समाचारं

रूसीमाध्यमाः : युक्रेनदेशस्य नूतनः विदेशमन्त्री “ऊर्जायाः शस्त्राणां च” विषये वदति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १० सितम्बर् दिनाङ्के वृत्तान्तःरूसी "स्वतन्त्र" इति पत्रिकायाः ​​१० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कीव-नगरे नूतनतालस्य, कूटनीतिस्य नूतनानां पद्धतीनां च उपरि बलं दातुं प्रयत्नः कृतः । युक्रेनदेशस्य विदेशमन्त्रीरूपेण कुलेबा इत्यस्य उत्तराधिकारी सर्बिगा सामाजिकमञ्चेषु अवदत् यत् युक्रेनदेशस्य विदेशमन्त्रालयः बृहत्परिमाणेन सुधारं कर्तुं सज्जः अस्ति तथा च कार्मिकसमायोजनं कृत्वा कूटनीतिककार्यं कर्तुं युवानां नियुक्तिं करिष्यति।
समाचारानुसारं युक्रेनदेशस्य वर्खोव्ना राडा (संसद) इत्यनेन सर्बिगा इत्यस्य विदेशमन्त्रीत्वेन अनुमोदनं कृतम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन पूर्वं सेवण्ट् आफ् द पीपुल् पार्टी इत्यस्य सदस्यैः सह समागमे उक्तं यत् कुलेबा इत्यस्य त्यागपत्रस्य कारणं यत् "युक्रेनदेशाय शस्त्राणि प्रदातुं पश्चिमदेशान् धक्कायितुं पर्याप्तशक्तिः नास्ति" इति
सिरबिगा कार्यभारं स्वीकृत्य प्रथमे सार्वजनिकभाषणे ऊर्जायाः, शस्त्राणां च विषये कथितवान् इति कोऽपि दुर्घटना नासीत् । विदेशेषु युक्रेनराजदूतेन महावाणिज्यदूतेन च सह स्वस्य समागमस्य परिणामस्य विषये टिप्पणीं कुर्वन् सः अवदत् यत् युक्रेनदेशस्य विदेशमन्त्रालयेन युद्धरतदेशानां वास्तविकतायाः आधारेण कार्यं कर्तव्यं, उत्तमानाम् आधुनिककूटनीतिकप्रथानां प्रदर्शनं च कर्तव्यम्। “नवीनतालेषु, ऊर्जासु, उपायेषु च बलं दत्तम्” इति सः अवलोकितवान् ।
शून्यवार्ताः न दृश्यन्ते इति सर्बिगा इत्यनेन उक्तं यत् सः मन्त्रिमण्डलाय अनुशंसितवान् यत् अधिकारिणां समूहः निष्कासितः भवेत् इति। नूतनविदेशमन्त्री सेबिगा इत्यस्य पूर्ववर्ती च मुख्यः अन्तरः सम्भवतः अस्ति यत् सः कार्मिकसमायोजनस्य आह्वानं कर्तुं अधिकं साहसी अस्ति।
तस्मिन् एव काले सेबिगा पाश्चात्त्यसहयोगिनां युक्रेनदेशाय सैन्यसमर्थनं दातुं अधिकं प्रबलतया अनुरोधं कृतवान् । सः मन्यते यत् यदि पश्चिमदेशः युक्रेनदेशस्य उपरि रूसीक्षेपणानि, ड्रोन्-यानानि च निपातयितुं स्वस्य वायुरक्षाबलानाम् उपयोगं कर्तुं सज्जः अस्ति तथा च युक्रेनदेशस्य सैन्यं रूसीक्षेत्रस्य अन्तः गहनक्षेत्रेषु प्रहारार्थं पाश्चात्त्यशस्त्राणां उपयोगं कर्तुं शक्नोति तर्हि युक्रेनदेशः यूरोपे शान्तिं स्थापयितुं साहाय्यं कर्तुं शक्नोति . सः पश्चिमेभ्यः अपि "अधुना कार्यं कर्तुं" पृष्टवान् ।
रूसस्य जनमैत्रीविश्वविद्यालयस्य रणनीतिकअध्ययनस्य पूर्वानुमानस्य च संस्थायाः उपनिदेशकः सेमी बुलाटोवः अवदत् यत् "स्पष्टतया केचन अधिकारिणः निष्कासिताः भविष्यन्ति, तथा च कुलसङ्ख्यायां (युक्रेनराजनयिकानां) परिवर्तनं न भविष्यति। तथा च युक्रेनस्य सामान्यरेखायां परिवर्तनं भविष्यति not change significantly, यतो हि तस्य नीतिः युक्रेनदेशात् बहिः निर्मितवती, कीवः केवलं पाश्चात्यसहयोगिभिः तस्मै नियुक्तां रूसविरोधी-प्रहार-मेष-भूमिकां एव कर्तुं शक्नोति।" (लियू याङ्ग् इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया