समाचारं

शिक्षकानां मनोवैज्ञानिकसंकटः छात्राणां अपेक्षया अधिकं तीव्रः भवति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु परिसरस्य मानसिकस्वास्थ्यस्य विषये चर्चाः प्रायः छात्राणां मानसिकस्वास्थ्यस्य विषये केन्द्रीकृताः सन्ति, परन्तु शिक्षकानां मानसिकस्वास्थ्यस्य विषये अल्पं ध्यानं दत्तम् अस्ति

२०२३ तमस्य वर्षस्य आरम्भे चीनदेशस्य रेनमिन् विश्वविद्यालये मानसिकस्वास्थ्यशिक्षायाः अन्तरविषयमञ्चस्य मुख्यविशेषज्ञः प्रोफेसरः यू गुओलियाङ्गः स्वस्य दलस्य नेतृत्वं कृत्वा १९९८ तः २०२२ पर्यन्तं चीनीयशिक्षकाणां मानसिकस्वास्थ्यस्थितेः गहनं सर्वेक्षणं कृतवान् आँकडानि दर्शयन्ति यत् ५,००,००० तः अधिकेषु शिक्षकेषु मानसिकस्वास्थ्यसमस्यानां पत्ताङ्गीकरणस्य दरः १७.८% अस्ति ।

किञ्चित्पर्यन्तं दीर्घकालीन-उपेक्षा-आदि-कारणानां कारणात् शिक्षकानां मनोवैज्ञानिक-संकटः छात्राणां अपेक्षया अधिकं तीव्रः भवति । वयं पृच्छितुं न शक्नुमः, शिक्षकानां मानसिकस्वास्थ्यसमस्याः कुतः आगच्छन्ति यदि शिक्षकानां मानसिकस्वास्थ्यसमस्याः सुधारयितुम् न शक्यन्ते तर्हि छात्राणां मानसिकस्वास्थ्यस्य विषये कथं वक्तुं शक्नुमः?

1

पेकिंग् विश्वविद्यालयात् नैदानिकमनोविज्ञानस्य पीएचडी, दा रु मनोविज्ञानस्य संस्थापकःशिक्षक जू कैवेन्किशोरवयस्कानाम् मनोवैज्ञानिकसमस्यानां विषये कथयन् सः उल्लेखितवान् यत् -

इदानीं किशोराणां मानसिकस्वास्थ्यात् अधिकं दबावपूर्णं शिक्षकानां मानसिकस्वास्थ्यम् अस्ति, ये बर्नआउट्, बर्नआउट् च पीडिताः सन्ति ।

चीनस्य रेनमिन् विश्वविद्यालयस्य मानसिकस्वास्थ्यशिक्षायाः अन्तरविषयमञ्चस्य मुख्यविशेषज्ञः यू गुओलियाङ्गः १९९८ तः २०२० पर्यन्तं शिक्षकानां मानसिकस्वास्थ्यविषयेषु सर्वेक्षणं शोधं च कृतवान्

सर्वेक्षणस्य परिणामेषु ज्ञातं यत् - "१९९८ तः २०२० पर्यन्तं समग्रतया अस्माकं देशे शिक्षकानां मानसिकस्वास्थ्यसमस्यासु मन्दवृद्धिः दृश्यते।"

सः पूर्वानुमानं कृतवान् यत् अग्रिमे कालेशिक्षकाणां मानसिकस्वास्थ्यसमस्याः शनैः शनैः वर्धन्ते एव ।

शिक्षकाणां मानसिकस्वास्थ्यस्य वर्तमानस्थितेः विश्लेषणप्रतिवेदने ज्ञायते यत्: वर्तमानकालेअग्रपङ्क्तिशिक्षकाणां आर्धाधिकानां मनोवैज्ञानिकसमस्याः सन्ति ।अन्तिमेषु वर्षेषु छात्राणां चिन्ता, अवसादः, अनिद्रा, आत्महत्या, हिंसक-अनुशासनं च पीडितानां शिक्षकानां घटनाः अपि बहुधा ज्ञायन्ते

विशेषज्ञानाम् अनुसारं .मानसिकरोगस्य उच्चप्रकोपयुक्तेषु समूहेषु शिक्षकाः अन्यतमाः अभवन् ।

परन्तु अन्तिमेषु वर्षेषु परिसरस्य मानसिकस्वास्थ्यस्य विषये चर्चाः केवलं छात्राणां मानसिकस्वास्थ्यस्य विषये एव केन्द्रीभूता भवन्ति, न केवलं शिक्षकानां मानसिकस्वास्थ्यस्य विषये अल्पं ध्यानं दत्तं, अपितु प्रायः तेषां दबावं भारं च (यथा शिक्षकैः ग्रहीतुं आवश्यकता भवति) अपि वर्धयति अधिकदायित्वस्य विषये)।

किञ्चित्पर्यन्तं दीर्घकालीन-उपेक्षा-आदि-कारणानां कारणात् शिक्षकानां मनोवैज्ञानिक-संकटः छात्राणां अपेक्षया अधिकं तीव्रः भवति ।

2

अतः, सम्प्रति शिक्षकाः किं मनोवैज्ञानिकं दुःखं अनुभवन्ति? कथं कारणं भवति ?

ज़िन्बान् इत्यस्य मते अद्यत्वे शिक्षकेषु मनोवैज्ञानिकसंकटस्य मुख्यकारणद्वयं अस्ति : अत्यधिकसामाजिकप्रत्याशाः, अयुक्ताः परिसरप्रबन्धनव्यवस्थाः च

अति उच्चा अतिशयेन च सामाजिकापेक्षाः

1. समाजस्य शिक्षकानां कृते समग्रतया अधिकाः अपेक्षाः सन्ति।

प्रायः जनाः मन्यन्ते यत् आदर्शः शिक्षकः ज्ञानी, आत्मानः उदात्तः, अनुकरणीयः आचरणः च भवति शिक्षकाः न केवलं ज्ञानी व्यक्तिः, अपितु छात्राणां शिक्षणार्थं आदर्शः, विद्वान्, नैतिकतावादी च भवितुम् अपेक्षिताः सन्ति

समाजस्य अपि तेषां गुणानाम् उच्चाः आवश्यकताः सन्ति ये शिक्षकाः शैक्षिककार्यं कर्तुं भवितुमर्हन्ति, यथा-

मण्डारिनभाषा उद्घोषकाणां समकक्षं भवितुमर्हति, चॉकसुलेखः सुलेखकानां समकक्षं भवितुमर्हति, व्याख्यानेषु वक्तुः अनुग्रहः भवितुमर्हति, लेखने च लेखकस्य कौशलं भवितुमर्हति... संक्षेपेण शिक्षकान् सर्वशक्तिमान् सर्वशक्तिमान् च इति गणनीयम् गाओ डाकुआन्" ".

स्रोतः चीन एजुकेशन न्यूज

एते उच्चमानकाः कठोरआवश्यकताश्च वस्तुतः लक्ष्यस्य अनन्तं अनुसरणं भवन्ति, येन भूमिकायाः ​​अतिभारः उत्पद्यते, शिक्षकाणां कृते अदृश्यं दबावं च आनयिष्यति।

2. शैक्षिकप्रतियोगितायां अत्यधिकं संलग्नतायाः अवधारणायाः अन्तर्गतं अभिभावकाः शिक्षकेभ्यः अतिशयेन आग्रहं कुर्वन्ति।

एकस्मिन् सर्वेक्षणे प्राथमिकमाध्यमिकविद्यालयस्य ८५% शिक्षकाः मन्यन्ते यत् उच्चशिक्षायां प्रवेशस्य दबावः तेषां तनावस्य बृहत्तमः स्रोतः अस्ति, छात्राणां असन्तोषजनकपरीक्षाफलं च तेषां जीवने सर्वाधिकं विघ्नं भवति

अस्याः कुण्ठायाः एकः स्रोतः अस्ति मातापितृणां स्वसन्ततिनां शैक्षणिकप्रदर्शनस्य विषये चिन्ता "स्वसन्ततिनां सफलतायाः आशा", तेषां बालकाः "प्रारम्भरेखायां विजयं प्राप्नुयुः" इति आशां च शिक्षकाणां उच्चमागधासु परिणमति यत् तेषां बालकानां शैक्षणिकप्रदर्शनं प्रभावितं करोति तथा च तेषां बालकानां शैक्षणिकप्रदर्शनं अपि केवलं शिक्षकस्य दायित्वम् अस्ति।

मातापितृणां अत्यधिकमागधाः, अवगमनस्य अभावः च शिक्षकान् अधिकं तनावग्रस्तं कुण्ठितं च अनुभवति।

अयुक्त परिसर प्रबन्धन प्रणाली

1. अतिभारितः कार्यभारः

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमित्याः सदस्यः च सुप्रसिद्धः लेखकः जियाङ्ग शेङ्गनान् इत्यनेन दर्शितं यत् - अन्तिमेषु वर्षेषु बहवः प्राथमिक-माध्यमिकविद्यालयस्य शिक्षकाः प्रतिदिनं बहुकार्यं सम्पन्नं कर्तुं प्रवृत्ताः भवन्ति, यत्र विविधाः क्रियाकलापाः, निरीक्षणं, एप्प डाउनलोड्, क्लॉकिंग् इन, फोटो ग्रहणं, ओपन क्लास् इत्यादीनि...

अन्वेषणेन ज्ञायते यत् : १.

प्राथमिक-माध्यमिक-विद्यालयस्य ९०% शिक्षकाः प्रतिसप्ताहं १५-२० कक्षाः पाठयितुं अर्हन्ति, तेषां बहु गृहकार्यं सम्यक् कर्तव्यं भवति, पाठयोजना लिखितव्या भवति, तथा च पाठ्यक्रमस्य पत्रिकाः निर्गन्तुं भवति, परीक्षापत्राणि सम्यक् कुर्वन्ति, शिक्षणयोजनानि लिखितव्यानि भवन्ति; तथा सारांशं शिक्षयन्ति छात्रान् विभिन्नेषु स्पर्धासु भागं ग्रहीतुं शक्नुवन्ति; कर्तव्यं, "द्वौ अभ्यासौ" पश्यन्, छात्रावासस्य प्रबन्धनम् इत्यादयः।

स्रोतः चीन एजुकेशन न्यूज

अध्यापकानाम् कार्यम् सर्वदा अतिभारयुक्तम् इति वक्तुं शक्यते ।

2. अनुचितं पुरस्कारं दण्डं च तन्त्रम्

वर्तमानशिक्षाव्यवस्थायां अद्यापि परीक्षाप्रधानशिक्षायाः वर्चस्वं वर्तते विद्यालयाः अध्यापकानाम् अध्यापनक्षमतायाः मूल्याङ्कनमापदण्डरूपेण शैक्षणिकप्रदर्शनस्य प्रवेशदरस्य च उपयोगं कुर्वन्ति तथा च कक्षायाः अन्तिमश्रेणीक्रमानुसारं शिक्षकान् पुरस्कृत्य दण्डयन्ति।

एकतः पुनरावृत्ति-अकुशल-अशिक्षण-प्रशासनिक-कार्यस्य बृहत् परिमाणं बहु-शिक्षण-समयं गृह्णाति (यदि भवान् सम्यक् करोति तर्हि प्रायः फलं नास्ति, परन्तु यदि भवान् नेतृत्व-आलोचना, प्रशासनिक-दण्डः इत्यादीनां दण्डानां सामनां करिष्यति यदि you don’t do it well).

3

एकं वस्तु निश्चितं यत् शिक्षकानां मानसिकस्वास्थ्यं न केवलं स्वस्य स्वास्थ्यं करियरविकासं च प्रभावितं करिष्यति, अपितु अनेकेषां छात्राणां विकासं अपि प्रभावितं करिष्यति।

शिक्षकः जू कैवेन् एकस्मिन् साक्षात्कारे अवदत् यत् -

यदा गुरुः दग्धः श्रमः च भवति तदा सः/सा बालकैः सह कियत् धैर्यं धारयति? सः/सा अविवेकीरूपेण वदति, स्वभावनाः प्रसारयितुं च कानिचन कार्याणि कर्तुं शक्नोति।

अस्मिन् वर्षे आरम्भे हुनान्-नगरस्य एकस्मिन् नगरे एकः महिला-शिक्षिका कार्यालये छात्राणां गृहकार्यं कर्तुं साहाय्यं कुर्वन्ती स्वस्य भावनानां नियन्त्रणं त्यक्तवती, सा न केवलं "अहं भवन्तं ताडयिष्यामि" इत्यादिभिः टिप्पण्याभिः छात्राणां अपमानं कृतवती । परन्तु शारीरिकक्रियाः अपि योजितवन्तः, तस्याः मुखं चिमटयित्वा केशान् आकर्षयन्...

अस्य दृश्यस्य चलच्चित्रं कृत्वा अन्तर्जालस्य उपरि अपलोड् कृत्वा जनमतस्य प्रबलं प्रतिक्रियाम् उत्पन्नम् ।

अवश्यं वयं केवलं नैतिकतायाः व्यावसायिकनीतिशास्त्रस्य च दृष्ट्या एतस्याः शिक्षकस्य आलोचनां कर्तुं शक्नुमः, परन्तु यत् उपेक्षितुं न शक्यते तत् अस्ति यत् सा यत् भिडियायां दर्शितवती तत् पूर्वमेव मनोवैज्ञानिकपतनस्य अवस्थायां वर्तते, समग्रः व्यक्तिः च नियन्त्रणात् बहिः उन्मत्तः च अस्ति .

अधिकं महत्त्वपूर्णः प्रश्नः अस्ति यत् यथा यथा शिक्षकानां मनोवैज्ञानिकसमस्याः दिने दिने वर्धन्ते, तथा यथा यथा भारः दबावः च वर्धते तथा तथा तस्याः सदृशाः कति शिक्षकाः सन्ति येषां भावनात्मकविच्छेदः अस्ति वा भवितुम् अर्हति, तथा च ते न गृहीताः कॅमेरा? ते बालानाम् मानसिकस्वास्थ्यं कियत्पर्यन्तं प्रभावितयन्ति ?

अस्मिन् वर्षे जनवरीमासे निधनं प्राप्य अन्तर्राष्ट्रीयप्रसिद्धः मनोवैज्ञानिकः रोसेन्थल् महोदयः १९६८ तमे वर्षे प्रसिद्धं पिग्मालिओन् प्रभावं प्रस्तावितवान् यत् -

एषः प्रभावः प्रकाशयति यत् छात्राः विद्यालये उत्तमं प्रदर्शनं कुर्वन्ति यदि शिक्षकाः तान् दयालुतया अधिकं अपेक्षितरूपेण च पश्यन्ति। प्रत्युत एतत् दयालुतां, सकारात्मकदृष्टिकोणं, छात्राणां दृष्टिकोणस्य अत्यन्तं दुष्टं मार्गमपि विना छात्राः तया प्रभाविताः भविष्यन्ति, दुर्गता च भविष्यन्ति।

यदा अस्माकं परिसरे बहुसंख्याकाः शिक्षकाः मनोवैज्ञानिकसंकटस्य सामनां कुर्वन्ति अथवा मनोवैज्ञानिकपतनस्य मार्गे अपि सन्ति तदा वयं कथं अपेक्षितुं शक्नुमः यत् ते "सद्भावना" "सकारात्मक" मनोवृत्त्या छात्राणां सम्मुखीभवन्ति? छात्राणां मानसिकरूपेण स्वस्थतां कथं अपेक्षितुं शक्नुमः ?

अस्मिन् वर्षे शिक्षकस्य शेन् जियाहोङ्गस्य साक्षात्कारं कुर्वन् शिक्षकः शेन् परिवारव्यवस्थायाः विषयेषु उक्तवान् यत् मातापितृणां मूलपरिवारः मातापितरौ प्रभावितं करिष्यति, मातापितरौ च बालस्य मूलपरिवारस्य निर्माणं कुर्वन्ति, मूलपरिवारेण उत्पन्नाः समस्याः च अग्रिमपीढीं प्रति प्रसारयिष्यन्ति।

किञ्चित्पर्यन्तं शिक्षा अपि एकः व्यवस्था अस्ति, व्यवस्थायां सर्वे अपि अग्रिमे कडिषु जनान् प्रभावितं कुर्वन्ति ।

यदा अस्माकं शिक्षाव्यवस्था अद्यापि अत्यधिकं स्पर्धां प्रोत्साहयति तथा च प्रतियोगितायाः दबावं शिक्षकेभ्यः प्रसारयति, तेषां कृते महत् मनोवैज्ञानिकं भारं जनयति, तदा ते प्रायः एतत् दबावं छात्राणां कृते प्रसारयन्ति, यदा शिक्षकाः अतिस्पर्धां कुर्वन्ति तदा शिक्षणस्य दबावः तान् बाध्यते पतनम्, तेषां पतनम् अपि क्रमेण छात्राणां मनोवैज्ञानिकपतनं जनयितुं शक्नोति।

अस्मात् दृष्ट्या : १.यदि शिक्षकानां मानसिकस्वास्थ्यसमस्याः गम्भीरतापूर्वकं न गृह्यन्ते तर्हि छात्राणां मनोवैज्ञानिकसमस्यानां यथार्थतया समाधानं कठिनं भवेत्। तथा च यदि अस्माकं शिक्षाव्यवस्थायां सुधारः न भवति तर्हि शिक्षकानां मानसिकस्वास्थ्यस्य उन्नतिः कठिना भविष्यति।