेनियादेशीयः इति शङ्का अस्ति।

सर्बियादेशस्य विदेशमन्त्री मार्को ड्जुरिच् ९ दिनाङ्के सामाजिकमाध्यमेषु एकं वक्तव्यं जारीकृत्य राजदूतस्य उपरि आक्रमणस्य घोरनिन्दां कृत्वा अस्य विषयस्य व्यापकजागृतेः आग्रहं कृतवान्। “मैड्रिड्-नगरस्य केन्द्रे अस्माकं राजदूतस्य इरेना-सालाज्-विरुद्धस्य कपटपूर्णस्य शारीरिक-आक्रमणस्य अहं दृढतया निन्दां करोमि हिंसायाः व्यापकं अन्वेषणं कृत्वा आक्रमणकर्तृणां उत्तरदायित्वं करणीयम्” इति ।
सर्बियादेशस्य राज्यदूरदर्शनेन ९ दिनाङ्के देशस्य पूर्वकूटनीतिज्ञस्य ज़ोरान् मिलिवोजेविच् इत्यस्य उद्धृत्य उक्तं यत् यदि आक्रमणकारी अल्बेनियादेशस्य नागरिकः इति सिद्धः भवति तर्हि “एतत् कोसोवो-मेटोहिजा-देशयोः यत् घटते तस्य प्रतिबिम्बम् अस्ति” इति मिलिवोजेविच् इत्यनेन उक्तं यत् कोसोवो-मेटोहिजा-देशयोः राजनैतिकलक्ष्याणां प्राप्त्यर्थं बलस्य प्रयोगस्य वर्तमानकट्टरनीतिः न केवलं सर्बदेशीयानां विरुद्धं द्वेषं प्रेरयति, अपितु हिंसां, आतङ्कं, पृथक्त्वं च प्रवर्धयति।

स्रोतः - ग्लोबल टाइम्स् डिङ्ग हाङ्ग

प्रतिवेदन/प्रतिक्रिया