समाचारं

संयुक्त उद्यमकारकम्पनीनां विक्रयः पुनः न्यूनः अभवत्, यत्र जीएसी टोयोटा इत्यस्य २०% अधिकं न्यूनता अभवत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासे वाहनविपण्ये किञ्चित् न्यूनता अभवत् (वर्षे वर्षे १% न्यूनम्), स्वतन्त्रब्राण्ड्-समूहेषु समग्ररूपेण वृद्धिः अभवत्, परन्तु संयुक्त-उद्यम-ब्राण्ड्-मध्ये व्यापक-वाहन-विपण्यस्य अपेक्षया दूरं अधिकं पतितम्

यात्रीकारसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासे स्वस्वामित्वयुक्ते ब्राण्ड्-विपण्ये १२ लक्षं वाहनानां खुदरा विक्रयणं कृतम्, यत् वर्षे वर्षे २१% वृद्धिः अभवत्, तस्मिन् मासे मुख्यधारायां संयुक्त-उद्यम-ब्राण्ड्-मध्ये ६३% आन्तरिकभागः विक्रीतवान् ४८०,००० वाहनानि, वर्षे वर्षे २७% न्यूनता, तस्मिन् मासे केवलं २५% आन्तरिकभागः । तेषु जर्मन-ब्राण्ड्-समूहानां खुदरा-भागः १६.६%, जापानी-ब्राण्ड्-समूहानां १२.६%, अमेरिकन-ब्राण्ड्-समूहानां ५.७% च आसीत्, येषु सर्वेषु भिन्न-भिन्न-अवधिः अभवत्

सम्प्रति नूतन ऊर्जा-इन्धन-वाहनानां मध्ये स्पर्धा तीव्रा अस्ति, पेट्रोल-वाहनानां भागः च संकुचति, एतत् मुख्यतया ईंधनवाहनेषु केन्द्रित-संयुक्त-उद्यम-ब्राण्ड्-विक्रये न्यूनतायाः महत्त्वपूर्णं कारणम् अस्ति अस्मिन् वर्षे जुलैमासे नूतनानां ऊर्जावाहनानां विपण्यभागः प्रथमवारं ईंधनवाहनानां विपण्यभागः अतिक्रान्तवान् अगस्तमासे नूतनानां ऊर्जावाहनानां प्रवेशदरः अपि ५३.९% यावत् वर्धितः, यत् ३७.३ इत्यस्य प्रवेशदरात् १६.६ प्रतिशताङ्कानां वृद्धिः अभवत् % गतवर्षस्य तस्मिन् एव काले । अगस्तमासे घरेलुखुदराविक्रये स्वतन्त्रब्राण्ड्-मध्ये नवीन-ऊर्जा-वाहनानां प्रवेश-दरः ७५.९% आसीत्, यदा तु मुख्यधारा-संयुक्त-उद्यम-ब्राण्ड्-मध्ये नूतन-ऊर्जा-वाहनानां प्रवेश-दरः केवलं ३३.५% आसीत् ८% ।

अगस्तमासे खुदराविक्रयस्य दृष्ट्या शीर्षदशकारकम्पनीषु चतुर्णां स्वामित्वं स्वतन्त्रब्राण्ड्-संस्थानां सन्ति, येषु byd, geely, chery, changan च सन्ति तेषु byd अद्यापि प्रथमस्थाने अस्ति, वर्षे वर्षे ५७.१% वृद्धिः, यत् सूचीयां सर्वाधिकं वृद्धिं प्राप्तवती कारकम्पनी अस्ति, यत्र वर्षे वर्षे ७.७% वृद्धिः अस्ति; चतुर्थस्थाने अस्ति, वर्षे वर्षे ५५.५% वृद्धिः चङ्गन् ऑटोमोबाइलः दृश्यते वर्षे वर्षे १८.३% न्यूनता।

यद्यपि प्रमुखानां स्वतन्त्रकारकम्पनीनां समग्रविकासः तुल्यकालिकरूपेण उत्तमः अस्ति तथापि ग्रेट् वाल मोटर्स् अपि अनेकेभ्यः मासेभ्यः क्रमशः शीर्षदशखुदराविक्रयसूचिकाभ्यः बहिः पतितः अस्ति तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे ग्रेट् वाल मोटर्स् इत्यनेन ९५,००० वाहनानि विक्रीताः, ये वर्षे वर्षे १७.२% न्यूनाः सन्ति ।

स्वतन्त्रब्राण्ड्-सम्बद्धानां विपरीतरूपेण, saic-gm-wuling-इत्यस्य अपवादं विहाय, शीर्षदश-संयुक्त-उद्यम-कार-कम्पनीनां खुदरा-विक्रयः सर्वेषु न्यूनः अभवत् तेषु जीएसी टोयोटा इत्यस्य वर्षे वर्षे सर्वाधिकं न्यूनता अभवत्, तदनन्तरं faw-volkswagen इति कम्पनीषु वर्षे वर्षे १७.७% न्यूनता अभवत्; क्रमशः १.९% वर्षे वर्षे ।

ज्ञातव्यं यत् विगतबहुवर्षेषु saic-volkswagen, faw-volkswagen तथा saic-gm इत्यनेन प्रायः वाहनविपण्ये "शीर्षत्रयम्" स्थानेषु एकाधिकारः कृतः अस्ति परन्तु २०२२ तमे वर्षात् एतत् प्रतिरूपं परिवर्तितम् अस्ति ।२०२३ तमे वर्षे शीर्षत्रयेषु संयुक्तोद्यमेषु केवलं faw-volkswagen इति शीर्षत्रयेषु अवशिष्टम् अस्ति, saic-volkswagen, saic-gm च शीर्षपञ्चसु न सन्ति अद्य एसएआईसी-जीएम शीर्षदशभ्यः बहिः पतितः अस्ति। अपरपक्षे विगतकेषु वर्षेषु तीव्रगत्या विकसिताः जापानीकाराः शीर्षदशसूचौ केवलं द्वौ आसनौ धारयन्ति ।

अस्मिन् वर्षे अगस्तमासे byd इत्यस्य खुदराविक्रयः ३८०,००० वाहनानां मध्ये अभवत् एकलक्षं वाहनम् अस्ति ।

संयुक्त उद्यमकारकम्पनीषु उत्तरदक्षिणयोः फोक्सवैगनस्य तुल्यकालिकरूपेण अग्रे भवितुं कारणं अस्ति यत् तस्य मूलब्राण्ड्-उपयोक्तृ-आधारस्य अतिरिक्तं नूतन-ऊर्जा-उत्पादानाम् आरम्भेण अपि निश्चित-मात्रायां विक्रयणस्य योगदानम् अभवत् अगस्तमासे उत्तर-दक्षिण-फोक्सवैगन-संस्थायाः कुलम् २०,००० नवीन-ऊर्जा-वाहनानि विक्रीताः, येषां मुख्यधारा-संयुक्त-उद्यमस्य शुद्ध-विद्युत्-वाहनानां ५०% भागः अभवत्

समग्रतया संयुक्तोद्यमब्राण्ड् अधिकदबावस्य अधीनाः सन्ति, विशेषतः जापानीकारकम्पनयः, येषु विक्रये महती न्यूनता अभवत् । डोङ्गफेङ्ग निसान, डोङ्गफेङ्ग होण्डा, जीएसी होण्डा च शीर्षदशसूचौ न सन्ति, यदा तु जीएसी टोयोटा अगस्तमासे सर्वाधिकं न्यूनतां प्राप्तवती कारकम्पनी आसीत्

२०२२ तमे वर्षे जीएसी टोयोटा इत्यस्य विक्रयः दशलाखं वाहनानां अपेक्षया अधिकः भविष्यति ।२०२३ तमे वर्षे जीएसी टोयोटा इत्यस्य विक्रयः ५.५% न्यूनीभूतः भूत्वा ९५०,००० वाहनानि यावत् अभवत् । अस्मिन् वर्षे आरम्भात् एव जीएसी टोयोटा इत्यस्य विक्रयः तस्य क्षयः त्वरितः अभवत् । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं जीएसी टोयोटा इत्यनेन ४४५,००० वाहनानि विक्रीताः, येन वर्षे वर्षे २४.९% न्यूनता अभवत् । नवीन ऊर्जावाहनानां प्रभावः इत्यादिभिः कारकैः प्रभावितः जीएसी टोयोटा इत्यस्य मुख्यविक्रयमाडलस्य, यथा कैमरी, रालिङ्क् इत्यादीनां विक्रयः प्रायः ४०% न्यूनः अभवत् अधुना एव gac toyota विक्रेतारः अवदन् यत् अनेकस्थानेषु भण्डारैः विक्रयलक्ष्यं न्यूनीकृतम्, प्रायः २०%, तथा च विक्रेतारः स्टेप्ड् बोनस् पूलद्वारा अधिकानि काराः ग्रहीतुं प्रोत्साहयन्ति।

जापानीयानां प्रमुखानां त्रयाणां कारकम्पनीनां (निसान, होण्डा, टोयोटा च) मध्ये होण्डा-कम्पनीयां अन्तिमेषु वर्षेषु विक्रयणस्य महत्त्वपूर्णः न्यूनता अभवत् । होण्डा २०२० तमे वर्षे १६.७ लक्षं वाहनानां विक्रयस्य शिखरं प्राप्तवान् तदनन्तरं वर्षे वर्षे विक्रयः न्यूनः अभवत् तथा च न्यूनतायाः प्रवृत्तिः वर्धमाना अस्ति

२०२१ तः २०२३ पर्यन्तं चीनीयविपण्ये होण्डा-संस्थायाः विक्रयः क्रमशः १५६१५ मिलियनवाहनानि, १.३७३१ मिलियनवाहनानि, १.२३४२ मिलियनवाहनानि च भविष्यति, यत् वर्षे वर्षे क्रमशः ४.०%, १२.०७%, १०.१२% च न्यूनम् अगस्तमासे चीनदेशे होण्डा-कम्पन्योः टर्मिनल्-कार-विक्रयः प्रायः ५७,००० यूनिट्-रूप्यकाणि आसीत्, यत् चीनदेशे वर्षे वर्षे ४४.३% न्यूनता अभवत् । अद्यैव ज्ञातं यत् डोङ्गफेङ्ग होण्डा सामरिकसमायोजनस्य सामनां कुर्वन् अस्ति तथा च बृहत्परिमाणेन छंटनीकार्यक्रमं कार्यान्वितुं योजना अस्ति यत् प्रभावितकर्मचारिणां संख्या 2,000 यावत् भविष्यति। model, and there are even queues इति परिच्छेदकोटानां कृते "युद्धं" इति घटना।

१० सितम्बर् दिनाङ्के डोङ्गफेङ्ग होण्डा इत्यस्य आधिकारिकः वेइबो इत्यनेन स्थापितं यत् कम्पनीयाः स्थायिकार्यक्रमं सुनिश्चित्य विद्युत्करणपरिवर्तनं त्वरितुं च डोङ्गफेङ्ग होण्डा उत्पादनक्षेत्रे कार्मिकदक्षतायां अधिकं सुधारं करिष्यति इदं कार्मिक-अनुकूलनं कम्पनीयाः सामरिक-परिवर्तनस्य चरणबद्ध-समायोजनम् अस्ति, कम्पनी "जन-उन्मुख" निगम-दर्शनस्य पालनम् करिष्यति, कर्मचारिणां इच्छासु पूर्णतया विचारं करिष्यति, कानून-विनियमानाम् अनुरूपं उचित-समाधानं च निर्मास्यति

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् ईंधनवाहनविपण्ये समग्ररूपेण न्यूनतायाः सन्दर्भे केषाञ्चन प्रमुखस्वतन्त्रब्राण्ड्-संस्थानां नवीन-ऊर्जा-उत्पादाः संयुक्त-उद्यम-ब्राण्ड्-समूहानां मूल-बाजार-खण्डेषु प्रविष्टाः सन्ति, यदा तु संयुक्त-उद्यमम् | brands that have missed out on the incremental new energy vehicle market have संकुचितविपण्यखण्डानां दबावस्य सामना कृत्वा, कारकम्पनयः भविष्यस्य प्रतिस्पर्धायाः सामना कर्तुं परिवर्तनं त्वरितुं अर्हन्ति।